SearchBrowseAboutContactDonate
Page Preview
Page 555
Loading...
Download File
Download File
Page Text
________________ mara वयासोबख -सदासौरूष न० नित्यसुखे, अपवर्गे आव०६ अ० । पञ्चा० । २१२४ ॥ इति सदस० ॥ इकारयकारयोऽपत्ययो वा सहनीये प्रा०२ पा सयोग-सयोग पुं० | योगेन सहितः संसारी जीवमेदेखा " २ ठा ४ ३० । सर मार-पुं० । बाणे, सूत्र० १ ० ३ ० १ ३० । अत्रे, प्र० द्वार। घ० । संथा० । प्रा० म० । औौ० | सूत्र० स० । सरम् ०। स्वयं सम्भूते जलाशये, अनु खा० प्रा० मि० चू० । म० । औ० रा० प्रश्न० । उत० शा० । बहूनि केवलानि पुष्पानि सर्रासीत्युच्यन्ते प्रा०२ प स्वर-अप स्थलोंके देवलोके गा , स्वर - पुं० । शुद्धेष्यकाराचक्षरेषु पुं०| "अक्सर सरयेण सरा" ''शब्देोपतापयोः अव्यस्थरऐन संश हमेन स्वरा अकारादयः प्रोच्यन्ते । अथवा - अक्षरस्य चै वन्यस्थ स्वरणात् संशब्दनात् स्वराः, शब्दोच्चारणमन्तरेणाऽ तर्विज्ञानस्य पयत्यात् स्वरसङ्गायादिति । विशे० । ( ५२५ ) अभिधान राजेन्द्र " सुद्धा वि सरंति सयं, सारंति य वंजगाईं जं ते । होतिसरा न कयाह वि, तेहि विणा वंज सरह ।। ४६२ ।। जिज्जइ जेणत्थो, घडो व्व दीवेण वंजसं तो तं । अत्थं पायेण सरा, वंजति न केवला जेां ।। ४६३ ॥ Jain Education International TI शुद्धाः केवला व्यञ्जनरहिता अपि अकारादयः स्वराः स्वयमेघ स्वरन्ति-शम्यन्ति विप्रमु वस्तु व्यजनानि चैते संयुधः सन्तः स्वरयन्ति उच्चारयाम्यानि कुर्वन्ति यतः, तेन कारणेन स्वरा भयस्येते । न हि कापि तैः स्वनस्य स्वरराम अर्थ परमप भूतानि व्यञ्जनानि स्वरैर्विनोच्चारयितुं शक्यन्ते, अतो व्यञ्जमस्वरणादप्येते स्वरा उच्च्यन्त इति भावः । व्यज्यते प्रकटीकटादिरथमेनेति कृत्वा पञ्जनमभिधीयते व्यञ्जनसाहाय्यविरहिता यतः केवलाः स्वरा प्रायो न कदाचिद् बाह्यमर्थं व्यञ्जयन्ति अपनीतव्यञ्जनं हि वाक्यं न विवक्षितार्थप्रतिपादनायालं दृश्यते यथा-'सम्यगदर्शनान चारित्राणि ' इत्यत्र वाक्ये व्यञ्जनापगमे पते स्वरा समवतिष्ठन्ते- 'अ अ श्रश्र श्रश्रा श्र श्रा---' । न चैते वि. यक्षितमर्थ प्रतिपादयितुं समर्थाः । प्रकारेकारादयः केचला अपि विष्णुमन्मथादिकमर्थ प्रतिपादयन्तीति प्रायोग्रह णम् । अत्राह - नन्वकारादयो विष्णुप्रभृतीनां संज्ञा एव । एवं च सति यथा केवलेन स्वरेण संज्ञा तथा संकेतवशात् वनयनाप्यसी भविष्यति तत्कथं पूर्वगाधायामुक्रम 'न कयाइवि तेहि विणा बंजरां सरह' इति ? सत्यम्, तत्राऽ यमभिप्रायः खरैः केवलैरपि काचित् काचित् संज्ञा दृश्यते, यस्तु सर्वथा तद्रहितैनं काचित् संज्ञा वश्यत इति । संयम व इति पर्यायी सामान्याची स्वरो व्य मत्तु प्रत्येकं वर्णविशेषाचकावितिविशेषण सफलजनादेयत्वप्रकृतिगम्भीरतादिगुणाद्यलंकृते ध्वनौ, अनु० । , सर विशे० । सूत्र० । स्था० । सं० रा० । जं० । 'स्व' शब्दोपतापयोः स्वरः ध्वनिमिशेष अनु खराः " सतसरा पता जहा "सजे रिसमे गंधारे, मज्झिमे पंचमे सरे । धेवते चेव खिसाते, सरा सत्त विवाहिता ॥ | १ || " एएसि णं सत्तयहं सायं सन सरद्वाया पष्ठता, तं जहास तु भग्गजिम्मा, उरे रिसभं सरं । कंदुग्गतेय गंधारं मकजिम्मा तु मज्झिमे ॥ २ ॥ यासाए पंचमं बुवा, दंतोद्वेग व सुद्धा य सितं, सरद्वाणा बियाहिता ॥ ३ ॥ सतसरा जीवनिस्सिता पछता, सं जहासरखति मयूरो, कुकुडो रिसई सरं । हंसो यदति गंधारं मज्झिमं तु गवेलगा ॥४॥ मह कुसुमसंभवे काले, कोइला पंचमं सरं । डुं च सारसा कोंचा, खिसायं सत्तमं गता ॥५॥ सप्त सरा अजीवनिस्सिता पत्ता, तं जहासरखति महंगो गोमुदी रिसमे सरं । संखो दति गंधारं, मज्झिमं पुण झञ्चरी ॥ ६ ॥ चउचलखपतिडाखा, गोहिया पंचमं सरे । आडंबरो रेवतिर्त महामेरी य सतमं ॥ ७ ॥ एतेसि गं सनसणं सत सरलक्खणा पाता, तं जहासजेय लभति विनि, कर्त च य विस्सति । गावोमित्ताय पुत्ताय, खारी चेव वल्लभो ॥८॥ रिसमे उ एसजे गावचं भवामि य वत्थगन्धमलंकारं, इत्थिय सयणाणि य ॥ ६ ॥ गंधारे गीतजुत्तिम्मा, वजवित्ती कलाहिता । भवंति कवियो पत्रा, जे भने सत्यपारमा ॥ १० ॥ मज्झिमस्सर संपणा, भवंति सुहजीविणो । खायती पीयती देती, मज्झिम सरमरितो ॥ ११ ॥ पंचमस्सरसंपन्ना, भवंति पुढवीपती । सूरा संगहकतारो, अगगगणातगा ।। १२ । रेवतस्सरसंपन्ना, भवन्ति कलहप्पिया । साउखितावरिया सोयरिया मा म ॥ १३ ॥ चंडाला मुडिया सेवा, जे असे पावकम्मियो । गोघातगा य जे चोरा, शिसायं सरमस्सिता ॥१४॥ एतेसिं सत्यहं सरायं तच गामा पच्छना, तं जहा स अगामे मज्झिमगामे गंधारगामे सजगामस्स सं सत्त । मुच्छणातो पत्ताओ, तं जहा मंगी कोरब्बीया, हरी य रयणी व सारकंता व छड्डी व सारसी ग्राम, सुद्धसजा व सत्तमा ।। १५ ।। मज्झिमगामस्स णं सत्त मुच्छणातो पष्मत्ताश्रो, तं जहाउत्तरमंदा रयणी, उत्तरा उत्तरासमा । For Private & Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy