________________
सरीर
परिमाणामि, द्रव्यतः परिमाणं सिद्धेभ्यो ऽनन्तगुणानि। तै जसं हि शरीरं सर्वसंसारिजीवानां प्रत्येकं, संसारिणश्व जीवाः सिद्धभ्यो ऽनन्तगुणाः, नतस्तैजसशरीराण्यपि मिदेभ्योऽनन्तगुणानि भयान्त जीवन नि सर्वजीवानां योऽनन्ततमो भागस्तेनोनानि । इयमत्र भावमा- सिद्धानां जनशरीरं न विद्यते स तेषाम् विद्याश्व सूर्यजायानामनन्तभागे ततस्तेनोमानि सर्वजीवानामनन्त गगोनानि भवति मुनानि अनस्तानि । देवानन्त कालक्षेत्रः पतिता इत्यादि कास क्षेत्र प्राग्वत् द्रव्यतः परिमाणं सर्वजीयोऽन न्तगुणानि । कथमिति चेत् ? उच्यते--इह एकैकस्य संसारिजीवस्य एकैकं तैजसशरीरं, तानि च जीवैर्विप्रमु क्रानि सन्ति प्रागुतानि भवन्ति तेषां वासंख्येयं कालं यावदेवस्थानं तावता च कालेन जीवैर्विप्रमुक्काम्यन्यानि तेजसशरीराणि प्रतिजीयम संख्येन वाप्यन्ते तेषामपि प्रत्येक प्रागुक्रयुक्त्या अनन्तमेव तेति मर्यात सजीवेभ्योऽनन्तगुवानि कि जीवर्गप्रमाणानि भयेयुरत आह- जीववरगस्स मागे इति जीववर्गस्थानन्तभागप्रमाणानि, जीववर्गप्रमाणानि कस्मान्न भवन्तीति चेत् यदि एकैकस्य जीव सर्वजीवरात्रिमाणानि किञ्चित्समधिकानि यान सिद्धानम्नभागपूरं भवति ततो जीववर्गप्रमाणानि भयन्ति, वर्गों हि तेनैव राशिना तस्य राशेर्गुणन भवति, यथा चतुष्कस्य चतुष्कन गुणने पोडशात्मको वर्ग इति । न बैकैकस्य जीवस्य सर्वजीवप्रमाणानि किसिम कानि या निस्तोकानि साम्य असंख्येयकालावस्थायीनीति, तावता कालेन यान्यप्यन्यानि भयन्ति ताम्यपि स्वीकानि कालस्य तन स्तोकत्वात् जीववर्गप्रमाणानि न भवन्ति किन्तु जीववर्गस्यानन्तभागमात्राणि । अनन्त भागप्रमाणतायां च पूर्वाचार्यप्रदर्शि तमिदं निदर्शनम् - सर्वजी वास्तववृत्या अनन्ता अपि असकल्पनया दशसहस्राणि तेषां च दशसहस्त्राणां वर्गों दश कोटयः, तैजसशरीराणि च मुक्ताम्य सत्कल्पनया द शलक्षप्रमाणानि ततः सर्वजीवभ्यः किल शतगुणानीति सर्वोऽनन्तगुणान्युक्तानि जीववर्गस्य च शततमे भागे वर्तते ततो जीव वर्गस्थानन्तभागमाषाखि एवं कामेशरीराश्यपि वद्धानि मुकानि च भावनीयानि तेजः सह समानत्वात्। उपधिकानि पञ्चापि शरीराणि ।
·
"
Jain Education International
( ५३८ )
श्रभिधान राजेन्द्रः ।
"
(७) संप्रति नैयिकादिविशेषविशेषितानि शरीराणि चिन्त्यन्ते
नेरइयाणं भेते ! केवतिया ओरालियसरीरा पथता १, गोथमा ! दुविहा पष्मत्ता, तं जहा- बद्धल्लगा य, मुकेलगाय तरथ गांजे से बढेलगा व गं - त्थि, तत्थ णं जे ते मुक्केल्लागा ते गं श्रणंता जओलियमुलगा तहा भणियव्वा । नेरइयाणं भंते 1 केवइया वेव्वियसरीरा पत्ता ? गंत्यमा !
,
सरीर दुबिहा पत्ता, तं जहा- बद्वेल्लगा य, मुकेलगाय । तत्थ णं जे ते चंद्वेल्लागा ते णं श्रसंखेजा, असंजहि उस्सप्पिणीश्रसपिणीहिं अवहरति कालतो खेत्ततो असंखिजाओ सेढीओ पयरस्स असंखेजरभागो। तासि णं सदी विक्भग्रह अंगुलपदमवग्गमूलं वितिययग्गमूलपप्य अह व गां अंगुलबितिपयग्गमूलय
प्पमाणमेत्ताओ सेढीतो । तत्थ णं जे ते मुक्केलगा ते णं जहा आरालिपसमा तदा माणिवया । नेरइयाणं भंते ! केवइया आहारगसरीरा पत्ता १, गोयमा ! दुविहा पम्पत्ता, तं जहा बल्लया य, मुकेल्लया य । एवं जहा ओरालिए बल्ला मुकेल्लगा य भणिया तहेव आहारमा विभागियब्वा नेयाकम्मगाह जहा एसि उव्विाई (०१७८)
म भने याद नैका दाम्यदारिकशरीगां न मस्ति भवात्ययतस्तेषामदारकशरीरायम्भवात् मक्काधिकमुकीदारकशरीरत्याक्रमण बायो मेरायास्तान तन नामख्यानि । तंदवासख्येयत्वं कालक्षेत्राभ्यां प्ररूपयति' असे
जाहिं' इत्यादि, कालतः पारमाणं प्रतिसमय मेकैकशरीशहारे सामना पा हियन्ते । किमुकं भवति श्रसंख्ययासूसविस यावन्तः समयास्तावत्प्रमाणानि क्षेत्र ताऽसंख्ययाः श्रेण्यः,
9
या रिषु यावन्त आकाशप्रदेशास्नापमानानीति भावः । अथ प्रतरेऽपि सकले असंख्येयाः श्रेणयो भवन्ति प्रतरस्याभावे भागादी व ततः कियत्कास्ताः श्रणय इत्याशङ्कायां विशेषनिर्द्धारणार्थमाह-प्रतरस्यासंगंययभागः । किमु भनि प्रतरस्यासंख्यंयतमे भांगे यावत्यः अण्यस्तापत्यः परिशेष तरपरिमाणम् - तासि गं सदी विक्खंभसूई' इत्यादि, तासां श्रेणीना विष्कम्भता - विस्तारमधिकृत्य सूचिः- एकप्रादेशिकी द्वितीययर्गमूलगुणितम् । इयमंत्र भावना - इह प्रज्ञापकेन घनीकृतः सप्तरज्जुप्रमाणो लोकः पट्टिकादी स्थापनीयः अणि रेखाका दर्शनीया, दर्शयित्वा चैवं प्रमाणं वक्तव्यम् - श्रङ्गुलप्रमाणमात्रस्य प्रदेशस्य क्षेत्रस्य यावान् प्रदेशराशिस्तस्यासंख्ययानि वर्गमूलानि भवन्ति तद्यथा- प्रथमं वर्गमूलं तस्यापि यद्वर्गमूर्ख तद् द्वितीयं वर्गमूलं तस्यापि यद् वर्गमूलं तत्तृतीयं वर्गमूलम् - एवम संख्ययानि वर्गमूलानि भवन्ति । तत्र प्रथमं यद्वर्गमूलं तद् द्वितीयेन वर्गमूलन गुण्यते गुणते च सति यावन्तः प्रदेशा भवन्ति तावत्प्रदेशात्मिका सूचि - था क्रियते कृत्वा च विष्कम्भता दक्षिणोत्तरायततया स्थापनीया, तया च स्थाप्यमानया यावत्यः श्रेणयः स्पृश्यतं तवत्यः परिगृह्यन्ते । तंत्र निदर्शनम् - अङ्गुलमात्र क्षेप्रदेशराशिस्तत्त्वतोऽसंख्यातोऽ [ऽप्यसत्कल्पनया षट्पञ्चाशदधिक द्वे शते कल्प्येते, तयाः प्रथमं वर्गमूलं पाडश द्वितीयं चत्वारस्तृतीयं द्वौ । तत्र द्वितीयेन वर्गमूलेन चतु
"
For Private & Personal Use Only
,
"
9
www.jainelibrary.org