________________
(५२६) सयधणु अभिधानराजेन्द्रः।
सयाउ सयघणु-शतधनुष-पु० । जम्बूद्वाप एरवत वष आगाम- सययम्भास-सतताभ्यास-पुं० । नित्यमेव मातापितृविनष्यन्त्यामुत्सरियां भविष्यति अष्टमे कुलकर, स० । ति०। यादिवृत्ती, ध० अधिक। जम्बूद्वीपे भारते वर्षे उत्सर्पिण्या भविष्यति नवमे कुलकरे ।
सयरह-शतरथ-पुं० । भारते वर्षे ऽतीतायामवसर्पिण्यां जास्था० १० ठा० ३ उ० । बलदेवस्य रेवत्यां जाते पुत्रे, नि०१ श्रु०५ वर्ग १० अ०। (स चारिनेमेरन्तिके प्रबज्य सिद्ध
ते दशमे कुलकरे, स०। इति लिरयायलिकायाः पञ्चमे वर्ग पशमेऽभययने सूचितम्।) सयराह-देशी-युगपद, स्वरितेच। भा०म०१०।सयपत्या-शतपदिका-खी० । स्वेवजजन्तुभेदे, प्राचा० १ टिस्यथै, अनुमा०म०। प्रश्न। भु०१०५०।
सरि -सप्तति-स्त्री० । सप्तावृत्तदशसंख्यायाम् , 'सरि सयपत्त-शतपत्र-म० । पत्रशतसंखयोपेते पद्मे ।० प्र० मासाणं' महा०१०। १पाहु०। मा०म०। ती०1०रा०ा मोघा प्रहाश-सयरिसा-शताभ-पुं०। अयोधिशतितमे अहोरात्रमुह, अजये,ती०१कापास०प्र० प्रज्ञा समा०रा००प्र०१०पाह सयपब-शतपर्वन-१० । बहुपर्षे वंशजातीये घनस्पती, मा- |
| सयल शकल-त्रि० । सम्पूर्णे, विशे० ' सयलजगजीववा०१भु०१०५ उ० ।
हियं ।' कप०१मधि०५क्षण। सयपाग-शतपाक-२० । शतकस्यो यत्पर्क परावरौषधै रसेम
सयलजगप्पियामह-सकलजगस्पितामह-पुं० । सकलजगतः सहशतेनया कापणानां पक्लिमे,मा० ११०१मा मौ०।
समस्तभुवनजनस्य पितामह इब पितामहः सकलजगरिपताशतं पाकानामौषधिकाथानां या पाको यस्य,ौषधिशतेन वा महः । अथवा-सकलजगतो धर्मः पिता पालनानियुक्तत्वातसह पच्यते यत् शतकस्यः पाको यस्य, शतेन वा रूप- स्थापि भगवान् पिता भगवत्प्रभवत्वाधर्मस्येति पितुः पिताकाण मुख्यतः पच्यते यत्र तच्छतपाकम् । स्था० ४ ठा० १ पितामहः। सकलजगतः पितामह इति विग्रहः । तीर्थरुति, उ० शतवारं नवनवौषधरलेन पकानि । अथवा-यस्य
"भुषणगुरुणो य उषणा सयलजगपियामहस्स तो सम्म " पाके शतं सौवर्णा लगन्ति तत् । शतद्रव्यैः पके तैलादी ,
पं० सं०। करूप०१ अधि० ३क्षण।
सयलसमाहियसिद्धि-सकलसमाहितसिद्धि-खी। निखिलेसयपोरागकिमिय-शतपर्वककमिक-इनुपर्षकमिषु, जी०
प्सितार्थनिष्पत्ती, पशा विव० । ३ प्रति०१ अधि०२०।
सयलादेश-सकलादेश-पुं०। समग्ररूपतया प्रतिपादने.रत्ना० सयबल-शतबल-पुं० । ऋषभपूर्यभवजीषस्य बैताख्यपर्वते
४परि०। (सकलादेशस्थरूपम् ' सत्तभंगी' शब्देऽस्मिन्मेव गान्धारविषये जातस्य महाबलस्य राक्षः पितामहे, मा० भागे गतम् ।) चू०१०पातु मा० म० ।
सयलिदियविसयभोगपर्चत-सकलेन्द्रियविषयभोगप्रत्यन्तसयभिसय--शतभिष-स्त्री० । शततारे वरुणदेवताके स्व
पुं० । अशेषभोगपर्यम्ते, भा०। भामण्याते नक्षत्रभेदे, ०७ पक्षः। स्था। सू०प्र० स०।
सयवसह-शतषभ-१० | अहोरात्रस्य प्रयोर्षिशे महसे, कसयमाण-स्वपत-त्रि० । शयाने, "अजयं सयमाणो य पाणा
रूप १ अधि०६ क्षण । ० ० । भूयााँ हिंसा" वश०४०। प्राचा।
सयवार-शतवार-पुं० । शतश इत्यर्थे, 'तं कहि केहि लोसयमारंभवजण-स्वयमारम्भवर्जन-न० । अहम्यां प्रति-|
अणेहिं जोइज्जउ सयषार' प्रा०४ पाद। .. मायां भावककर्तव्ये , साक्षादारम्भनिषेधे , ' बज्जर सय
सयसहस्स शतसहस्र-न० लक्ष,हा० १ ४०५०। मारंभ सायजं कारयेति पेसेहि। वित्तिणिमित्तं सुब्धय
स्था०। शा० ज० अनु०। गुणजुत्तो अट्ठ जा मासा" इति । उपा०१०।
सयसहस्सपत्त-शतसहस्रपत्र-न० । लक्षदलोपेते पों, । सयमास-स्वकमास-पुं० । स्वकीयमासे, निं० पू० २० उ०।
सयसामस्थाणुरूव-स्वकसामर्थ्यानुरूप-त्रि० । निजशक्लयनुसयमह--शतमुख-न। स्वनामख्याते नगरे, यत्र गुण
सारे, पञ्चा०१८ विध। चन्द्रः श्रेष्ठी चन्द्रिकया भार्यया सहासीत् । पिं०।
सयसाहस्सिय-शतसाहसिक-त्रि० । लक्षप्रमाणे, कल्प सयय-शतत-नाअनवरते,प्राचा०१श्रु०८ १०४ उ० उत्त।
१ अधि०५क्षण। शतक-पुं० । उत्सर्पिण्या भविष्यतो दशमतीर्थकृतः पूर्व
सया-सदा-भव्य० । सर्यकाले, प्राचा०१७०१४ ०१ भवजीवे स्वनामख्याते श्रावके, स. ८४ सम० । ति० । उ० । स्था० । दश । सूत्रः। श्राप नित्यं शब्दार्थे, भ०३ समयबंध-सततबन्ध-पुं० । शततं बन्धः सततबन्धः । नाम- श०३ उ० । स्था० । सातस्ये, चं० प्र०२० पाहु० । प्रवाहनामवतारैकार्थे समासो बहुलमिति समासः । यथा वि- तोऽपर्यवसिते काले , स्था० १० ठा०३ उ०। । स्पष्टं पटुः विस्पष्टपटुरित्यादौ । निरन्तरबन्धकाले बन्धे, सयाउ-शतायुष्-पुं० । जम्बूद्वीपे भारते क्षेत्रे अतीतायामक्र०कर्मः।
| त्सर्पिग्यां जाने द्वितीये कुलकरे , स्था० १० ठा० ३३० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org