________________
सयंपवजा अभिधानराजेन्द्रः।
सयंपव्वज्जा णे । पायरियउवझायवीयणायरियथेरपवत्तगरायणि- रिसे तित्थयरस्स समो पायरिओ। सारणचोयणकुयपूापरमपूासिरिपूआइ पइवायणाए वहा अ- सलो भविस्सित्ता तेसिं पाचिट्टाणं निद्धाडिस्सह । तेसिं क्खलिमचरित्ता, खो गिहत्थीणं भावजगा, जो लोगस्स | सावए कलहकरे दट्टण तुसिणीए चिहिस्संति । णो पमा
। यमवि वइस्संति । तेसिं पाविट्ठाणं सुत्तत्थे अत्थलोभेण दा णो परघररक्खणपरा , णो णिच्चादेसणाकुसला , णो इस्संति । ते वि विराहगा भविस्संति । अविहीए सुत्तत्थपाअप्पथुतिकारगा । तेसिं महाणुभागाणं पाडिसिद्धं कि- ढगाणं बोहिनासो त्ति । परं जंबू ! विक्कमबच्छरायो पच्छा यमाणा तुमे तुम्हाणं सावयसावियाइ सव्वे मिच्छा- सोलसवाससए वइकते पन्नासवासमझे गणे एगे केइ दिडिया भवह । अनाथिहरिकेसिपमुहा अन्ने देवया- महाणुभागा मूरिणो पमायं पमुत्तणं संजमधरा भारवसदत्तलिङ्गा पब्बइया णो तेहिं गणहिती मंडिया । एया- हा इव जिणपन्नत्ते मग्गे उहिस्संति । तेसिं अचलं गहिऊ रिमाणं मयहरायं तुलणा पवट्टमाणा एगंतपावदि- ण निरालंबणा निच्छोडिस्संति । को रे पाविट्ठा ? तुद्विया तुमं ति निद्धाडिया संता मिसमिसेमामा म्हाण गणो को ? केहिं तुमे पादिया ? केहिं तुम अणुसायारसगारविया कुमयमयालिवासिणो संसारे प- मा गहिऊण जोगे वहणे ? केहिं तुम्हाणं उद्देससमुद्देसे रिवडंति अवोहिकलुसकदा चिट्ठति । पुणरवि ते एवं | संदिसाविए ? आगासे कुसुमं केरिसं होइ ?, वज्झाए भासिस्संवि अम्हासं वायपडिवाए न किंपि पत्रो- पुत्ता केरिसा हुंति ? । ससविसाणे केरिसे होइ ?। तहा तुमे यखं । अम्हे पावभीरू, अप्पणो कजं साहेमो किंवाएण | वि गुरुपरंपराचाहिरा को साह ?। तया के वि तम्भत्तिया किं जुइवाए कियमाणे ण किंचि कुसलत्तणं हवइ । एवं सावयसाविया तेसिं सूरीणं नाऊण नियणियगणपरंपराए भासंता ते मायरियाणं पडिकूला अण्णारिया एवं भ- सामायारि ठाइस्संति । के वि दूरभविया तेसिं परम्मुहो होवंति । कलहकोहणसीला ते सीलं पालंता वि कु- ऊण परगणस्स सामायारि गहिस्संति । के वि कुग्गहग्गहसीला । अज्जमग्गं मुहे प्रमाणा वि अणज्जा, उम्म- गहिया अणंतकालदक्खगमणसीला णो तेसि मोइस्संति ग्गपहमा तेसिं दसणं पि दिद्विमिच्छत्तजणयं । एवं णो परिहरिस्संति सेवं भंते ! सेवं भंते तमेव संचं हिस्संकं जंबू! ते पासंडिया पुब्बायरियपडणीया उवज्झाय- जं णिणेहि पवेइयं । हंता जंबू! तमेव सचं निस्संके जंजिपडणीया आयरियउवझायाणं परंपराए पडि- णेहिं पवेइयं । कहं आगासमंडलाओ निवडिया इव पीया। चाउवपस्स समणसंघस्स पडिणीया, एरि- भासह अम्मापिउणं संजोए असंताणे भवति किं अन्नसाणं महाणुभागाणं गीयत्थाणं अणवकंखा अय- हा वि भवति हि ? पवेइयं हंता जंबू ! तमेव सच्चं सका अकित्तिकारका बहूहिं असब्भावणाहि मि- निस्संकं जं जिणेहिं पवेइयं । कई णं भंते ! तेसिं च्छत्ताभिणिवेसेहि य अप्पाणं च परं च तदुभयं सावयसाविया सम्मत्तमूला ण दुवालस वयाई धरिच बुग्गाहेमाणा , उप्पाएमाणा तवतेणिया सुत्त- स्संति णो वा ते वयधारगा आराहगा वा हविजा । तेणिया अत्थतेणिया तदुभयतेणिया समणस्स भग- एवं खलु जंबू ! पुब्धि जेसिं पासे वमाथि पडिवो महावीरस्स प्राणाए बहिया संघपहिया सयमेव वजियाणि तेसिं पासे वयाणि णत्थि, तेसिं आलोयणा मुंडे भवित्ता मम गणपरंपराणं साहूणं साहुणीणं आ- खो तेसिं सम्मत्तधारणं तो सावयसावियाणं कहं सयारवंताणं पायारं दट्टणं पुच्छित्ता सिक्खित्ता तेणियं मत्तगुणे भवति ? वयगुणे भवति?, पालोयणगुणे भवति ?, करता अभिमाणं धरता ण वाहका भविस्संति । कहिस्संति को एगवीसगुणे सावयाणं भवंति तेहिं सावएहिं पअम्हाणं असुगो गच्छो तेसिं सीसस्स सीसा वइस्संति अ- | रंपरागयं सावयकुलं भंडियं । एवं खलु जंबू ! महाणुम्हाणं धम्मायरिएणं निद्दिट्टं तं करिस्सामो । श्रम्हाणं भावेहि मूरिवरेहिं मिच्छतकुलाओ उस्सग्गववाएणं प प्रमुगरिसीहितो गणपरंपरा पवट्टिया । तस्स पदाऽणुक्कमेणं | डिबोहिऊण जिणमए ठाविया, वत्तीसणंतकायभक्खणाअम्हे वि पुवपट्टधारगा अम्हे वि जोगवाहगा आलोअ- ओ वारिया महुमजमसाइ बावीस अभक्खणाश्रो णिसे हिणादायगा चाउबलस्स समणसंघस्स अप्लो वि गणवासी या सम्मत्तमूलाई दुवालस वयाई गाहिया जीवाऽजीवाई पायरियउबज्झायसीसो जो अम्हाणं मिलिस्सइ । अम्हा- नवपरूवणा सिक्खाविया चाउद्दसट्ठपुसमासिणीसु पोसहएं मंडलीए पवसं करिस्सइ सो वि जिणाणाए श्रा- पडिपुस्मपालणाय ठाविया । कुदेवकुगुरुकुधम्मामो वारिया राहगो भविस्मइ । एयं बुधताणं ण को विता- लोइयलोउत्तरदेवगुरुसंबंधमिच्छत्तानो णिसेहिया । शि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org