________________
( ५२२ ) अभिधानराजेन्द्रः ।
मयं पजा
यणियगणामामायारीए समणसंघमज्मे आरोधिया । तेसिं| अज्जपहिंसा सामारी सुसेविया पालिया फासिया तीरिया किडिया सा सेवमारणा या कयाधि दुडा । परं जंबू ! लेखि संताणिएहिं महाभमाणं सूरीगं निरीहाणं पड़परंपराए केइ मरणाय मे सिटिलकिरिए दट्टण समसामायाहिं इस्संति | ताणं पासंडिया किरिया फडाडोवं पासित्ता तेसिं दुट्ठत्रयणेणं अणुमोदणं करता हु कुलकमं पिता पमादपराणं पमादे आलोइत्ता तं मणं हीलं ना दिंता खिता गरिहित्ता । कहं ते कुलकमत्रो भट्ठा
राया हवंति ? | कहं तेसिं पासंडिया किरियाए फडाडो अणुमन्त्रिऊण कुलकमा गयगण सामायारी लंधिया कहं ते वि पासंडिया णिच्चकालं तारिसी. किरिया पत्रकुंता चिट्ठिस्संति | जंबू ! ते वि पासंडिया पुव्वकिरियाडम्बरं सिता तेर्सिमुद्धरूयाणं विमोहइत्ता पुरिसदुगं ति । तिगं० जाव किरिया फडाडोकं करिस्संति । पच्छातीया हमणसीला को उहलसीला कलहसीला भृइकम्मसीला | जोइसविज्जामंत तंतसीला कम्मण मोहणावसीकरणाइपगेणं सावयसावियाणं आवज्जमा गीयनायनविहीए नारीजण मोहमा सव्वपाणाड्वायमुमावाय अदत्तादाण मेहुणपरिग्महको हमाणमायालोभ पिजदोस कलह अब्भक्खाणार इपेसुन्न परित्रायमायामोसमिच्छादंसणमल्लइच्चेइयाई अट्ठारस. पावट्ठालाई सेवमाणा भविस्संति । अप्पत्युतिं पसं-समाणा परेसिंगिंदणपरा सड्डसंगहे कुसला एवं जंबू! जहा सूमडंगस्स बीयर सुक्खंधे पुंडरीकज्भगणे चचारि पुरिसा पुंडरियं घेत्तकम्मा णो पराए गो हत्या - एजाव, तहा ते विजयभासाभासयमाणा जाणियन्वा । जंबू ! जदिश्राहो तेसिं सामायारी पर्याडिस्सइ तद्दि हो sa भार वामे पडायारे भक्रिम | महाराय मरणाशि अभक्खभक्खाणि धरकण गरयणमंतमारमावतेयनाम- । खाणि कुलबहूण मिच्छकुल गमणाणि शिस्संतती उच्छालिस्संति । एवमाइए उवदेव उद्दिस्पति भरह | तए गं से जंबू अज्जसुहम्मं एवं क्यासी—कहं शं भंते ! तभत्तियाणं एवं भविस्मइ ! ? यनंसि मवि एवं भविस्सड् ? । एवं खलु जंबू ! तब्भत्ति - बास चि अभत्तियाण वि । से केदुगं भत! ए बुचड़ | जंबू ! जहा केइ नाभागरणगर निगम खंडकन्नडमदो मुहपट्टणे मिया तव्चासिए एंगणं पररट्टे विणास कए तां परडिया रायाणां सन्नद्भवद्धकवया चाउरंगिणीए मणाम् सनिहिया आगया । जुज्भंजिखित्ता तवाम्रिया मध्ये विणामिति । तहा
Jain Education International
For Private
भुक
तेसिं कुमयमईण ससम्माओ कि बहणं चिते मलि faras | जइ विकासामायाससु दुब्वा तह वि मणे कलुसभावणाए परिगहिया संता: अपोआ यारे हीलंता पासंडियाsयारे पसंसंता ते वितास्ति वेव, जहा पासस्थाणं संसग्गीए सुसाहू विणस्सइ तहा चोरपल्लीए वसंता माहशा चि हीरागा विषयं मुंषंति । तहा तेसिं संसग्गीए बहुलोगाणं उद्दवो भविस्स, जम्म रायकुले त भत्तिया वि सावया पहाणपुरिसे किांति,
कमेणं तं रायकुल माचिक्खयं भविस्सह । गुणं जहा पहा काही कोपा उववजमाणा तं सरीरं भासुरं दीसतत पच्छा कमेणं हत्थंगुलिया ओगलंति पायंगुलिया ओगलंति नासा ओगलति पुत्ररुहिरे कलेवरे - रुति तहाः तभत्तिपुराणं धणकणमादसिद्विमंता भवंति छते संभाशिया दौरहमक्खाणिया अपसंखासया भवन्ति । जंबू ! सिं संसग्गीए को कल्लाणे भविस्स ।
पाणं सेवं भंते ! सेवं भंते । अङ्ग० । सयपाल - स्वयं पालन- न० । श्रात्मनैव सेवायाम्, पञ्चा०५ विव० | सयंपालणा - स्वयंपालना - स्त्री० [आत्मनैव प्रत्याख्याताद्दारपालनायाम्, पञ्चा० ५ विव० । सयंबुद्ध- स्वयंबुद्ध-पुं० | स्वयमात्मनैव बुद्धस्तत्त्वं ज्ञातवान् । प० । श्रपरोपदेशेन सम्यग्वरबोधिप्राप्त्यां मिध्यात्वनिद्रापगमन सम्बोधनं प्राप्ते, रा० । कल्प० । ० म० । श्र० (प्रबुद्ध शब्दे पञ्चमभागे ४२४ पृष्ठे उक्तः । ) त्येककुद्धेभ्य एषां बोध्युपधिश्रुतलिङ्गकृतो विशेषः - पत्तेयसयंबुद्धसिद्ध- स्वयं बुद्धसिद्ध - पुं० | स्वयंबुद्धेषु सत्सुः सिद्धेषु,
पा० । था० । घ० । प्रज्ञा० । ल० । नं० ।
स्वयंभु-स्वयं (भु) भू-पुं० । स्वयं भवतीति स्वयंभूः । विष्णौ, ब्रह्मणि, सूत्र० १ श्रु० १ ० ३ उ० । देवेषु सूत्र० १ ० ६ अ० | नं० | स्वयं भवनात् स्वयंभूः । जीवे, भ० २० श०२ उ० । स्वयम् - आत्मनैव परोपदेशनिरपेक्षतया ऽवगततत्त्वो भवतीति स्वयंभूः । स्वयं सम्बुद्धे, स्या० । भारते वर्षेऽवसर्पिण्यां जाते तृतीयवासुदेवेति । प्रव० । तृतीयंदेवलोकस्थे स्वनामख्याते विमान, नपुं । स० ६ सम० । सयंभूकड-स्वयम्भू(म्भू ) कृत- त्रि० स्वयं भवतीति स्वयम्भु| विष्णुग्भ्यो वा तत्कृतः । विष्णुकृते, ' सयंभुणा कड
लोग
सूत्र० १ ० १ अ० ३ उ० । ( अस्य व्याख्या 'कडवार' शब्दे तृतीयभागे २०४ पृष्ठे गता । ) स्वयंभूनिर्मितजगद्वादिनो भणन्ति" आसीदिदं तमोभूत-मप्रज्ञातमलक्षणम् । अभतर्यमविज्ञेयं, प्रसुप्तमिव सर्वतः ॥ १ ॥ तस्मन्नेकावीभूते नष्टश्थावरजङ्गमे । नामस्नर चैच, प्रष्टारगसक्षसे ॥ २ ॥ केवलं भूत, महाभूतविवर्जितं ।
Personal Use Only
www.jainelibrary.org