SearchBrowseAboutContactDonate
Page Preview
Page 556
Loading...
Download File
Download File
Page Text
________________ सर (५२६) अभिधानराजेन्द्र:। सर मासोकंता य सोवीरा , अभीरु हवति सत्तमा ॥ १६ ॥ तथा ऋषभो-वृषभस्तद्वद् यो वर्तते स ऋषभ इति । गंधारगामस्स ण सत्त मुच्छणातो पणत्ताश्रो तं जहा आह च-"वायुः समुत्थितो नाभेः, कण्ठशीर्षसमाहतः, रणदीति खुद्दिमा पूरि-मा य चउत्थी य सुद्धगंधारा। नईत्यृषभवद् यस्मात् , तस्मादृषभ उच्यते ॥ २ ॥" तथा गन्धो विद्यते यत्र स गन्धारः स एव गान्धारो, उत्तरगंधारा तित्त , पंचमिता हवति मुच्छा उ ।। १७॥ गन्धवाहविशेष इत्यर्थः । श्रभाणि हि-" बायुः समुसुट्टत्तरमायामा, सा छट्ठी णियमसो उ णायव्वा । थितो नाभेः , कण्ठशीर्षसमाहतः । नानागन्धावहः पुण्यो, अह उत्तरायता को--डिमातसा सत्तमी मुच्छा ।। १८ ॥ मान्धारस्तन हेतुना ॥१॥” तथा मध्ये कायस्य भवो सत्त सराओं को सं--भवंति ? गेयस्स का भवति जोणी? मध्यमः , यदवाचि-"वायुः समुत्थितो नाभे-हरोहदि कति समता उस्सासा?, कति वा गेयस्स श्रागारा?।१६। समाहतः । नाभिं प्राप्तो महानादो . मध्यमत्वं समश्नुत ॥ १॥" तथा पञ्चानां पड्जादिस्वराणां निर्देशक्रममाश्रिसत्त सराणाभीतो, भवंति गीतं च रू (रु) यजोणीतं । त्य पूरणः पञ्चमः । अथवा-- पञ्चसु नाभ्यादिस्थानेषु मापादसमा ऊसासा, तिन्नि य गीयस्स आगारा ॥ २०॥ तीति पञ्चमः स्वरः । यदभ्यधायि-" वायुः समुत्थितो श्राइमिउ आरभंता, समुव्वहंता य मझगारम्मि। नाभे-रुरः (हृत् )कण्ठशिरोहतः । पञ्चस्थानोत्थितस्याऽस्य, अवसाणे तज बितो,तिनि य गेयस्स आगारा ॥ २१॥ पञ्चमत्वं विधीयते ॥१॥ तथा अभिसन्धयते--अनुसछद्दोसे अद्वगुणे , तिनि य वित्ताइ दो य भणितीओ।। न्धयति शेषस्वनिति निरुक्तिवशाद् धैवतः, यदुक्लम् " अभिसन्धयते यस्मा-देतान् पूर्वोत्थितान् स्वरान् । जाणाहि ति सो गाहिइ, सुसिक्खिओ रंगमज्झम्मि।।२२।। तस्मादस्य स्वरस्यापि , धैवतत्वं विधीयते ॥ १ ॥" भीतं दुत रहस्सं , गायंतो मा तगाहि एत्तालं । पाठान्तरेण रैवतश्चैवेति . तथा निषीदन्ति स्वरा यस्मिन् काकस्सरमणुनासं च होंति गेयस्स बद्दोसा ॥ २३ ॥ स निषादः , यतोऽभिहितम्-" निषीदन्ति स्वरा यस्मापुन्नं१ रत्तं२ चअलं--कियं ३ च वत्तं ४ तहा अविरघुटुं५ । निषादस्तेन हेतुना । सर्वाश्वाभिभवत्येव , यदादित्योऽस्य मधुरं ६ सम७ सुकुमारं८,अट्ठ गुणा हाँति गेयस्स । २४ । दैवतम् ॥ १ ॥” इति, तदेवं स्वराः सप्त — वियाहिय' त्ति--व्याख्याताः । ननु कार्य हि कारणायत्तं जिह्वा च स्वउरकंठसिरपसत्थं, व गेजते मउरिमिअपदबद्धं । राणां कारणं साचासंख्येयरूपा ततः कथं स्वराणां संख्यासमतालपडुक्खेव, सत्त सरसीहरं गीयं ।। २५ ॥ तत्वमिति , उच्यते-असंख्याता अपि विशेषतः स्वराः निदोसं सारवंतं च, हेउजुत्तमलकियं । सामान्यतः सर्वेऽपि सप्तस्वन्तर्भवन्ति । अथवा-प्रथू. उवणीयं सोचयारं च,मियं मधुरमेव य ।। २६ ॥ लस्वरान् गीत--चाऽऽश्रित्य सप्त उक्लाः , आह च-"क ज्जं करणायत्तं, जीहा य सरस्स ता असंखेजा । ससममद्धसमं चेव, सव्वत्थ विसमं च जं । रसंखमसंखेजा, करणस्सासंखयत्ताओ ॥१॥ सत्त य सुत्ततिन्नि वित्तप्पयाराई, चउत्थं नापलब्भती ॥ २७ ॥ निबद्धा, कह न विरोहो ? तो गुरू श्राह । सत्तगुवाई सकता पागता चेव, दुहा भणितीउ आहिया । सब्वे, वायरगहणं च गेयं वा ॥२॥” इति । स्वरान्नामतोसरमंढलम्मि गिज्जते , पसत्था इसिभासिता ॥२८॥ ऽभिधाय कारणतस्तन्निरूपणायापक्रमते-एएसि ण' मिकेसी गायति मधुरं , केसी गायति खरं च रुक्खं च । त्यादि , तत्र नाभिसमुत्थः स्वगेऽविकारी आभोगेन अना भोगेन, वा यं प्रदेश प्राप्य विशेषमासादयति तत्म्बरस्योपकेसी गायति चउरं , केसि विलंबं दुतं केसी ॥२६॥ कारकमिति स्वरस्थानमुच्यते , 'सज' मित्यादि श्लोकद्वयं विस्सरं पुण- केरिसि। घूयादिति सर्वत्र क्रिया, षड्जं तु प्रथमस्वरमेव अग्रभूता सामा गायइ मधुरं , काली गायइ खरं च रुक्खं ज। जिह्वा अग्रजिह्वा जिह्वानमित्यर्थः, तया यद्यपि षड्जभगोरी गायति चउरं, काण विलंब दुतं अंधा ।। ३० ।। णने स्थानान्तराण्यपि व्याप्रियन्ते अग्रजिह्वा वा स्वरान्तेषु व्याप्रियते तथापि सा तत्र बहुतरव्यापारवतीति कृत्वा विस्सरं पुण पिंगला । तया तमेव ब्रूयादित्यभिहितम् , उरो--वक्षस्तेन ऋषभस्वतंतिसम तालसमं , पादसमं लयसमं गहसमं च । रं, कंठुग्गएणं' ति--कण्ठश्चासावुग्रकश्च--उत्कटः कण्ठोनीससिऊससियसमं, संचारसमा सरा सत्त ॥ ३१ ॥ अकस्तन कण्ठस्य वोग्रत्वं यत्तेन कण्ठोगत्वेन कण्ठाद्वा सत्त सरा य ततो गामा, मुच्छणा एकवीसती। यद्द्तम्--उद्गतिः स्वरोद्मलक्षणा क्रिया तेन कण्ठोद्तेन गन्धार, जिह्वाया मध्यो भागो मध्यजिह्वा ता मध्यम, ताणा एगूणपएणासा , सम्मत्तं सरमंडलं ।। ३२ ॥ तथा दन्ताश्च श्रोष्ठौ च दन्तोष्ठं तेन धैवतं रैवतं येति । (सू० ५५३) इति सरमंडलं समत्तं ।।। 'जीवनिस्सिय' त्ति-जीवाश्रिताः जीवेभ्यो वा निःसृतासुगम चंद , नवरं स्वरणानि स्वराः-शब्दविशेषाः, निर्गताः , 'सज' मित्यादि श्लोकः , 'नदति-रौति 'गवे'सजे' त्यादि श्लोकाः, षड्भ्यो जातः षड़जः, उक्नं हि-| लग' त्ति-गायश्च एलकाच-ऊरणका गवलकाः, अथ"नासां कण्ठमुरस्तालु , जिहां दन्तांश्च संश्रितः। षभिः वा--गयेलका ऊरणका एव इति, 'अह कुसुम' इत्यादिरूसञ्जायते यस्मा-त्तस्मात् षड्ज इति स्मृतः ॥ १ ॥" | पकं गाथाभिधानम् , "विषमाक्षरपादं वा, पादैरसमं दशंध १३३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy