________________
सरीर
यमी,
तस्याः प्रथमं दनकं हाविशत् द्वितीय पोडश चतुर्थ चत्वारः पञ्चमं द्वौ पष्ठम् एक इति । एवमन्यत्रापि भा धनीयम् । तत्र पचादिनानिि ततः पश्य पशुपदिनानि प्राप्यन्ते । अथवा एकं रूपं स्थापयित्वा ततः पराणवतियारान द्विगुणद्विगुणीक्रियते, कृतं च सत् याद तायप्रमाणो राशियति ततोऽसातव्यम् एष पा राशिरिति। तदेवं जघन्यमभिहितम् इदानीमुपद माह - ' उक्कोसपर असंखेज्जा ' इत्यादि, उत्कृष्टपदे ये मनुष्या भवन्ति ते असंख्येयाः, तत्रापि कालतः परिमाणचि स्ता प्रतिसमयमेकैकमनुष्यापहारे सामना संदेयाभिरुत्सपिएसपिभिरपयिते रूपे मनुष्यैरेका प्रेणिः परिपते किमु भवति - उत्कृष्टपदे ये मनुष्यास्तेषु मध्य एकस्मिनकल्पनया रूप प्रक्षिप्ते सकलाऽपि प्रेरिका पहियं तस्याध प्रकालाभ्यामपहारमार्गेणा फालनस्तापदसंख्याभिस पिण्यवपिभिः क्षेत्रतोऽङ्गुलप्रथमवर्गमूलं तृतीयवर्गमूलप्रत्युत्पन्नम् । किमुक्तं भवति ? - श्रङ्गुलमात्र क्षत्र प्रदेशराशिरत्कल्पनया षट्पञ्चाशदधिकशतद्रयप्रमाणस्तस्य यस्प्रथमं यगमूलम सन्कल्पनया पोडशलक्षणम, तीये या विलासेन गुप्त गु सति यावान् प्रदेशरासिभवति श्रसत्कल्पनया द्वात्रिंशत पहियमाणा वायत् श्रेणिर्माम
-
1
यति तावत् मनुष्या अपि निष्टामुपयान्ति । श्राह — कथमेकन्याः श्रेणेोक्रमापि उत्सपिण्यवपियो लगस्ति ? उच्यते - क्षेत्रम्यातिसूक्ष्मस्वात् उक्य सूत्रे ऽपि सुमो य होइ कालो ततो डुमरं हय सेनं अंगुलमेहींमेने उस प्र मेजा ॥ १ ॥” इति शुक्रान्पौधिकमुवत् वास बनान संख्येयानि, गर्भव्युत्क्रान्तिकानामेव केषांचित् वैक्रियलब्धिसं भवात् मुक्काम्यधिकमुक्रवत् श्राहारकाल्पयिकाहारयत्. जसकामानि पदानि बडौदारिकयत् काम्यधिक मुक्तवत् व्यन्तराणामौदारिकाणि यथा नैरयिकाणां वैकियाणि बद्धान्यसंख्येयानि । तत्र कालतः परिमाणचिन्नायां प्रतिमापहारे असंख्येयाभिरुत्स
"
·
पिपिने क्षेत्रोऽयायः अस्पता श्रेणिषु यायन्त आकाश प्रदेशास्तवमाखानीति भावः । साथ गाय: फियान चेत् य-प्रतरस्यासंख्येयो भागः प्रतरासंख्येयभाग प्रमिता इत्यर्थः तथा चाह - वेउच्चियसरीरा जहा नेरइयाण मिति - वैकिशरीराणि व्यन्तराणां यथा नविका के सूच्यां विशेषः । तथा चाह--' नवर मित्यादि नवरं तासां श्रेणीनां विष्कम्भसूचिर्वक्रव्येति शेषः सा च सुप्रसिद्धत्याचा सुर्यासदेति चेत् ? उच्यते- महार पचेन्द्रिय
.
3
"
Jain Education International
( ५४३ ) श्रभिधान राजेन्द्रः ।
"
J
गुणहीना व्यन्तराः पठ्यन्ते तत एषां विष्कम्भसूचिरपि तिर्यक्पञ्चेन्द्रियविष्कम्भसूचेर संख्येय गुणहीना चक्कव्या इति श्राह च मूलटीकाकारोऽपि "जम्हा महादंड पंचिदियतिरियनपुंसपद्वितो असंखगुरादीना
सरीर
,
वाणमंतरा पढिजति तम्हा विक्खंभसूद विहितो - संजगुद्दा व भाइति सम्पति प्रि भाग उच्यते - प्रतिभागो नाम खण्डम् 'संखेज्जजोयणपलभागी परस्स' इति संख्येययोजनशतयप्रमाणः प्रतिभागः प्रतरस्य पूरणे अपहरणे वा इति वाक्यशेषः । इयमत्र भावना - असंख्येययोजनशतवर्गप्रमाणे श्रेणिखण्डें यदि एकैको व्यन्तरः स्थाप्यते ततस्ते सफलमणि प्रतरमापूरयन्ति पनि या पंधराडारे एकेर्क संख्येययोजनशतयममा प्रेमिण्डमपहियते तत एकत्र व्यन्तराः निष्ठां यान्ति परतः सकलं मनरमिति । मुहान्योधिकमुक्रवत् आहारकाणि नैरयिकचत् तेजसामरणानि पदानि बढकियत्चिकमुक्रवत् । ज्योनिष्कामदारकाणि नैरधिकवत् वैक्रियामि वदान्यस्यानि तत्र कालो मार्गा समयमेकैकापहारे सामनाएं ये याभिसि वणिभिरप हियन्ते । क्षेत्रतोऽसंख्येयाः श्रेणयः, ताश्च श्रेण्यः प्रतरासंख्येयभाग प्रमिताः । जोहासया एवं चेव' इति नवरमित्यादिना विशेपं दर्शयति-नपरं तासां श्रेणीनां पि
तथा चाह -
ति शेषः । इयमपि सुन्यानोका कथमिव सुप्रसि देति चेत् उच्यते-परमात्मदादराडके व्यन्तरस्यो ज्योतिका संख्येला उक्तास्तत प
?
,
विरपि तेषां विष्कम्भवैः संश्येयगुणाच्या तथा चाह-मूलटीकाकार- जम्दा वाणमंनरे दिनो जोसिया जिगुवा पढिरति सदा विभ सिंजगु देव भवति इति नपरे प्रतिभागे स्पा विशेषस्तमेवादल पापविभागो परस्स इति पञ्चाशदधिकशनद्व पालमा प्रतिमागः प्रतरस्प पूरणेऽपहर च अत्रापीयं भावना - पद्मञ्चाशदधिकशतद्वयाङ्गुलवर्गप्रमाणे श्रेणिखराडे को ज्योतिष्को ऽवस्थाप्यते तनस्ते सक
.
For Private & Personal Use Only
9
"
6
"
3
रिमापूरयन्ति यदिवा-पद्येकज्योतिष्कापहारेरेल एकैकं पञ्चाशदधिकशतावर्गप्रमाणं श्रेणिखरामयिते तन एकत्र ज्योतिष्क परिसमासियान्ति अपरत्र सकलं प्रतरमिति एवं च ज्योतिष्कारणां व्यन्तरेभ्यः संख्ये गुणहीनः प्रतिभागः संख्ये यगुणाभ्यधिका सूचिः । पञ्चसङ्ग्रह पुनः पद्पञ्चाशदधिकशतद्वयप्रमाण एव प्रतिभाग उक्लो न तु षट्पञ्चाशदधिकशतद्वयवर्गप्रमाणः, तथा च तद्ग्रन्थः "छप्पन्न दोसयंगुल - सूपए सेहि भाइयः प यरं । जोइसिप हीरइ" इति, मुक्तान्यधिकमुक्तवत्, आद्वारकाणि नैरयत् जानानि षयतू मुषित् वैमानिकानामीदार विपत् क्रियाणि पानि देयानि तत्र कालो मार्गणा ज्योतिष्कवत् क्षेत्रतो मार्गणाऽसंख्याः श्रेयः किमु भवति वा प्रेसिवाय साफीराप्रदेशस्यमायानीनि तासांची परिमा रस्यासंख्येयो भागः प्रतरांच्या इत्यर्थः। तत्र प्रतरासंख्ययभागो नैरधिकादिमार्गणायामपि गृहीत इति विशेषतरं परिमाणं प्रतिपादयति-' तासि ' मित्यादि
1
•
www.jainelibrary.org