________________
अभिधानराजेन्द्रः।
सरिकप्प सरच-शरब्ब-त्रि० । शरलये, द्वा० २७ द्वारा उत्त०। औ०। सरसोस-सरःशोष-पुं० । जलाश्रयशोषणे, ध० २ अधिक। सरस-सरस-त्रि० । रुधिरादियुक्त , प्रश्न. ३ माघ द्वार। ('सरदहतलावसोसणया' शब्दे इहैव व्याख्यातम् ।) राारसोपेते, स०। रक्तचन्दनविशेष,मा.१ श्रु. १०। सरहस्स-सरहस्य-नि० । रहस्ययुक्त, 'सरहस्साणं वेयाणं' "सरसचंदणाणुलित्तगत्ते," सरसेन सुरभिणा च गोशी
कल्प०१ अधि०१क्षण। पचन्दनेन च अनुलिप्तं गात्रं यस्य स तथा । कल्प०१ अधि. ३क्षण । सचस्के, कल्प०१ अधि०१क्षण। आव० ।
सरहा-सरघा-स्त्री० । मधुमक्षिकायाम् , "अल्पमधमं पणत्री, 'सरसरुहिरमंसावलिनगते' सरसाम्यां रुधिरमांसाभ्याम
क्रूरं सरघां नटीच षट् सुद्रान्।" इति । स्था० ६ ठा० ३ उ०। बलिप्तं गात्रं यस्य तत्तथा । उत्त० २०१०।
सरहि-शरधि-पुं०। तूणीरे, शा०१ श्रु०१८ अ०। सरसंनित-शरसधित-त्रि० । शरजालसंचिते, शरशताकुले, सराग-सराग-पुं०। सह रागेणाभिष्वङ्गलक्षणेन यः स सरागः। सूत्र.१७०३ १०१ उ०।
स्था०८ ठा० ३ उ० अनुपशान्तक्षीणमोहे, स्था० १० ठा० सरसफारिजायग-सरसपारिजातक-न० अम्लानसुरमवि- ३ उ० । मायालोभलक्षणेन रागण साहत, भ० १७ श०२ शेषकुसुमे, अन्त०१ श्रु० ३ वर्गक अ०।
उ० । अपरिपाकग्राप्तयोग ध०२ अधिक। सूत्र। सरसय-शरशत-त्रि० । शराणां शतं प्रत्येकं येषु ते शरःश-| सरागत्थ-सरागस्थ--पुं० । सह रागेण वर्तत इति सरागःतानि । प्रत्येकं शराणां शतेन परिपूर्णेषु, रा० । 'सरसयय- | स्वभावस्तस्मिन् तिष्ठतीति तत्तथा । स्वभावस्थे, सूत्र०१ सीसतोरणपरिमंडिया' शराणां शतं प्रत्येकं येषु तानि श्रु० ३ ० ३ उ०। शरशतानि तानि च तानि द्वात्रिंशत्तोरणाणि च वाणाश्रयाः सरागदंसणाऽऽरिय-सरागदर्शनार्य-पुं० सह रागेणाभिष्वशरशतद्वात्रिंशत्तोरणानि तैमण्डिताः शरशतद्वात्रिंशत्तो
नि तैमेण्डिताः शरशतद्वात्रिंशत्तो- लक्षणेन यः स सरागः , स एव संयमः सरागस्य वा रणमण्डिताः । जी० ३ प्रति० ४ अधि० । भ० ।
साधोः संयमो यः स तथा कर्मधारयः। स्था०६ ठा०३ उ०॥ सरसर-सरसर-पु० । सर्पगतेरनुकरणे , भ० १५ श० ।। सरागदर्शनिनि, प्रश्न०१ पाश्र० द्वार । मा० । लौकिकानुकरणभाषायाम् , उपा०२०। सरागसंजम-सरागसंयम--पुं० । सकषायचारित्रे, स्था० ४ सरसरपंति-सरःसरस्पक्ति-स्त्री० । परस्परं सलमेषु बहुषु ठा०४ उ० ( सरागसंयम द्विविधमिति 'चरित्तधम्म' शब्दे सरस्सु, प्राचा०२ श्रु.१चू० ३ ०३ उ० । येषु सरस्सु तृतीयभाग ११४६ पृष्ठे गतम् ।) पहफ्त्या व्यवस्थितेषु एकस्मात् सरसोऽन्यस्मिन् तस्मा- सरागसम्मइंसण-सरागसम्यग्दर्शन-सरागस्य अनुपशान्तादन्यत्रै संचारकपाटकेनोदकं सश्चरति । जं०१ वक्ष जी।
क्षीणमोहस्य यत्सम्यग्दर्शनं तत्त्वार्थश्रद्धानं तत्तथा । अथवा नि० चू० । प्रज्ञा० । अनु० । भ०। ।
सरागं च तत्सम्यग्दर्शन चेति विग्रहः । सरागं सम्यग्दर्शनसरसी-सरसी-स्त्री० । महति सरसि, औ०। महान्ति सरां- मस्येति चेति । सम्यग्दर्शनभेदे, स्था० १० ठा० ३ उ० । सि सरसीरपुच्यते । औ०। पिं० । “पुक्खरिणी दीहिया | ('सम्मइंसण' शब्देऽस्मिन् भागे दशविधत्वमस्य गतम् ।) सस्ती" पाइ० ना० १३० गाथा।
सराव-शराव-पुं० । मल्लके, बृ०३ उ० । श्राव। सरस्सई-सरस्वती-स्त्री० । भद्रनन्दीकुमारमातरि, ऋषभपुर- सरासण-शरासन-पुं० । न० । शरा अस्यन्ते क्षिप्यन्ते श्र. नगरराजस्य धनवाहस्य भार्यायाम् , विपा०२ श्रु०२०। स्मिन्निति शरासनः । इषुधौ, जी०४ प्रति०१ उ० । धनुषि, भारत्याम् , को। भणिती, उपा०२०।दश।" यस्याः रा। औ०।० "कोई गंडीवं धम्मं धणुहं सरासणं संस्मृतिमात्राद्, भवन्ति मतयः सुदृष्टपरमार्थाः। वाचश्च चावं । " पाइ० ना० ३७ गाथा । बोधविकलाः, सा जयतु सरस्वती देवी ॥१॥" षो०१ विव०।।
सरासणपट्टिया-शरासनपट्टिका-स्त्री०। धनुर्यष्टी, बाहुपट्टिस्था०४ ठा०१ उ० । भ०।" सव्वयसमूहमती, वामकरे गहियपोत्थया देवी । जक्खकुटुंडीसहिया , देतु अविग्धं
कायां च । विपा० १ श्रु०२०। ममं नाणं।" पं० भा०५ कल्प । गीतरते मगन्धेर्चे- सरिमा-सरित-स्त्री० नद्याम् , 'खीयामादविद्युतः" | न्द्रस्याप्रमहिष्याम् , “ नमः श्रीवर्धमानाय, श्रीपार्श्व- १५ ॥ इति अन्ते श्रात्वम् । प्रा०। नद्याम् , 'सरित्रा तरंगिप्रभवे नमः । नमः श्रीमत्सरस्वत्यै, सहायेभ्यो नमो नमः"। णी णिमया ई" पाइ० ना०२८ गाथा । ॥१॥०१ श्रु०४ वर्ग १० । स्वनामख्यात नदीभेद, ती.
सरिउं-स्मृत्वा-अव्य० । अनुचिन्त्येत्य, पश्चा०५ विव० । २५ कल्प।
__ जं०। नि० चू०। सरस्सईकंठाभरण-सरस्वतीकण्ठाभरण-नाविंशतिव्याक
सरिकप्प-सदृकल्प-पुं०। समानस्थितकरूपस्थापनाकल्पादिरणेष्वन्यतमे व्याकरणे, कल्प०१ अधि०१ क्षण । इन्द्रभूतिसगते विधि, पुं० । कल्प०१ अधि०६क्षण ।
विविधकल्पकर्त्तरि, वृ०६ उ०। सरस्सईलद्भुप्पसाय-सरस्वतीलब्धप्रसाद-पुं० । इन्द्रभूतिस- श्राहारउवाहिसेजा, उग्गमउप्पादणेसणा सुद्धा । गते परिडते, कल्प.१ अधि०६क्षण ।
जो परिगिएहति णिययं,उत्तरगुणकप्पिोम खलु३६६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org