________________
सरपाय अभिधानराजेन्द्रः।
सरविजय तीर्थकृति , स०१ समः । ग भ०। जी। धशरण- इति शरपातः । धनुषि, सूत्र०११०४०२ उ०। देभ्यः' इह शरण-भयास्त्राणं तश्च संसारकान्तारगताना-सरपाइड-स्वरप्राभृत-न० । पूर्वगते स्वराधिकारप्रतिपादकेमतिप्रबलगगादिपीडितानां दुःखपरंपरासंक्लेशविक्षोभतः | ऽधिकारविशेषे, स्था० ७ ठा०३ उ० । समाश्वासनस्थानकल्पं तत्वचिन्तारूपमध्यवसानम् , विवि- सरप्पमाण-सरप्रमाण-न० । सर एवोक्ललक्षणं प्रमाणे महादिषेत्यन्ये , अस्मिश्च सति तत्वगोचराः शुश्रूषाश्रवण- कल्पादेर्मानं सरःप्रमाणम् । गोशालकमतप्रसिद्ध कालमानग्रहणधारणाविज्ञानहापोहतत्त्वाभिनिवेशाः प्रशागुणा भ- भेदे, भ० १५ श०। ('गोसालग' शब्द तृतीयभागे १०२३ वन्ति, तस्वचिन्तामन्तरेण तेषामभावात् । संभव- | पृष्ठे वक्तव्यतोक्ला।) न्ति तामन्तरणापि तदाभासाः न पुनः । स्वार्थसाध- सरभ-शरभ--पुं० । परासरेति पर्याये अष्टापदे महाकायाटकत्वेन भावसाराः। तत्त्वचिन्तारूपं च शरणं भगवद्भ्य एव | विषयो इस्तिनमणिपणे समारोण्यति भवतीति शरणं ददतीति शरणदाः । ध०२ अधिक।
आश्र0 द्वार । रा०। जं.। प्रश्न । कल्प० । ०। ज्ञा० । व्य०। सरणिज-स्मरणीय-त्रि० । सुद्रोपद्रवविद्रावणादिकते तद्गुणानुचिन्तनादिनोपबृहणीये , संघा० १ अधि० १ प्रस्ता०।।
| सरभस -सरभस-त्रि० । सहर्षे, प्रश्न० ३ आश्रद्वार। श्रा० म०।
सरमंडल-स्वरमण्डल-न० । षड्जादिस्वरसमूहे, अनु० । सरणी-सरणी-स्त्री० । मार्गे, "पंथो मग्गो सरणी " पाई। स्था०। ( 'सर' शब्देऽस्मिन्नेव भागेऽस्य स्वरूपं गतम् ।)
सरमह-सरोमह-पुं० विशिष्ट काले सरसः पूजायाम् ,आचा० . ना० ५२ गाथा।
२ श्रु०१ चू०११०३ उ०॥ सरस्म-शरएय-त्रि० । शरणे साधुः शरण्यः । शरणदातरि,
सरमाण--स्मरत-त्रि० । अयमीटश इति जानाने, व्य०४ उ०। ध०३ अधि।
प्राचा सरतल-सरस्तल-न० । पानीयेन भृतं तडागं सरस्तस्य त
सरय--सरक-पुं० । गुडधातकीसिद्धे मये, प्रश्न०५ संवद्वार। लम्- उपरितनोभागः सरस्तलम् । जी० ३ प्रति० ४ श्रधि । उपरिभागावच्छिन्न सरसि, भ० ६ श०७ उ० ।
शरक--पुं० । निर्मन्थनका, नि०१ श्रु.३ वर्ग ३ अ०। 'पुक्खरेह वा सरतलेइ वा करतलइ वेति " वृत्तवर्णकः ।
शरद--स्त्री० । कार्तिकमार्गशीर्षयाः, क्षा०१ श्रु० अ०। अत्र व्याख्यानतो विशेषप्रतिपत्तिरिति निर्वातं जलपूर्ण ज्यो । भ० । स्था० । सू० प्र० । सरयरयणीकरसोसरो ग्राह्यमन्यथा वातोद्भूयमानो वा जलत्वेन विवक्षितः मययणा' कल्प०१ अधि. ३ क्षण । समभावो न स्यादित्यर्थः । जं० १ वक्षः । रा०।
सररुह-सरोरुह--न । " प्रोतोऽद् वाऽन्योन्यप्रकोष्ठातोद्यशिसरद-पु. 1-शरद-स्त्री० । प्राकृते पुंस्त्वम् । कार्तिकमार्गशी- | रोवेदनामनोहरसरोरुहे लोश्च वः ।।८।१।१५६॥ इति श्रोतोऽत्व र्षयोः, भ० ७ श० ३ उ०। अनु० । झा०। आश्विनकार्तिक
घा। सररुहं सरोरुहं । कमले, प्रा०१पाद । मासात्मके ऋती, वाच०। प्रावृ०८।१॥ ३१ । प्रा०१ पाद ।
सरल-सरल-त्रि० । देवदारुवृक्ष, जं० २. यक्ष०। प्राचा० : सरदहतलायसोसणया-सरोहदतडागशोषणता-स्त्री० । सर
प्रज्ञा । भ० । अवके, श्रा०क०१०।" सरलास्तत्र छि
द्यन्ते, कुछजास्तिष्ठन्ति पादपाः।" ध०र०२ अधिक। सः-स्वयं सम्भूतजलाशयविशेषस्य हृदस्य-नद्यादिषु निम्नतरप्रदेशलक्षणस्य तडागस्य-कृत्रिम जलाशयविशेषस्य
सरलक्खण--स्वरलक्षण--न । यथास्थरफलं प्रति प्रापणाव्यपरिशोषणं यत्तत्तथा तदेव प्राकृतत्वात् स्वार्थिकताप्रत्यये
| भिचारिणि स्वरस्वरूपे, स्था०६ ठा०३ उ० । (तानि च सप्त सरोहदतडागपरिशोषणता । श्रा० । उपा० । भ० । गोधू- 'सर' शब्देऽस्मिन्नेव भाग दर्शितानि ।) मादिवापनार्थ सरश्रादिशोषणरूपे करणेन उपभोगपरिभी- सरवण-शरवन-म० । स्वनामख्याते शरप्रधाने सन्निवेशे, यत्र गवतातिचारलक्षण कर्मादाने, श्राव०६ अ०। ध० । सरसः गोबहुलस्य ब्राह्मणस्य गोशालायां गोशालको जन्म लेभे । शोषः सरःशोषः धान्या दिवपनार्थ सारणीकर्षणं, सरोग्रहणं भ०१५ श० । संथा। प्रा० म० । भा० चू० । स्था० । जलाशयान्तराणामुपलक्षणं तेन सिन्धुहदतडागादिपरि
सरवत्त-शरपत्र--न० । वृहद्रिषिकायाम्, प्राचा० १५०१ ग्रहः । यतः सरःशोषः सरसिन्धुहदादरम्बुसंप्लवस्तत्र
श्र०५ उ०। अखातं सर , खातं तु तडागमित्यनयोर्भदः । इह हि जलस्य
सरवर--सरोवर--न । महति सरसि, "सरिहिं म सरवरेहिं न सदतानां प्रसानां तत्प्लावितानां च पराणां जीवनिकायानां
वि उज्जाणवणहिं," प्रा० ९०४ पाद । बध इति दोषः । ध०२अधि० । पश्चा०।धकर।
सरविजय--स्वरविजय--पुं० । स्वरः पादकीशियादीकृतरूपस्तसरपंति-सरःपक्ति-स्त्री० । एकपङ्क्त्यां व्यवस्थितेषु बहुषु
स्य विजयस्तत्सम्बन्धी शुभाशुभनिरूपणाभ्यासः । स्वरविसरःसु, रा०। आचा० । भ०। प्रशा० । सरसां पद्धती, नं०।
द्यायाम् , यथा-" गतिस्तारास्वरो वामः, पादक्याः शुभदः यौकस्मात् सरसोऽन्यस्मिन् अन्यस्मादन्यत्र संचारकपा
स्मृतः। विपरीतः प्रदेश तु, स एवाभीष्टदायकः॥१॥" इत्यादि, टकनोदकं संचरति सा सर:पतिः । प्रश्न०५ संव० द्वार ।
तथा "दुर्गास्वरत्रयं स्यात् ,ज्ञातव्यं शाकुनेन नैपुण्यात्। चलिनिचू०। जी० । जं० । अनु० । स्था० । ज्ञान
विलशब्दः सकला, सुमध्यमा वर्चलो विफलः ॥१॥" इत्यादि। सरपणी-शरपी-स्त्री० । मुझे, स्था०५ ठा० ३ उ०।
'सरस्स विजयं जो विज्जाहि न जीव से भिक्खू।' उत्त०१५ सरपाय-शरपात-पुं० । शरा-इषवः पान्यन्ते-क्षिप्यन्ते येन
यन। ०। प्राव।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org