________________
सरीर अभिधानराजेन्द्रः।
सरीर मणुस्साणं भंते ! केवइया पोरालियसरीरगा पएणता ?, असत्कल्पनया पश्च पद वा तावत्प्रदेशात्मिका श्रेणिः पगोयमा! दुविहा पणता, तं जहा-बद्धलगा य,मुकेलगाय।
रिमाणाय विष्कम्भसूचिरवसातव्या , एवं च नैरयिकापेक्ष
याऽमीयां विष्कम्भसूचिरसंख्ययगुणहीना । तथाहि-नैरतत्थ णं जे ते बद्धलगाते णं सिय संखिजा सिय प्रसंखिजा।
यिकाणां श्रेणिपरिमाणाय विष्कम्भसूचिरङ्गलप्रथमवर्गमूलं जहएणपदे संखेजा संखेजाओ कोडाकोडीओ तिजमल- द्वितीयवर्गमूलप्रत्युत्पनं यावद् भवति तावत्प्रदेशारिमका पयस्स उवरि चउजमलपयस्स हिट्ठा, अहव णं छट्ठो वग्गो द्वितीयं च वर्गमूलं तत्व ऽसंख्यात प्रदेशात्मकं ततोऽसंअहवणं छम्मउईछयणगदाइरासी, उक्कोसपए भसंखिजा ।
ज्येयगुणप्रथमवर्गमूलप्रदेशात्मिका । नैरयिकाणां च सूचिर
मीषां त्वङ्गलप्रथमवर्गमूलसंख्येयभागप्रदेशात्मिकेति , युक्तं असंखिजाहिं उस्सप्पिणीोसप्पिणीहिं अवहीरंति का
चैतत् , यस्मान्महादराडके सर्वेऽपि भवनपतयो रसप्रभालतो,खेत्ततो रूवपक्खित्तेहिं मणुस्सेहिं सेढी अवहीरइ । तीसे | नैरयिभ्योऽप्यसंख्येयगुणहीना उक्तास्ततः सर्वनैरयिकासेढीए आकासखेत्तेहिं अबहारो मग्गिजइ असंखेजा असं
पक्षया सुतरामसंख्येयगुणहीना भवन्ति , मुक्तान्यौधिकमुखेजाहिं उस्सप्पिणीोसप्पिणीहिं कालतो,खेत्ततो अंगुलप
तयत् , आहारकाणि नैरयिकयत् , तैजसकामणानि बडा
नि बद्धवैक्रियवत् , मुक्तान्यौधिकमुक्तयत् , यथा चासुरकुमाढमवग्गमूलं तइयवग्गमूलपडुप्पप्लं, तत्थ णं जे ते मुक्केलगा
राणामुक्तं तथा शेषाणामपि भवनपतीनां वाच्य , यावते जहा ओरालिया प्रोहिया मुक्केलगा। वेउब्बियाणं भंते ! | स्तनितकुमाराणाम् । पृथिव्यप्तेज. सूत्रेषु बद्धान्यौदारिकपुच्छा,गोयमा दुविहा परमत्ता,तं जहा-बधेल्लगा,मुकेल्लगा। शरीराणि असंख्येयानि , तत्रापि कालतः परिमाणचिन्तातत्थ णं जे ते बद्धलगा ते णं संविज्जा, समए समए अ
यां प्रतिसमयमेकैकशरीरापहारे सामस्त्यनासंख्येयाभिरु
सर्पिण्यवपिणीभिरपहियन्ते , क्षेत्रतः परिमाणचिन्तावहीरमाणे २ संखेजेणं कालेणं अवहीरंति, नो चेव णं
यामसंख्येया लोकाः-आत्मीयावगाहनाभिरसंख्येया लोका अवहारिया सिया, तत्थ णं जे ते मुक्केलगा ते णं जहा
व्याप्यन्ते , मुक्तान्याधिक मुक्तवत् , तैजसकार्मणानि पोरालिया प्रोहिया , आहारगसरीरा जहा प्रोहिया , यद्धानि बद्धौदारिकवत् , मुक्तान्यौधिकमुक्तवत् , वातकातेयाकम्मगा जहा एतेसिं चेव ओरालिया । वाणमंत- यस्याप्यौदारिकशरीराणि पृथिव्यादिवत् , बैंक्रियाराणं जहा नेरइयाणं ओरालिया आहारगा य । बेउब्धि
णि बद्धान्यसंख्येयानि , तानि च प्रतिसमयमेकैकशरी
रापहारे पल्योपमासंख्येयभागेन निःशेषतोऽपहियन्ते । कियसरीरगा जहा नेरइयाणं, नवरं तासि णं सेढीणं वि
मुक्तं भवति?-पल्योपमासंख्ययभागे यावन्तः समयास्ताखंभमूई असंखेअजोअणसयस्गपलिभागो पयरस्स , यत्प्रमाणानीति न पुनरभ्यधिकानि स्युः, तथाहि-वामुक्केल्लया जहा ओरालिया, आहारगसरीरा जहा असुर
युकायिकाश्चतुर्विधाः, तद्यथा-सूक्ष्मा, बादगश्च एकै द्विकुमाराणं तेयाकम्मया जहा एतेसि णं चेव वेउब्बिता।
धाः-पर्याप्ता, अपर्याप्ताश्च । तत्र बादरपर्याप्तव्यतिरिकाः श
पानयोऽपि प्रत्यकमसंख्येयलोकाकाशप्रदेशप्रमाणाः, ये तु तासि णं सेढीणं विक्खंभसई वि छप्पन्चंगुलसयवग्गपलि
बादरपर्याप्तास्ते प्रतरासंख्येयभागप्रमाणाः , तत्र त्रयाणां भागो पयरस्स , वेमाणियाणं एवं चेव , नवरं तासि णं राशीनां वैक्रियल धिरेय नास्ति, बादरपर्याप्तानामपि संसेढीणं विक्खंभसूई अंगुलबितियवग्गमूलं तइयवग्गमूल
स्ययभागमात्राणां लब्धिः न शेषाणाम् । श्राह च चणि पडप्पन अहव णं अंगुलतइयवग्गमूलघणप्पमाणमेत्ताओ
कृत्-" तिएहं ताव रासीग बेउब्वियलद्धी चेव नत्थि,
बायरपज्जत्ताणं पि संख जइभागमेत्ताणं लद्धी अस्थि " सेढीयो , सेसं तं चेव । ( मू०-१८० ४) सरीरपयं
त्ति । ततः पल्योपमासंख्येयभागसमयप्रमाणा एव पृच्छाससम्मत्तं ।। १२ ॥
मय वायवो बैंक्रियवर्तिनोऽवाप्यन्ते नाधिका इति । इह असुरकुमाराणामौदारिकशरीराणि नैरयिकवत् , वैफ्रि
कोचिदाचक्षते-सर्वे वायवो वैक्रियवर्तिन एव, अवैक्रियाणां याणि बद्धान्यसंख्ययानि , तदेवासंख्ययत्वं कालक्ष
चेष्टाया एवासम्भवात् , तदसमीचीनं, वस्तुगतेरपरिक्षात्राभ्यां प्ररूपयति-तत्र कालमूत्रं प्रागयत् , क्षेत्रता- नात् , वायवो हि स्वभावाचलास्तताऽफिया अपि ते वा ऽसंख्येयाः श्रेणयः , असंख्येयासु श्रेणिषु यावन्त श्रा
न्ति इति प्रतिपत्तव्यं वाताद्वायुरिति व्युत्पत्तेः । आह च काशप्रदेशास्तावत्प्रमाणानीत्यर्थः , ताश्च श्रेणयः प्रतर
चूर्णिकृत्-"जेण सम्वेसु चेव लोगागासेसु चला बाययो म्यासंख्येयो भागः , प्रतरासंख्येयभागप्रमिता इत्यर्थः , तत्र वायति तम्हा अवेउब्बिया वि वाया वायतीति घित्सव" नारकचिन्तायामपि प्रतरासंख्येयभागप्रमिता उक्नाः । ततो मिति, मुक्तानि चैक्रियाण्यौधिकमुक्तवत् , तैजसकार्मणानि विशेषतरं परिमाणमाह-'तासि ण 'मित्यादि ,तासां श्रे- बद्धानि बद्धौदारिकवत् मुक्तान्यौधिकमुक्तवत् , वनस्पतिणीनां परिमाणाय या विष्कम्भमूचिः सा अङ्गुलमात्र क्षेत्रम- कायिकचिन्तायामादौरिकाणि पृथिव्यादिवत् , तैजसकाबेशराशेः संबन्धिनः प्रथमवर्गमूलस्य संख्यया भागः । मणान्यौधिकतैजसकामणवत् । द्वीन्द्रियसूत्रे बद्धान्यौकिमुक्तं भवति ?-अङ्गुलमात्रक्षत्रप्रदेशमशेरसत्कल्पनया दारिकशरीराणि असंख्येयानि, ततः कालतः परिमाणपदपञ्चाशदधिकशनद्वयप्रमाणस्य यत्प्रथमवर्गमूलं पाड- चिन्तायामसंख्येयाभिरुत्सपिण्यवसर्पिणीभिरपहियन्ते-- शालनणं तस्य संख्येयतम भाग याचन्त भाकाशप्रदशा संम्यातामुत्सपिण्यवसपिणीषु यावन्तः समयास्तावत्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org