SearchBrowseAboutContactDonate
Page Preview
Page 558
Loading...
Download File
Download File
Page Text
________________ सर 4 य 5 थेः । यां गेये सूत्रबन्धः स एवमष्टगुण एव कार्य इत्याहनिदोस सिलोगो' - तत्र निर्दोषम् - "अलियमुवघायजणयं" इत्यादि द्वात्रिंशत्सूत्र दोषरहितं १ सारवद श्रर्थेन युक्तं हेतुयुक्तम् अर्थगमककारणयुक्तम् ३ अलङ्कनं - काव्यालहारयुक्रम् [४] उपवीतम् उपसंहार सोपवारम् अनि रा-विरुद्धा लखनीयाभिधानं सोया या ६ मितं प दपादाक्षरैः नापरिमितमित्यर्थः ७ मधुरं त्रिधाशब्दाश्रभिधानतो व गेयं भवतीति शेषः । तन्नि बिलाई ति - यदुक्तं तद्व्याख्या -' समं ' सिलोगो, तत्र-धर्म पादैरखरंध रात्र पादैश्चतुर्भिरणारैस्तुगुरुलघुभिः अर्द्धसमं बेकतरसमं विषमं तु सर्वत्र पादाक्षरापेक्षयेत्यर्थेः, अन्य तु व्याचक्षते - स-यत्र चतुष्वपि पादेषु समान्यक्षराणि श्रर्द्धसमं यत्र प्रथमतृतीयपोर्द्वितीयचतुर्थयाध समर्थ तथा सर्वत्र सर्वपादेषु वि - पनं च विषमाक्षरं वद् परमाद् तं भवतिसप्रजातानि-पद्यप्रकाराः श्रत एव चतुर्थी नोपलभ्यत इति । दोनि य भणिश्रो ' त्ति-अस्य व्याख्या- सकया ' सिलोगो, भणितिः- भाषा आदिया - श्राख्यातास्वरम जादिस्यरसमूहे, शेषं कव्य की सरप-सरघ पुं० मधुमक्षिकायाम् सूत्र० २ ० ३ ० - कण्ठ्यम् | । । रथी स्त्री कीदृशं गायतीति प्रश्नमा केसी 'गाडा- सरद्वारा स्वरस्थान-१० नाभिसमुल्यस्वरोऽधिकारी - भोमेन नामोन वा प्रदेश प्राप्य विशेषमासादयति तत् स्वरस्योपकारकमिति स्वरस्थानम् । स्वराणां विशेषापाद के स्थाने, स्था० ८ ठा० ३ ३० । अनु० । "नासाए पंचमं बूया, दंतोट्ठेल य धेवयं । मुद्धाणेण य सायं, सरद्वाणा विया - " शरिकाभिः कृते शूर्पादौ श्राचा०२ श्रु०१ ०१ श्र०११ उ० । सरगय-स्वरगत न० गीतमूलभूतानां पद्मादिवराज्ञाने, जं० २ चक्ष० । शा० | स० । • 9 । . केसि सि कीदृशी खरं ति-खरस्थानं रूक्षं--प्र - 1 " सिद्धं चतुरं विलम्ब-परिमम्बरं हुतं शीघ्रमिति रसरं पुण' केरिसि' त्ति-गाथाधिकमिति, उत्तरमाह" सामा गाहा कण्ठ्या, ' पिंगल ति-कपिला ‘तंति' गाद्दा तन्त्रीसमं-वीणादित श्रीशब्देन तुल्यं मिलितं च शेर्पा प्राग्वत् नवरं पादो वृत्तपादः तत्रीसममित्यादिषु गेयं सम्बन्धनीयं तथा गेयस्य स्वरानर्थान्तरत्वादुक्तम् संचारसमा सरा सत्त त्ति- श्रन्यथा सञ्चार सममिति वाच्यं स्यात्, 'तंतिसमा तालसमे' त्यादि येत अर्थ व स्परमण्डलस पार्थ:, 'सत सरा' सिलागो, तता तन्त्री तानो भण्यते, तत्र षड्जादिः स्वरः प्र त्येकं सप्तभिस्तानैर्गीयत इत्येवमेकोनपञ्चाशत्तानाः सप्ततत्रिकायां वीणाययति एवमेकतन्त्रीयांका. यां च कण्ठेनापि गीयमाना एकोनपञ्चाशदेवेति । स्था० ७ ठा० ३ उ० | उत्त० । श्र० म० । प्रव० जी० । तं० । प्रशा० । जीवाजीवविनस्वरस्वरूपफलाभिधायके शास्त्रे, नपुं० । ० या " ( इतीयं 'सर' शब्देऽस्मिन्नेव भागे व्याख्याता । ) सरड - शरट- पुं० । कृकलाशे, श्रोघ० । प्रज्ञा० । श्रा० क० । प्रश्न० । 'सरडकयमालियाए' शरटैः कृकलाशैः कृता माला स्रग् मुण्डे वक्षसि वा येन तत्तथा । उपा० २ श्र० । सर-सरक१० अफले साचा० २०१ चू० १ ० ८ उ० । वृ० । सरडुफल- सरडुफल - न० । अवद्धास्थिकफले, ध०२ अधि० । श्राचा० । नि० । चू० । · सरण-शरण-२० आश्रये ३२०१० रागादिपरिभूताथि तत्त्ववात्सल्ये, आचा० २ श्रु० १ चू० ३ श्र० ३ ३० | ० | प्रश्न० | नानाविधोपद्रवोपद्रुतानां रक्षास्थाने, त्राणे भ० १ श० १ उ० | कल्प० । प्रश्न० सूत्र० । संसारकान्तारगतानामतिप्रबलरागादिपीडितानां समाश्वासनस्थानकल्पे तत्वचिन्तारूपेऽध्यवसान रा० श्राचा० "जन्मजरामरण ये रमिते व्याधिवदनादन्यात शर एं कचिल्लोके || १ ||" स्था० ४ ठा० १ उ० जी० । तृणमयवासरिकादी, अनु० । भ० । प्रश्न० । गृहे, श्राचा०१ श्रु०५ श्र०५ , Jain Education International ( ५३१ ) अभिधान राजेन्द्रः । 1 3 ३१ सम स्मर- पुं० । “पक्ष्म-श्म-ष्म स्म ह्मां म्हः " ॥ ८ ॥२॥ ७४ ॥ इति क्वाचित्कत्वादत्र न । स्मरः । सरो ।प्रा०|'अधो म-न-याम्" ||८|२|७८ || इति मलोपः । प्रा० । कन्दर्पे, अ० २२ अ० । सुधा० गती, "वारा ४२३४॥ इति सुधाताः ऋवरीस्यारः । सरह । प्रा० ४ पाद । 33 स्मृधा० । श्रध्याने, " स्मरेः भर भूर० " ॥ ८४॥ ७४ ॥ इत्यस्य पक्षे | सरह । स्मरसि । प्रा० ४ पाद । 64 सरन - पुं० स्त्री० | शरद् - स्त्री० | "शरदादेरत्" ॥११८॥ इति अन्त्यव्य जनस्य त् । प्र० । प्रावृद- शरत्तरणयः पुंसि ॥ ८ । १ । ३१ ॥ इति वा पुंस्त्वम् । श्राश्विनकार्तिकमासात्मके श्रुतौ प्रा० १ पाद । 39 सरण्य सरउ - सरयु - स्त्री० । जम्बूद्वीपे मन्दरस्य दक्षिणस्यां भारते वर्षे गङ्गासङ्गतायां महानद्याम् । स्था० १० ठा० ३ उ० ॥ या अयोध्यायाः सन्निकटे वहति । स्था० ५ ठा० ३ उ० । सरक्ख - सरजस्क - त्रि० । सक्षारे, वृ० ३ उ० । रजसोपगुण्ठिते, उत्त० १७ अ० । सभस्मनि, श्रोघ० । सरक्ष- त्रि० । रक्षा- भस्म, सह रक्षया वर्तत इति सरक्षम् । सभस्मनि, पिं० । श्रा० म० । सरक्खधूलि - सरक्षधूलि - स्त्री० । सह रजसा श्लक्ष्णधूलिरूपेण यत इति सरजस्का सा बासी धूलिधेति । रजः सहितधूली, सरक्खामोस सरजस्कामर्श - पुं० सह पृथिव्यादिजसा यु-- । क्लं यद्वस्तु तस्य श्रामर्शः- तत्संस्पर्शः । रजोयुक्तवस्तुस्पर्शे, श्राव० ४ श्र० । सरग--शरक अनिनिधनराशि ०१ ० १६ अ० पुं०| अग्निनिर्मन्थनदारुणि, । " 9 उ० | सूत्र० । सरण - न० । गमने, उत्त० १६ श्र० । श्राचा० | For Private & Personal Use Only 9 स्मरण-१०। पूर्वोपलभ्यार्थानुस्मृती द्वा०] १६ २० सूत्र० । मनसि धारणे, पञ्चा० १ विव० । ज्ञा० । सरण्य - शरणद - पुं० । शरणं त्राणमशानोपद्रवोपद्रुतानां तद्वक्षा-त्यानं तच्च परमार्थतो निर्वाणं तद्ददातीति शरणकः । www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy