________________
सरीर
अभिधानराजेन्द्रः।
मगर हकलक्षणेन प्रथम वर्गमूलं शेडशलक्षणं गुण्यते जाताः दाणं अणंतभागे। पुढविकाइयाणं भंते ! केवतिया चतुःषष्टिः, एतावत्यः श्रेण्यः परिगृह्यन्ते । अमुमेवार्थ प्रका
वेउब्धियसरीरगा परमता ?, गोयमा ! दुविहा परान्तरेण कथयति- 'अहव ण' मित्यादि अथवेति प्रकारान्तरे, णमिति वाक्यालङ्कारे , अङ्गलमात्रक्षेत्रप्रदेशमशे
पता ,तं जहा-बद्धेल्लगा य मुकेल्लगा य । तत्थ णं जे द्वितीयस्य वर्गमूलस्यासत्कल्पनया चतुष्कलक्षणस्य यो
ते बद्धेल्लगा ते णं णत्थि । तत्थ णं जे ते मु. घनस्तावप्रमाणः, इह यस्य राशों वर्गः स तेन राशिना केलगा ते णं जहा-एएसिं चेत्र ओरालिया तहेव गुण्यते ततो धनो भवति, यथा द्विकस्याष्टी। तथाहि-द्वि
भाणियब्धा । एवं पाहारगसरीरा वि । तेयाकम्मगा कस्य वर्गश्चन्वारस्ते द्विकेन गुण्यन्ले जाता अष्टाविति . एवमिहापि चतुष्कस्य वर्गः घोडश ते चतुष्केण गुण्यन्ते
जहा एएसिं चेव ओरालिया । एवं आउकाइयतेउसतश्चतुष्कस्य घनो भवति । तत्रापि मैव चतु पधिरिति .
काइया वि । वाउकाइयाणं भंते ! केवतिया भोराप्रकारद्वये ऽप्यथाभेदः । इहायं गणितधर्मो यदहु स्तो- लियसरीरा पम्मता', गोयमा ! दुविहा परमता , केद गुण्यते . ततः सूत्रकृता प्रकारद्वयमेवोपदर्शितम् , जहा-बद्धेवगा य मुक्केनगा य, दुविहा वि जहा पुढविअन्यथा तृतीयोऽपि प्रकारोऽस्ति 'अलबिइयवम्गमूलं
काइयाणं ओरालिया । उब्धियाणं पुच्छा, गोयमा ! पढमवग्गमूलपप्पराग' मिति । अन्य स्वाभदधति-अङ्गालमात्रक्षेत्रप्रदेशराशेः स्वप्रथमवर्गमूलन गुमने यावान् प्रदेश
दुबिहा पसता,तं जहा-बधेल्लगा य, मुक्केलगा य । तत्थ राशिर्भवति तावत्प्रमाणया सूच्या यावत्यः स्पृष्टाः श्रेण- णं जे ते बद्धलगा ते णं असंखेजा समए समए अवहीर. यस्तावतीषु श्रेणिषु यावन्त आकाशप्रदेशास्ठावप्रमाणा- माणा अवहीरमाणा पलियोवमस्स असंखेजहभागमेत्तेचं नि नरायकाणां बद्धानि वैक्रिय परीराणीति, मुक्तान्यौदारि
कालेणं अवहीरंति नो चेव णं प्रवाहिया सिया । मुकवत् । श्राहारकाणि बद्धानि न सन्ति, तेषां नग्ध्यसम्भवात् । मुक्तानि पूर्ववत् , तैजसकार्मणानि बद्धानि वैक्रि
केलगा जहा पुढविकाइयाणं, आहारयतेयाकम्मा जहा यवत् मुक्कानि पूर्ववत् ।
पुढवीकाइयाणं । वणप्फइकाइयाणं जहा पुढविकाइया(८) असुरकुमाराणां पृथिवीकायिकानां च शरीराणि- णं णवरं तेयाकम्मगा जहा प्रोहिया तेयाकम्मा ।
असुकुमाराणं भंते ! केवइया ओरालियसरीरा पामत्ता ? बेइंदियाणं भंते ! केवइया ओरालिया सरीरगा गोयमा ! जहा नेरइयाणं ओरालियसरीरा भणिता तहेव पामत्ता ?, गोयमा ! दुविहा परमत्ता, तं जहा-बद्धेल्लया य, एतेसिं भणितव्वा । असुकुमाराणं भंते ! केवइया वेउवि- मुक्केलया य । तत्थ णं जे ते बद्धेल्लगा ते णं असंखेजा यसरीरा परमत्ता ? गोयमा ! दुविहा पप्मता , तं जहा- असखेजाहिं उस्सप्पिणीअोसप्पिणीहिं अवहीरंति का. बद्धेल्लगा य, मुक्केलगा य । तत्थ णं जे ते बद्धे लतो , खेत्ततो असंखेजाओ सेढीओ पयरस्स असंखेनगा ते णं असंखेजा असंखेजाहिं उस्सप्पिणी- जइमागो, तासि णं सेढीणं विक्खंभई असंखेजाओसप्पिणीहिं अबहीरंति कालतो, खेत्ततो असंखेजा- ओ जोयणकोडीकोडीओ असंखेजाई सेढिवग्गमलाई । प्रो सेढीतो पयरस्म अअंखेजतिभागो तासि णं इंदियाणं ओरालियसरीरेहिं बद्धेल्लगेहिं पयरो अवसेढीणं विक्खंभसई अंगुलपढमवग्गमलस्स संखेजतिभा- हीरति , असंखेज्जाहिं उस्सप्पिणीयोसप्पिणीहि कागो। तत्थ णं जे ते मुक्केल्लगा ते णं जहा बारा- लतो , खेत्ततो अंगुलपयरस्स प्रावलियाते य असंलियस्स मुक्कलगा तहा माणियव्वा , आहारगसरीर- खेजतिभागपलिभागेणं : तत्थ णं जे ते मुकेल्लगा ते गा जहा एतेसिं चव ओरालिया तहेव दविहा भा- जहा ओहिया ओरालियमुक्केलगा, वेउब्धिया पाहाणियच्या । तेयाकम्मगसरीरा दुविहा वि जहा एतसिं चेव | रगा य बद्धिलगा णत्थि । मुकिल्लगा जहा प्रोहिया विउब्बिया, एवं० जाव थणियकुमारा । ( सू० १७६ ) मोरालियमुक्केलगा , तेयाकम्मगा जहा एतेसिं चेत्र ओ
पुढविकाइयाणं भंते ! केवइया ओरालियमरीरगा हिया ओरालिया , एवं जाव चउरिदिया । पंपरमत्ता ?, गोयमा! दुबिहा पमत्ता , तं जहा-बद्धेलगा| चिंदियतिरिक्खजोणियाणं एवं चेव , नवरं वेउब्धिय, मुक्केवगा य । तत्थ णं जे ते बद्धलगा ते णं यसरीरएसु इमो विसेसो । पंचिंदियतिरिक्खजोणियाणं असंखेजा असंखेजाहिं उस्सप्पिणीअोसप्पिणीहिं प्र- भंते ! केवइया वेउब्बियसरीरया परमत्ता १, गोयवहीरंति कालतो , खेत्ततो असंखेजा लोगा । तत्थ | मा! दुविहा परमत्ता, बद्धेल्लया य, मुक्केलया य । तत्थ मं णं जे ते मुकेशगा ते णं अणंता अणंताहिं उ- जे ते बद्धेनया ते णं असंखिज्जा , जहा असुरकुमास्सप्पिणीभोसप्पिणीहिं अवहीरंति कालतो, खेत्ततो राणं, वरं तासि णं सेढीणं विक्खंभसई अंगुलपअणंता लोगा, अभवसिद्धिएहिंतो भयंतगुणा सि-। दमवग्गमूलस्स असंखेज्जइभागो, मुकेशगा तहेव ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org