________________
सयंभूरमण अभिधान राजेन्द्रः।
सयग्घी सयंभरमण-स्वयम्भरमण-पुं० । स्वयं भवन्तीति स्वयंभुवो सयकम्मकप्पिय-स्वककर्मकल्पित-त्रि० । स्वकीयेन ज्ञानादेवास्ते यत्रागस्य रमन्तीति स स्वयम्भूरमणः। उत्त०११० वरणीयादिना कर्मणा व्यवस्थापित, सूत्र०१ श्रु० २ अ० स्था० । अनु। उत्त० । संथा० । श्राव० । अर्द्धरज्जुप्रमाण ३ उ०। प्रान्तसमुद्रे, अष्ट० ६ अष्ट० । सू० प्र० । जी।
सयकित्ति--शतकीर्ति--पुं०।भारते वर्षे उत्सपिण्यां भविष्यसयंभूरमणे दीवे सयंभूरमणभद्दसयंभूरमणमहाभद्दा य
ति दशमे, शतकजीवे तीर्थकरे. ती० २० कल्प । प्रव० । सः। इत्थ दो देवा महिड्डिया । (मू० १८५४)
सयकउ-शतक्रतु-पुं० । शतं ऋतूनां-प्रतिमानाम्-अभिग्रहस्वयंभुरमणे द्वीपे स्वयंभूभद्रस्वयंभूरमणमहाभद्रौ स्वयंभू- विशेषाणां श्रमणोपासकपञ्चमप्रतिमारूपाणां वा यस्याऽसौ रमणे समुद्रे स्वयंभूवरस्वयंभूमहावरौ । जी० ३ प्रति०५ शतक्रतुः । भ०३ श०२ उ० । उपा० । प्रज्ञा० । द्वी० । शकेन्द्रे, उ०। प्रज्ञा०।
' बज्जपाणी पुरंदर सयकऊ सहस्सक्खे' शतं क्रतवः सयंभूरमणोद-स्वयम्भूरमणोद-पुं०। स्वयम्भूरमणस्वामिनः |
श्राद्धपञ्चमप्रतिमारूपा यस्य स शतक्रतुः । इदं हि कार्ति
कशेष्टिभवापेक्षया, तथाहि--पृथिवीभूषणनगरे प्रजापाला समुद्रे, जी।
नाम राजा कार्तिकनामा श्रेष्ठी। तन श्राद्धप्रतिमानां शतं सयंभूरमणं णं दीवं सयंभूरमणोदे नामं समुद्दे वट्टे वलया० कृतं ततः शतक्रतुरिति ख्यातिः।कल्प०१ अधि०१क्षण ।जी। जाव असंखेजाई जोयणसतसहस्साई परिक्खेवेणं०जाव अ
सयग-शतक-पुं० । पुष्कलीत्यपरनामके श्रावके , स्था० । हो गोयमा! सयंभूरमणोदए उदये अत्थे पत्थे जच्चे तणुए
ठा० ३ उ० । ती०। प्रव०। (संख' शब्दऽस्मिन्नेव भागे फलिहवामाभे पगतिए उदगरसेणं परमत्ते, सयंभुरमणव- ३८ पृष्ठ कथोक्रा ।) शतप्रमाणग्रन्थे,पट्सु कर्मग्रन्थेष्वन्यतम रसयंभुरमणमहावरा इत्थ दो देवा महिड्डिया सेसं तहेव० शतके, कर्म। जाव असंखेजाओ तारागणकोडिकोडीओ सोभं सोभिंसु
" यो विश्वविश्वभविनां भवबीजभूतं,
कर्मप्रपञ्चमवलोक्य कृपापरीतः । वा सोभति वा सोभिस्संति वा । (सू. १८५४)
तस्य क्षयाय निजगाद सुदर्शनादिस्वयंभूरमणसमुद्रस्योदकं पुष्करोदसदृशम् । जी० ३ प्रति. रत्नत्रयं स जयतु प्रभुवर्धमानः ॥ १ ॥ ४ अधिक।
अग्रायणीयपूर्वा--दुद्धृत्य परोपकारसारधिया । सयंभूवर-स्वयम्भूवर-पुं० । स्वयम्भूरमणोदसमुद्रस्य स्व- येनाभ्यधायि शतकः, स जयतु शिवशर्मसूरिवरः ॥ २ ॥ नामक देवे, सू० प्र०१६ पाहु० । चं० प्र०।
अनुयोगधरान पूर्वान् , धर्माचार्यान्मुनीस्तथा नन्वा । सयंवर-स्वयंवर-पुं० । स्वयमात्मना वरो वरणम् । कन्यया स्वापक्षशतकसूत्रं, विवृणामि यथाश्रुतं किंचित् ॥ ३॥ श्रात्मनैव स्वपतेवरणे,वाचापा० म०। (द्रौपद्याः स्वयंवर
कर्म० १ कर्म । वक्तव्यता ' दुवई 'शब्दे चतुर्थभाग २५८६ पृष्ठे गता।)
सम्प्रति शतगाथाप्रमाणत्यन यथार्थनामकं सयंवाइ-स्वयंवादिन-पुं० । तृतीयदेवलोकविमानभेदे, स०६
शतकशास्त्रं समर्थयमाहसम। विशालपुरराजस्य सोमप्रभस्य पुत्र, दर्श०१ तत्त्व ।
देविंदमूरिलिहियं, सयगमिणं आपसरणट्ठा ॥ १०॥ सयंस-शतांश-पुं० । शतभागस्य वस्तुनः शततमेंऽश, सूत्र० देवन्द्रसूरिणा करालकलिकाल पातालतलायमजद्विशुद्ध
धर्मधुरोद्धरणधुरीण-श्रीमजगच्चन्द्रसूरिचरणसरसीकह - १०७०।
चश्चरीककल्पेन लिखितमक्षरविन्यासीकृतं कर्मप्रकृतिपसयंसंबुद्ध-स्वयंसंबुद्ध-पुंस्वयमपरोपदेशन सम्यग्वरबोधि
श्वसंग्रह बृहन्छतकादिशास्त्रेभ्य इति शषः । किमित्याप्राप्त्या बुद्धा मिथ्यात्वनिद्रापगमसम्बोधेन स्वयंसम्वुद्धाः ।
ह--शतकं शतगाथाप्रमाणमिदमधुनैव व्याख्यातस्वरूपम् । जी०१ प्रतिकातीथकृत्सु. ल०। 'सयमबुद्धागा'।तथा भव्य- किमर्थमित्याह--श्रात्मम्मरणार्थमात्मस्मतिनिमित्तमिति से स्वादिसामग्रीपरिपाकतः प्रथमसम्बधेिऽपि स्वयोग्यताप्रा
॥ १००॥ (कर्म) श्रीमद्देवेन्द्रसूरिविरचिता स्वोपक्षशतकधाम्यात् त्रैलोक्याधिपत्यकारणाचिन्त्यप्रभावतीर्थकरनाम
| टीका समाप्ता । कर्म०५ कर्म। कर्मयोगेन चापरोपदेशन स्वयम्-श्रात्मनैव सम्यग्यरवाधिमाप्त्या बुद्धा मिथ्यात्वनिद्रापगमसम्बोधन स्वयंसम्बद्धाः । सयग्गसो-शताग्रशस्-श्रव्य० । शतसंख्यभेदेरित्यर्थे , बुक न चै कर्मणा योग्यताऽभाव नत्र क्रिया क्रिया, स्वफला- १ उ० ३ प्रक० । सूत्र० । शतपरिमाणेनस्यर्थे , भ०२५ प्रसाधकत्वात् , अश्वमापादी शिक्षापत्याद्यपक्षया । सक- श०६ उ०। ललोकसिद्धमेतदिति नाभव्ये सदाशिवानुग्रहः, सर्वत्र त- सयग्गु-शतगु-पुं०। सुरमिनामके वनस्पतिभेदे , प्राचा प्रसाद , अभव्यत्वाविशेषादिति भावनीयम् ।ल०। श्री०। २०१०१०८ उ० । कल्प० ।
सयग्घी-शतनी-स्त्री० । महायणी, महाशिलासु या उपरिसयकम्म-स्वककर्मन्-न० । स्वानुष्ठित पाप कर्मणि "जत्थ
| प्रात् पातिताः सत्यः शतानि पुरुषाणां नन्तीति । शा० . पाणा विसनामि, किच्चंती सयकम्मग्णा" सूत्र० १श्रु० श्रु०१०। औ० । प्रज्ञा०। प्रश्न रा० जी०। शतभन्यो
हि यत्राविशेषरूपाः | उन .-1
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org