________________
मम्मसु
(५१६) अभिधामराजेन्द्रः ।
इम्पास्तिकनयमानुसारिकल्पितमुक्रव्यवच्छेदः कृतः। संप्र ति पर्यायास्तिकनयमतानुसारिपरिकल्पितमुक्तव्यवच्छेदार्थ विशेषणान्तरमाह - त्रैलोक्यनिरीक्षितमहितपूजितैः त्रयो लोकाः त्रिलोकाः भवनापनिश्यन्तरविद्याधरज्योतिष्कवैमानिका: त्रिलोकाएव प्रेोषयं भेषजादित्वात् स्वार्थेत्य यः, निरीक्षिताश्च ते महिताश्च ते पूजिताश्च ते निरीक्षितमहितपूजिताः त्रैलोक्पेन निरीक्षितमहितपूजिताः त्रैलोक्यनिरीक्षितमहितपूजिताः तत्र निरीक्षिता मनोरथपरंपरासंपति संभवषिनिकायसमुस्समदविका शिलोचनैराखो किताः महिता यथायस्थिताऽनन्यसाधारणगुणकीर्तन लानभावस्तथेनार्चिता:- पूजिताः सुगन्धिपुष्पकरमपादिना - यस्तवेन तत्र सुगमता श्रपि पर्यायास्तिकनयमतानुसारिभिः प्रेषयनिमितपूजिताइयन्ते तथा बाइ स्वयंभूः - " देवागमनभोयान- चामरादिविभूतयः । मायाविनितरत्वमसिनो महान् ॥ १ ॥ " इति । तपचच्छेदार्थविशेषणान्तरमाह अतीत प्रत्युपधागा शेतीतानागताः सुगताः संभवन्ति तेषामकान्त क्षणिकत्वाभ्युपगमेन सर्वथातीतानागतयार सत्वाद् असतां च ग्रहणासंभवात् इत्यत्र बहु वक्लव्यं तच्च प्रायः प्रागेवांलगन्यत्र च धर्म संग्रहणिटीकादाविति नोच्यते, इह व्यवहारनयमतानुसारिभिः कैश्चित् ऋषयोऽप्यतीत प्रत्युत्पन्नानागतज्ञा इष्यन्ते तथा च तद् ग्रन्थः - ऋपयस्संयतात्मानः, फलभूसानिलाशनाः। तपसैव प्रपश्यन्ति त्रैलोक्यं सचराचरम्॥१॥ श्रतीतानागतान्भावान् वर्त्तमानांश्च भारत ! | ज्ञानालोकेन पश्यन्ति व्यसना जितेन्द्रियाः॥२॥ इत्यादि ततः तदृश्यबच्छेदार्थमा सर्वमते तु ऋषयः स सर्वदर्शिनश्च न भवन्ति, ततस्तेषां व्युदासः । तदेवं द्रव्यास्तिकपर्यायास्तिकयमतव्ययच्छेदलतयाविशेषणसाफरूपमुक्रम, विचित्रनयनानि तु अभ्या रूपमुक्रन्नविद्विरोधः प्रीतम् अर्थकचनद्वारे पितम् किं दादा तरूपस्य परमपुरुषस्या भगीनीवाङ्गानि द्वादशाङ्गान्याचारादीनि यस्मिन् तत् हादशा गणपति गणो गच्हो गुणो वाऽस्यास्तीतिगड़ी आचार्यः तस्य किमि पिट सर्वस्वमित्यर्थः गणिष्टिकम् अथवा गणिशः परिष्यति। तथा चोक्तम्- 'आयारम्मि अहीए, जं नाश्रो होइ समणधम्मा उ । तम्हा आयारधरो, भन्नइ पढमं गणिट्ठाणं । १। "ततश्च गगिगां पिटके गणिपिटक परिच्छेदसमूह इत्यर्थः । तद्यथा'आयारो' इत्यादि पाठसिद्धं या याद अविएम प्यावश्यकादि तस्वतात्परमार्थतो द्वादशाङ्गातिरिक्तार्थाभावाच द्वाइयम् एवं च द्वादशाङ्गादि सर्वमेत्र द्रव्यास्ट्रिकनयमतापेक्षया तदभिधेयपञ्चास्तिकाय भाववत्रित्यं स्वाम्यसंबन्धविच पेण चिन्त्यमानं सम्यक् श्रुतं, स्वामिसंबन्धचिन्तायां तु सभ्यगृदृष्टेः सम्यक्क्षुतं मिथ्यादृष्टेर्मिध्याश्रुतम् एतदेव श्रुतपरिमाणतो व्यक्तं दर्शयति- इत्येतद् द्वादशाङ्गं गणिपिटकम् | यश्चतुर्द्दशपूर्वी तस्य सकलमपि सामायिकादिविन्दुसारपर्यवसानं नियमात्सम्यक् श्रुतम्, ततोऽधोमुखपरिहान्या नियमतः सर्व पावल्यं यावदभिन्नदशपूपिंणः संपूर्ण दशपूर्वधरस्य, संपूर्णदशपूर्वरत्वादिकं हि
रु
Jain Education International
नियमतः सवंग
तथाहि यथाऽभयो ग्रन्थिदेशमुपागतोऽपि तथास्वभावत्वान्न प्रत्येदमाधातुमलम् एवं मिध्यादि
3
नः प्रपैोऽपि तावदाते यानिम्निानि दशपूचणि भवन्ति परिपूर्णानि तु तानि नावगाहुं शक्नोति तथास्वभावत्वादिति ते परं भा सियासामिति प्राकृतलक्ष
6
3
सम्मामिच्छत्त
मियाताया
या संपूर्णश्चानुपूर्व्याः परं भिदशसु पूर्वेषु भजना विपना कदाचित्सम्यभूतं कदाचिमिथ्याभूतमित्यर्थः । इयमत्र भावनासम्यग्रहः प्रशमादिगुणोपेतस्य सम्पा स्थितार्थतया तस्य सम्यकपरिणमनात् मिध्यादृष्टेस्तु मित्याभूतम् विपरीतार्थतया तस्य परिणमनात् 'सेत मिथ्यादि, निगमनं तदेतत् सम्यकश्रुतम् । नं० ।
"
सम्माण – सम्मान – पुं०
स्तुत्यादिभिर्गुतिकरणे,
-
श्र० ५ अ० । प्रति० । ध० । तथाविधे उचितमतिपत्तिकरणे भ० १४ श० ३ उ० । शा० । स्था० । दशा० । वस्त्रपात्रादिपूजन, स्था० ७ ठा० ३ उ० । पञ्चा० । ध० | प्रब० । श्री० ।
"
सम्माणइत्ता- सम्मानयित्वा - अव्य० । प्रतिविशेषेण सम्मानं कृत्येत्यर्थे, स्था० ३ ठा० १ ० । सम्माणखिअ सम्माननीय प्रि० नितिपतिविशेषे भ० १० श० ५ उ० | चं० प्र० । बहुमानविशेषे, श्री० । वखादिभिर्वा पूजनीये ० १ ० अ० ।
9
For Private & Personal Use Only
-
सम्मागायतिय-सम्मानप्रत्यय- पुं० स्तुत्यादिगुणोप्रतिकरं सम्मानः, तथा मनसः प्रीतिविशेष इत्यन्ये सुदयस्ययोनिमित्तं यस्येति । सम्माननिमित्ते, ल० । रा० । सम्मीणिय सम्मानित त्रि । तथाविधया वचनादिप्रतिपस्या पूजिते श्र० । अभ्युत्थानादिभिः पूजिते, कल्प० १ अधि० ३ क्षण ।
सम्माणियदोहला -सम्मानित दोहदा - स्त्री० प्राप्तस्याभिलपितार्थस्य भोगात् (भ० ११ श० ११ उ० ।) वाञ्छितार्थसम्माननात् विपा० १ ० २०) साप्ताभिलाषायामन्तल्याम्, कल्प० १ अधिक ४ क्षण । सम्मागुसन्यविरह यहस्सायच्चारितपायकर- सम्यगणुसर्वविरंतियथाख्यातचास्त्रिघातकर - पुं० । 'सम्मं 'ति - सम्यक्त्वं अदिति विनिशदस्य प्रत्य विदेशतिः सर्वविरति सातो-पिनाशः सम्यगसविरतियायातारिषघातस्तं कुर्वतीशीलाः सम्यगसविरनियधास्तचारित्रविद्याकराः। कषायेषु कर्म० कर्म० (अनन्तायनिः पाया सम्यक् घातकरा इति ' कसाय शब्दे तृतीयभागे ३६८ पृष्ठ गतम् । )
यथाख्यातवारिव
१
सम्मामिच्छत्त - सम्यग्मिथ्यात्व - न० । सम्यक्त्वमिथ्यास्व
www.jainelibrary.org