________________
सयं भुकड अभिधानराजेन्द्रः।
सयंभुमहावर अचिन्त्यात्मा: विभुस्तत्र, शयानस्तष्यत्ते तप ॥३॥
भी सबा चयह पयं, करागमणुसरह वेरियामि। तत्र तस्य शयानस्थ, नामेः पद्मं विनिर्गनम् ।
थीबालबुडविद्धं-सक्वरिण मा विरावह ॥१८॥ तरुणरविमण्डलनिभं, हृद्यं काञ्चनकर्णिकम् । ४॥
एसा हम्मा पल्ली, झंति इमाई सयलंगहाई । रुस्मिन् पञ स भगवान् , दण्डी यज्ञोपवीतसंयुक्तः । इय उल्लाचं सोउं, सयंभुदत्तं विमुजरग ॥ १.६ । ब्रह्मा तत्रोत्पन्न-स्तन जगन्मातरः सृष्टाः ॥५॥
पवणजइणा जवेणं, सुमरिय चिरवइरिसुहडसंपाया। अदितिः सुरसंघानां, दितिरसुगरणां मनुर्मनुष्याणाम् । चामुंडाभवणाओ, ते भिल्ला झत्ति नीहरिया ॥२०॥ विनता विहङ्गमानां, माता विश्वयकाराणाम् ॥ ६॥ जाओ अज्जेच. अहं, अज्जेव य सयलसंपयं पत्तो। काः सरीस्पाणां, मुलसा माता च नागजातीनाम। इय चिंतंतो तुरियं, सयंभुदत्तो अवाकतो. ॥ २१ ॥ सुरभिश्चतुष्पदाना-मिला पुनः सर्वबीजानामिति ॥ ७॥" भीसपचिलायभयतर-लिनो य गिरिकुहरमझमज्भेणं । एवमुक्तकममेतदनन्तरादितं. वस्तु अलीकं भाम्तमा- घहलतरुवल्लिपडला-उलेण अपहेण वच्चंतो ॥ २२ ॥ नादिभिः प्ररूपितत्वात् । प्रश्न २ आश्र० द्वार ।
कसिणभुयगेण डको, उम्पन्ना बेयणा, महाघोरा । स्वयंभुदत्त-स्वयम्भु(म्भू)दत्त-पुं० । स्वनामख्याते काश्चनपु
परिचितियं च तेणं, इत्ताहे नणु विणस्सामि ॥२३॥
जइ कह वि चिलाएहिं, परिमुक्को ता कयंततुल्लेण । रवास्तव्ये श्रेष्ठिनि, ध० र०।
उसिओ भुयंगमेणं, अलंघणिज्जं अहह दिव्यं ॥२५॥ स्वयंभुदत्तकथा पुनरेवम्
श्रइया जम्मी मरगण, जुब्वणं सह जमाइसयराई। "जलहिजलनेहपुन्ने.-सुमेरुदंड सुजाइकतिल्ले ।
संजोगो य विआगे-ण जायए किमिह सोगेयं ॥ २५ ॥ जंबुद्दीवे दीव, इहऽस्थि कंचणपुरं नयरं ॥१॥
इय चितंतो जा कि चि, सणियं सणियं स अग्गो जार। तत्थासि वासिनो जिण-मएण सिट्ठी सयंभुदनु नि ।
ता तिलयतरुस्स अहे, चारणसमणं नियच्छह ॥२६॥ पायं परिन्जिय पउ-र तिब्वश्रारंभसंरभो ॥२॥
विसमभुयंगमविस विहु रियस्स सरणं तुम मम मणिद! उल्लसिरनिरंतर अं-तरायवसो न तस्स संपडद ।
इय भणिरी मुणिपुरा, विचयणो झत्ति सो पडिओ॥२५॥ आजीविया वि निरव-ज अप्पसावज्जवित्तीण ॥३॥ मुणिचिहियगरुल अज्झयण, सरणवसजायपासणपकंपी। तत्ता अनिव्यहंता, श्रारंभर जाव करिसणं एसा ।
मणिणो वरदाणपरो, गरुलवई तत्थ संपत्ती ॥ २८॥ कृरग्गहदोसणं, ता जाया तत्थ ऽणावुट्ठी ॥४॥
तो तिमिरं पिव दिवसयर-किरणहणियं तयं महाहिविस । नीए बसेण अविरल-रलरोलाउलियइम्भसंदाहं ।
तह सुत्तविवुद्ध ब्व, उट्टिो सो वि पदुदहो ॥ २६ ॥ जणियजणदुक्खलक्खं, दुभिक्खं निवडियं घोरं ॥५॥ अह अज्झयणसमतीइ. गरुलनाही पयंपए हिट्ठा । तत्थ य सयंभुदत्ता, तयणु अकामा अनिव्वहंतो य । मुगिपवरवरेसु वरं, आह इमा धम्मलाही ते ॥ ३०॥ वसहाण वाहणा, प्रारंभइ जीवयोवायं ॥६॥
तं दट्ठ मणिमणीहं. नमिय सठाणं गो गरुलनाही। तण वि दुभिक्खवसा, जाब न निव्वहइ ताव केणावि। तुट्टा सयंभुदत्ता. वि तं मुणि पड इमं भण॥ ३१ ॥ महया सत्थंण सम, चलिओ देसतराभिमुहं ॥ ७॥
भययं ! भमंत भीसत्थ, सावयकुलसंकुडाइ अडवीए । दूरपहमाइक्कंते, सत्थ आवासिए परम्नम्मि।
गुरुपुत्रेण नूगं, तुह जोगो मह इहं जाओ ॥ ३२॥ तो मुकपकहका-चिलायधाडी समावडिया ॥८॥ जह मुणिवरिंद ! न तुमं, इह हुनो फुग्यिगुरुयकारुनो । तो भल्लसिल्लवावल-पमहप्पहरणकरा समरधीरा।
अदुट्ठरुट्टविसहर-विसचिसो तो मरंतो हं॥३३॥ सत्थसुहडा वि तीए, सद्धि जुज्झम्मि संलग्गा ॥6॥
तामह पसिण मुर्णि-दचदखयरिंदविंदनयचरण!। खंडियपयंडसुद्दड-विडियरणरहसनस्सिरनरोई।
आरंभदंभर-भवज्जियं देसु पब्बजं ॥ ३४॥ उप्पिच्छ सत्थनाई, दारुणमााहणं जायं ॥१०॥
तो समयभणियविहिणा, गुरुणा, पवाविप्रो इमो सारं । पवलबलेन खणण, तेग सुमहल्लभिल्लनिवहेण ।
पालियवयं सुहम्म, पत्ता गमिही सिवं कमसा ॥ ३५ ॥ कलिकालेण व धम्मा, सत्थो गलहत्थिी सयलो ॥११॥ कृपालार्जीवानां ततिषु हृदयालोर्जिनमते, घितृगण सारमत्थं, सुरुवरामाजणं मणुस्से य ।
स्वयंभूदत्तस्य प्रकटमिति बुद्ध्वा सुचरित्रम । बंदिग्गहेण य तओ, चिलायसणा गया पल्लि ॥ १२॥
निरारम्भे भावे कुरुत मनसा वृत्तिमतुला, सो बि हु सयंभुदनो, गयसव्यस्सो पलायमाणा य।।
सदा तीवारम्भान् परिहरत हे श्रावकजनाः ॥ ३६॥ धरणवंतु त्ति विचिंतिय, गहियो मिल्लेहि टुटेहि ॥१३॥ नियकसचायनिवाय-बंधणाईहिताडिनो वि दं।
इति स्वयंभुदत्तकथा । ध० र०२ अधि०६ लक्ष। को इच्छा जाब न किं, चि देयद्दव्वं ता तेहिं ॥ १४॥ सयं (भ) भुभद्द-स्वयं (भ) म्भुभद्र-पुं० । स्वयम्भुग्मणद्वीपादिण पुनोबाइय, चिलायकीरंत तप्पणविहीए। पदवे, सू० प्र० १६ पाहु । चं० प्र०। चामुंडाए पुरी, उबहारत्थं स उघणी श्रो॥ १५ ॥
सयं (भु) भुमहाभद्द-स्वय (म्भ) म्भुमहाभद्र-पुं०। यम्भूर वणिया! जा जी-बियब्धमहिलससि ता बहुं दषिणं ।
रमणद्वीपदेवे, च० प्र०२० पाहु० । सू०प्र०। अज्जचि मनसु अम्हं, कालमुहं जासि किमकाले ॥१६॥ एवं त जपता, सयंभुदत्तं न जाव खग्गेण ।
सयं (भु) भुमहावर-सयं (भु) भूमहावर--पुं० । स्वयम्भूरमनिहर्गति ताव सहसा, मट्टिो बहलहरबोलो ॥ १७॥ णसमुद्राधिपती देवे, सू० प्र०१६ पाहु०।०प्र०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org