________________
(५२५) अभिधानराजेन्द्रः।
सचदुबार सयण-शयन-न । शय्यते एम्पिति शयनामि । वसतिषु, "पाणिबहमुसाऽदत्तं" इत्यादि गाथाद्वयं प्राग् लिखितमेव, अरचा०१श्रु०६०१ उ० शय्यते स्थीयते उत्कुटुकासनादि
तथा शेषपापस्थानबजेन यथाभिरस्मिन् । आथयस्थाने,आचा०१श्रु. ६०१ उ० । खट्टा- 'तहा कोहं च माणं च, माय लोभं तहेव य।। याम् , प्राचा० . श्रु० १०५ उ० । पर्यादौ, स्था० ८ पिज्जं दोसं च वजेमि, अब्भक्खाणं तहेव य ॥१॥ ठा० ३ अ० शय्यायाम ,उत्त०१०। प्रश्नाध० धातूलीप- भर्रासपेसुनं, परपरिवायं तहेव य। पडे, प्रघरपटोपधानयुक्ने , सूत्र.१७०६०३ उ० । तू- मायामोसंच मिच्छत्त, पायट्ठाणाणि बजिमो ॥२॥' इति लाविशयनीये , मा०१०१०। संस्तारके, सूत्र०२७०
तथा२० स्था। भाषाखापे, प्रश्न०४संघद्वार । उत्त०।
'जर मे एज पमानो, इमस्स देहस्सिमा रयणीए । सं०। ('संथार' शब्देऽस्मिन् भागे १५० पृष्ठे संस्तारपीरिषी
पाहारमुवहिदह, सब्बं तिविहेण पोसिरि ॥१॥' प्रस्ताघे शयनविधिवतः 1) ('मजा' शम्दे प्रथमभागे २२१ पृष्ठे व गता।)
नमस्कारपूर्वकमनया गाथया त्रिःसाकारानशनस्वीकरण
पश्चनमस्कारस्मरणं च स्थापायसरे कार्ये, ततो विविक्तासाम्प्रतं श्रापकस्य रात्रिविषयं यविधेयं तदर्शयन्नाह- यामेष शय्यायां शयितव्यं, भतु स्त्रयादिसंसक्तायाम् , तथा
सति सतताम्बस्तत्याद्विषयप्रसास्योत्कटत्याच वेदोदयगत्वा गृहेऽथ कालेह-द्गुरुस्मृतिपुरस्सरम् ।
स्य पुनरपि तहासनया बाध्येत जन्तुः , अतः सर्वथोपअल्पनिद्रोपासनं च, प्रायेणायवर्जनम् ॥ ६७॥ शाम्तमोहन धर्मवराग्यादिभावनाभावितेनैव च निद्रा का. अथेति-स्वाध्यायानन्तर्य, गहे गत्वा काले-अयसरे
यति स्वापविधिः । तथा 'प्रायेण ' इति बाहुल्येन , गृहरात्रः प्रथमे यामेऽर्द्धरात्रे वा शरीरसात्म्येन, निजगृहे स्व
स्थत्वावस्य अब्रह्म-मैथुनं तस्य वर्जनं त्यजनं , गृहस्थेन कीयपुत्रादीनां पुरतो धर्मदेशनाकथनेन निद्रावसरे जात
हि यावज्जीयं ब्रह्मव्रतं पालयितुमशक्केनापि पर्वतिथ्यादिइत्यर्थः । अल्पनिद्राया उपासन-सेवनं , विशेषतो गृहि
बहुदिनेषु ब्रह्मचारिणैव भाव्यम् । ध०२ अधिः । धर्मो भवतीति संम्बन्धः। यतो दिनकृत्य-"काऊण स
सदन-न । अङ्गग्लानौ , ध०१ अधिः । गृहे , रा०।। यणवग्गस्स , उत्तम धम्मदसण । सिजाठाणं तु गंतूणं ,त- स्वजन-पुं० । मातापितृभ्रात्रादिके, प्राचा०१ श्रु०१०७
ओ अनं करे इमं ॥१॥" इति । भत्र निद्रेति विशेष्य- उ० । प्रा० म० । पुत्रपितृव्यादौ, ज्ञा० १ श्रु०१०। औ० । म् , अल्पेति विशेषणं, विशेषणस्य चात्र विधिः, सवि- स०। प्राचा० । पूर्वापरसंस्तुते मातापितृव्यश्वशुरादिके, शेषणे हि विधिनिषेधौ विशेषणमुपसंकामत इति न्याया- श्राचा० १ ध्रु० २ ० १ उ० । पितृमातृपत्नीपक्षोद्भवाः त् , निद्रेति विशेष्य , तेन न तत्र विधिः , दर्शनावरणक- पुंसां स्वजनाः । ध०२ अधिक। सूत्र०। प्रश्न । मोदयेन निद्रायाः स्वतः सिद्धत्वात् । 'अप्राप्त हि शास्त्रमर्थव 'दिति (निद्राया अल्पत्वे विधिरित्यवसेयम् । ) कथं
सयणकाल-शयनकाल-पुं०। स्वापावसरे,सूत्र०२ श्रु०१०। निद्रां कुर्यादित्याह-अईदिति-महन्तः-तीर्थकरा गुरवो. सयणकिडग-स्वजनक्रीडक-पुं०। स्वजनादिना क्रीडाकारके. धर्माचार्यास्तेषां स्मृतिः-मनस्यारोपणं पुरस्सरापूर्व यस्य सूत्र.१ श्रु०४ १०१ उ०। तत्तथा, क्रियाविशेषणमिदम् , उपलक्षणं चैतत् चतुः
सयणवग्ग-स्वजनवर्ग-पुं०।स्यकीयलोके, पश्चा०विवा शरणगमनदुष्कृतगर्दा सुकृतानुमोदना सर्वजीवक्षमणप्रत्याख्यानकरणाटादशपापस्थानवर्जनपश्चनमस्कारस्मरण
सयणविरहिय-स्वजनविरहित-त्रिका भ्रात्राविबन्धुविवर्जिप्रभृतीनां-न ह्येतद्विना श्रावकस्य शयनं युक्तम् , तत्र दे
ते, पं० चू० ४ द्वार। वस्मृतिः-'नमो वीरायाणं, सव्वएणूणं तेलोकपू- सयणविहि-शयनविधि-पुंशयनं स्थापः तविषयको विधिः। याणं जहटिअवत्थुवाईण' मित्यादि । गुरुस्मृतिश्च- स्वमविधी, जंग। (शयनविधिः 'कला' शब्दे तृतीयभागे • धन्यास्त ग्रामनगरजनपदादयो , यषु मदीयधर्माचार्या | ३७७ पृष्ठे उक्तः ।) बिहरन्तीत्यादि,' चैत्यबन्दनादिना वा नमस्करणं स्मृ- सयणाइजुत्त-स्वजनादियुक्त-त्रि० । स्वजनहिरण्यादिसमतिः, यदाह दिनकृत्ये-"सुमिरित्ता भुवणनाहे "त्ति,
विते, पं० व०१ द्वार । वृत्ती-स्मृत्वा धातूनामनकार्थत्वाद्वन्दित्वा , भुवननाथान्-जगत्प्रभून् , चैत्यवन्दनां कृत्वेत्यर्थः। (ध०) (चतुःश- सयणासण-शयनासन--1०। पल्यङ्कादीनि शयनानि पीठिरणगमनम् 'चउसरग्य' शब्दे तृतीयभागे १०५८ पृष्ठे गतम् ।) कादनि श्रासनानि । पल्यङ्कपीठिकादिषु , पृ० १ उ०२ सुकुतानुमोदनं चत्थम्-'अहवा सव्वं चित्र घी-अरा- प्रक० । प्रश्न । जीत०। यवयणाणुसारि जं सुकयं । कालत्तए वि तिविहं, अणुमो- सयणिज-शयनीय-त्रि० । पर्यके, कल्प० १ अधि०२ क्षण। एमो तयं सव्वं ॥१॥' इत्यादि । सर्वजीवक्षमणं यथा--
सू०प्र० । जं० । विपा। "खाममि सव्वजीव, सव्व जीवा खमंतु मे | मित्ती मे सब्वभूएसु, वरं मझ न केणइ ॥१॥' इत्यादि । प्रत्या
सयदुबार शतद्वार-न । जम्बूद्वीपे भारते वर्षे वैतादयगिक्यानं च चतुर्विधाहारविषयं ग्रन्थिसहितेन सर्वव्रतस- | रिपादमूले पुण्ड्रजनपदप्रधाने नगरे, यत्र महापदमस्तीर्थपरूपदेशावकाशिकवतस्वीकारणं च , यदुक्तं दिनकत्ये- कृ.दुत्पस्यते । स्था०६ ठा०३ उ० । अन्त। तीतिभ०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org