________________
(५२७) सयाउ अभिधानराजेन्द्रः।
सयासिव ति। स० । सुराविशेष,शतवासनपि शोधिताऽपि या स्व- । कयिष्यति । ततो हुनेनोक्तम्-नैवम् , यत उच्छीर्षस्थितरूपं न जहाति । जी० ३ प्रति० ४ अधि० । जं० ।
विषधरस्य योजनशतस्थायि वैद्यः किं कुरुते ?, तसयागुत्त-सदागुप्त-त्रिका सर्वकालं प्रहरणादिभी रक्षित,जी० स्माद् सुस्थं कुरु । तेनोक्तम्--कथं पुनरेतत् संपद्य
ते ? । ततो दूतेनोक्तम्--उज्जयिनीनगरीसत्का बलिष्ठा ३ प्रति०३ अधिक।
इष्टका भवन्ति । ताभिः कौशाम्म्याः प्राकारं कारय । सयाज(य)य-सदायत-त्रि० । सर्वकालं प्रयत्नपरे, दश०४ उजयिन्याश्चातिदूरे कौशाम्बी, ततो गन्ध्याविवाहनैरिष्टका माचा० । दश | प्राचा०।
मानेतुं न शक्यते । अतः पदातिपुरुषमाधुर्याडमएडप्र
पोतेन तान् परम्परया व्यवस्थाप्य हस्ताद् हस्तसंचारेसयाजला-सदाजला-स्त्री०। सदा-सर्वकालं जलम् उदक
णेहका मामाय्य कारितः कौशाम्न्याः प्राकारः। ततो मृगायस्यां सा तथा। सदा जलाभिधानायर्या मरकनद्याम् .
पत्या प्रोक्तम्-धाम्यजलतणादिकं यथा मगरीमध्ये प्रपुर "सयाजला नाम नदी भिदुग्गा पबिज्जला लोहथिली
भवति तथा कारय । ततो रागान्धस्वेन भएपजिना तेन णतत्ता।" सूत्र०१७०५७०२ उ०।
सर्व तत्तथैव कारितम् । ततो रोधकशध्यायां तस्यां नगर्यो सयाणिय-शतानीक--पुं०। कौशाम्या नगर्याः स्वनामख्याते संजातायां व्यभिचरिता मृगापतिश्चएडप्रयोतस्य । ततो राजनि उदयनपितरि, बिपा०१श्रु०५ मा भाचा । विशे। नगरीद्वारे समायाता विलक्षीभूतस्तिष्ठत्यसौ। ततो मृगाअत्रैव भरतक्षेत्रे यमुनानदी कूले पूर्यदिग्वधूकण्ठनिषेशित
पस्या चिन्तितम्--पुत्रराज्योपद्रवध्यतिकरे निश्चिता संमुक्ताफलकण्ठिकेव कौशाम्बी नाम नगरी। तत्र व सहलानी
जाताऽहं तावत् , ततो धम्यास्ते प्रामनगराविप्रवेशा येषु कराजसूनुः स्वकुलमहासर: सरसि जायमानः शतानीको
भगवान् महावीरो विचरति, धम्यश्च स एष लोको यस्तमाम राजा । तस्य च चेटकराजदुहिना श्रीमहावीरजिनक्र
स्पावरजोरजतभालतलः सततं तदन्तिकोपासीनस्तवचःमकमलमधुकरी च भुवनातिशायिरूपा मृगापतिनाम
पीयूषवृष्टिभिनिर्याप्यमानः कालं निहियति , तद् यचत्र पट्टमहादेवी । अन्यदा च शतानीकनरपतिमा निजमनःकु. कथमपि भगवान् समागच्छति, ततोऽवलोकितातितुरन्तविकल्पसंभाषिताऽलीकापराधन स्वनगरी नियासिनस्तो
संसारङ्करस्याऽहमप्येतत् करोमि प्रमज्या बाऽभ्युपगच्छाषितसाकेतपुरप्रतिष्ठितसुरप्रियाभिधानयक्षाघाप्तथरस्य नि
मि । एतच तदाकूतं विशाय समागतस्तत्र भगवान् । मृगारपराधम्य वैकस्य चित्रकरस्यायप्रदेशिन्योर दि
पतिश्चएउपयोतश्च तत्र बन्दनार्थमुपगतः । धर्मकथावसाने तम् । ततस्तेन 'निरर्थकमपमानितोऽहम् ' इति गाई प्र
च मृगापत्या व्रतग्रहणार्थ चएडप्रपोतो मुत्कलापितः । तेकपितनापायं विमृश्य स्त्रीलोलत्यावतिबलिष्ठत्यायोजयि
नापि भगवजया तस्याश्च सदेवमाऽसुरायाः परिषदो नीनियासिनश्वरप्रद्योतनरनाथस्य चित्रफलके घरलब्ध
लजमानेन सा मुस्कलिता, प्रनजिता च । विशे० । भ० । सया यथायस्थितं मृगापतिकपं प्रदर्शितम् । ततस्तेनाति
कल्पाती। भा० क० । घासजनपने कौशल्या राक्षः मदनपरषशेन तयाचनाय शतानीकान्तिके दूतः प्रेषितः ।
शतानीकस्य जयम्तीनाम भगिन्यासीत् । पृ० १ उ० । सच शतानीकेन बाढमपमान्य निर्भय॑ च विसर्जितः
संथा। भाब० । प्रा०चू०। सतस्तद्वचनाकर्णनप्रकुपितश्चण्डप्रद्योतो महाबलैरनेकभर
सयाथिमिय-सदास्तिमित-स्त्री० । अविरहितं प्रशाम्ते, पं० कोटिस्यामिभिर्यजमुकुटेश्चतुर्दशभिर्भूपालैः, महता स्वबलेन
। सू०४ सूत्र। व सह प्रचलितः शतानीकस्योपरि । तं च तथा महायल
सयामग-श्यामक-पुं० । गर्व भिमराजादनन्तरशकराजाच भरेणाऽगच्छन्तं श्रुत्वा, भात्मानं चाल्पसामग्रीकं झाया। पूर्थमभिषिक्त भारतप्रधानराजे, ति। वयसबहेन संजातातीसाररोगः पञ्चत्यमुपगतः शतानी- सयालि-सदालि-पुं० । भारते आगमिष्यम्त्यामुत्सर्पिण्यां कः। ततो मृगापत्या चिन्तितम्-धिङ् मम रूपम् , यदर्थ भविष्यतोऽष्टादशतीर्थकरस्य संवरस्य पूर्वभवजीवे , तीर मर्तस्तावद् मरणमागतम् । न चैतायता स्थास्यतीदम् , २० कल्प । स०। किन्तु भवकोटीच्ययाति दुरवापं श्रीमन्महावीरोपदेशतः सु- सयावरी-शतावरी-त्रि० । यजीभेदे, ध०३ अधिः । प्रष० । चिरमनुपालितं मम शीलाभरणमपि विलुप्येत लग्नम् । त- श्रीन्द्रियजीवभेदे, उत्त० ३६ अ०। स्मादपायमत्र चिन्तयामि, इति विमृश्यन्त्याः स्वबुद्धिल- सयावियडभाव-सदाविकटभाव-पुं०। सर्वकालं प्रकटभावे, ग्धसम्यगुपायया चण्डप्रद्योतस्यागच्छतो दूरस्थितस्यैव
'सयावियडभावे असंसक्त जिइंदिए । ' दश० अ०।
AM निपितः सम्मुखो दूतः । तेन च गत्वा मृगापतिवच
सयासव-सदाश्रव-त्रि० । श्राश्रयतीपरक्षरति जलं यैस्ते मात् प्रोक्तम् , यथा-राजन् ! मृगापतिर्भाणयति-यद्-भसरि मृते स्वाधीनैव तावत् तबाहम् , परं किम्वद्यापि
आश्रयाः-सूक्ष्मरन्ध्राणि सन्तो विद्यमानाः सदा या-सर्वदा राजा वाल एवायमुदायननामा मत्पुत्रः। ततो यद्यस्य
चा आश्रया यस्य स सदाश्रयः । आश्रयैः सदा सहिते,
भ०१श०६उ०। सुस्थमकृत्वैवाऽहं त्वया सह गच्छामि , तदा सीमालराजादिभिरसी परिभूयते । सम्मादिहैव दूरे स्थितोऽमं सु
शताश्रव-त्रि० । शतसंख्या आश्रया यस्य सः । शतसंण्यस्थं कुरु । अथास्मिनकृतेऽप्येवमेवाऽोग मद्देशसीमायां स
काश्रवोपते. भ०१ श०६ उ०। मेष्यसि, तदा विषादिप्रयोगतो मरिष्यामि । ततश्चण्डप्र- सयासिव-सदाशिव-पुं० । न । सदा शिवमस्येति सदाशिद्योतेनोक्तम्-मयि विद्यमाने न कोऽप्यस्य संमुखमप्यवलो- | वम् । ल । षो। परब्रह्मणि,शैयोपास्ये परतत्वे, द्वारद्वारा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org