________________
सरीर अभिधानराजेन्द्रः।
सरीर मुदायैकदेशेऽपि समुदायशब्दोपचारः, यथा-अङ्गल्यग्रे अधस्तनं लोकार्धं देशोनचतूरज्जुविस्तारं लातिरेकसप्तस्पृष्टे स्पृश मया देवदत्त इत्यादौ, तत उपचारान काश्च- रज्जूच्छ्यम् । उपरितनमर्द्ध त्रिरज्जुविस्तारं देशीनसप्तरहोषः । ननु यद्येवं कथं तान्यनन्तलोकाकाशप्रदेशप्रमाणा- ज्जूच्छ्रयं, तेन उपरितनमर्द्ध बुद्धया गृहीत्वाऽधस्तमस्यान्यौदारिकशरीराण्येकस्मिन् लोकेऽवगाढानि ?, उच्यते- र्द्धस्योत्तरपावं सहास्यते , तथा च सति सातिरेकसप्तरप्रदीपप्रकाशवत् , तथाहि-यथैकस्यापि प्रदीपस्याचींषि सक- ज्जूच्यो देशोनसप्तरज्जुविस्तारो घनो जातः, अतः सप्तरलभवनावभासीनि भवन्ति, अन्येषामनेकेषां प्रदीपानामींषि | ज्जूनामुपरि यदधिकं तत्परिगृह्य ऊर्ध्वाध आयतमुत्तरपार्वे तत्रैवानुप्रविशन्ति , परस्परमविरोधात्, तथौदारिकाण्य- सङ्घात्यते , ततो विम्तरतोऽपि परिपूर्णाः सप्त रज्जयो पि, एवं शेषशरीरेष्वपि मुक्नेष्वायोज्यम् । ननु द्रव्यक्षेत्रे वि- भवन्ति, एवमेष लोको घनीक्रियते , धनीकृतश्च सप्तरहाय किमिति प्रथमतः कालेन प्ररूपणा कृता ?, उच्यते- ज्जुप्रमाणो भवति । यत्र च कचन घनत्वेन सप्तरज्जुप्रमाकालान्तरावस्थायितया पुद्गलेषु शरीरोपचारो नान्यथा णता न पूर्यते तत्र बुद्धया परिपूरणीयम् पतच पट्टिकाततः कालो गरीयान् इति प्रथमतस्तेन प्ररूपणा । उक्ना
दो लिखित्वा दर्शयितव्यम् । सिद्धान्ते च यत्र कचनापि श्रेणेः न्यौदारिकाणि।
प्रतरस्य वा ग्रहणं तत्र सर्वत्राप्येवं घनीकृतस्य लोकस्य
सप्तरज्जुप्रमाणस्यावसातव्यं , मुक्तान्यौदारिकवद्भावनी(४) सम्प्रति क्रियसूत्रमाह
यानि । केवतिया णं भंते ! वेउब्वियसरीरया,परमत्ता ?, गोयमा!
(५) कति आहारकशरीराणिदविहा पमत्ता, तं जहा-बद्धे लया य, मुकेलगा य । तत्थ केवतियाणं भंते ! पाहारगसरीरया पसत्ता १. गोयमा? सं जे ते बद्धेलगा ते णं असंखेञ्जा असंखेजाहिं उस्स
दुविहा, पणत्ता, तं जहा-बद्धेल्लया य, मुकेल्लया य । तत्थ प्पिणीओसप्पिणीहिं अवहीरंति कालतो, खेत्ततो असंखे
णं जे ते बद्धलगा ते णं सिय अस्थि सिय नस्थि , जइ आतो सेढीओ पयरस्स असंखेजतिभागो | तत्थ णं जे ते
अस्थि जहाणं एको वा दो वा तिरिण वा उक्कोसेणं समुक्केलगा ते णं अणंता अणंताहिं उस्सप्पिणीयोसप्पिणी:
हस्सपुहुत्तं । तत्थ णं जे ते मुक्केल या ते णं अणंता जहा हिं अवहीरंति कालतो जहा ओरालियस्स मुक्केल्लया तहेव
मोरालियस्स मुकिल्लया तहेव भाणियव्वा । (सू०१७७+) वेउब्धियस्स वि भाणियया । (मू०-१७७+)
आहारकविषयं सूत्र केवतिया गा भंते ! पाहारगसरीर'कवतिया णं भंते !' इत्यादि, बद्धाम्यसंख्येयानि,तत्र काल- गा' इत्यादि , ' बद्धानि सिय अस्थि सिय नरिथ 'इति तः परिमाणं प्रतिसमयमेकैकशरीरापहारे सामस्त्येनासंख्ये
अस्तीति निपातो बहुवचनगर्भः कदाचित् सन्ति ! कदायाभिरुत्सपिण्यवसर्पिणीभिरपहियन्ते । किमुक्तं भवति ?
चित् न सन्तीत्यर्थः । यस्मादन्तरमाहारकशरीरस्य जघन्यअसंख्येयासूत्सपिण्यवसपिणीषु यावन्तः समयास्तावत्- त एकः समयः उत्कर्षतः षण्मासाः; उक्तं च-"आहारगार प्रमाणानीति, क्षेत्रतोऽसंख्येयाः श्रेणयस्तासां श्रेणीनां प- लोए, छम्मासे जा न होति वि कयाइ । उक्कोसेणं नियमा, रिमाणं प्रतरस्यासंख्येयो भागः। किमुक्तं भवति ?-प्रत- पकं समयं जहन्नण ॥१॥" इति । यदाऽपि भवन्ति तदापि रस्यासंख्येयतमे भाग यावत्यः श्रेणयस्तासु च श्रेणिषु जघन्यतः एकं द्वे वा उत्कर्षतः सहस्रपृथक्त्वं, मुक्तान्योदायावन्त आकाशप्रदेशास्तावत्प्रमाणानि यद्धानि क्रियश
रिकवत् । रीराणीति । अथ श्रेणिरिति किमभिधीयते ?, उच्यते
(६) तैजसशरीरविषयं सूत्रमाहघनीकृतस्य लोकस्य सर्वतः सप्तरज्जुममाणस्यायामतः सर्वरज्जुषमाणा मुक्नावलिरिवैकाकाशप्रदेशपतिः । कथं पु.
केवतिया णं भंते ! तेयगसरीरया पणत्ता ?, गोयमा, भोको घनीक्रियते ? कथं वा सप्तरज्जुपमाणो भवति इति दुविहा पछत्ता, तं जहा-बद्धेल्लगा य, मुक्केलगा य । तत्थ चेत् ? , उच्यते-रहलोके ऊर्ध्वाधश्चतुर्दशरज्जुप्रमाणोऽध- णं जे ते बद्धेल्लगा ते णं अयंता अणंताहि उस्सप्पिणिस्ताद्विस्तरतो देशोनसप्तरज्जुप्रमाणः एकरज्जुर्मध्यभागे ब्रह्म
भोसप्पिणीहि अवहीरति कालतो,खेत्तो अणंता लोगा, लोकप्रदेशे बहुमध्यदेशभागे पञ्चरज्जुरुपरि एका रज्जुलॊकाम्ते, रजोश्च परिमाणं स्वयम्भूरमणसमुद्रम्य पूर्ववेदिका
दव्यत्रो सिद्धेहिं तो अणंतगुणा सव्वजीवाणंतभागृणा । म्तादारभ्यापरवेदिकान्तं यावत् , एवं प्रमाणस्य लोकस्य तत्थ णं जे ते मुक्केलगा ते णं अणंता अणंताहिं उस्सवैशाखस्थानस्थकटिस्थकरयुग्मपुरुषाकारस्य बुद्धया प्रस- प्पिणीयोसप्पिणीहिं अवहीरति कालतो, खेत्ततो अणंनाड्या दक्षिणभागवय॑धोलोकखण्डमधोदेशोनर्षिरज्जुवि
ता लोगा, दव्यत्री सव्वजीवे हितो अणंतगुणा जीववग्गस्तारमतिरिकसप्तरज्जूच्छ्य परिगृह्य असनाड्या उत्तरपावें अधिोभागविपर्यासेन सङ्घात्यते , ऊर्वभागोऽधः क्रि-|
स्साणंतभागे। एवं कम्मगसरीराणि वि भाणितवाणि । यते अधोभागस्तू मिति सहायते इति । तत ऊर्यलोके केवया णं भंते ! तेयगसरीरया' इत्यादि, तत्र बद्धाअसनाच्या दक्षिणभागवर्तिनी ये वे खण्डे कूर्पराकारसं- न्यनन्तानि, अनन्तत्वं कालक्षेत्रद्रव्यैर्निरूपयति-'अणतास्थिते प्रत्येकं देशोनार्द्धचतुष्टयरज्जाळूये ते बुद्धपा समा- | हिं' इत्यादि, कालतः परिमाणमनन्तोत्सपिण्यवसर्जिणीदाय वैपरिस्येनोत्तरपार्थे सहमत्येते , एवं च किं जातम् !, समयप्रमाणानि क्षेत्रतोऽनन्तलोकप्रमाणाकाशवण्डप्रदेश
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org