________________
म्हदेव
सम्मद्दिठ्ठिदेव-सम्पतिदेव पुं० [सम्पग्रष्टपथ्य देवाश्वदेस्यत्येकशेषादेवाः । यच्चास्याप्रभूविषुभत्या बेषु, ध० २ अधि ।
--
सम्मद्दिठ्ठिम- सम्यग्दृष्टिक- पुं० । सम्यम्-अविपरीता दृष्टिःदर्शनं विस्तरवानि प्रति येषां ते सम्यगृष्टिकाः मिध्यात्वमोहनीयोपसम्यग्र स्था० १ ० सम्मण्यणीयमग्ग- सम्यक्प्रणीतमार्ग पुं० सम्मम गणधरादिभिः सम्यग्वा यथायस्थितवस्तुतया का निरूपणया प्रणीते सम्परा व चारित्रं वेति त्रिविधे भावमार्गे, "जमा गुणधारी जति सम्भार्थी बहियं तमाडु सम्मप्पणीयमियं ॥ १॥" सूत्र १ ० ११ अ० । सम्म भावाणुगत -- सम्यग्भावानुगत त्रि० । अविपरीततयैसंपर्कसंगते, पञ्चा० १६ विष० । सम्ममिच्छद्दि- सम्यग्मध्यादिष्टि पुं० सम्य च मिथ्या व दृष्टिर्येषां ते सम्यगृमिथ्यादृष्टयः । येषामेकस्मिन्नपि वस्तु मि तत्पयांचे वा मतिदोत्पादिना एकान्तेन सम्यकपरि ज्ञानमिथ्याज्ञानाभावतो न सम्यक अवधानं तथैकान्ततो विप्रतिपत्तिस्तेषु नं० । शतकवृवचूर्णेलिकेरदीयवासिस्स खुहाइयस्स वि एत्थ समागयरल श्रोअगवि ढोइए, तस्स उवरि न दई न य निंदा, जो तेरा सा श्रश्रणाश्रो आहारो न कयावि विट्ठो नाषि सुश्रो एवं सम्ममिष्यदिस्सि वि जीवापद्वारा उपरे न य कई नाषि निंद " ति । नं० स० । स्था० । प्राय० । सम्मय - सम्मत त्रि० । अप्रतिषिद्धे, आचा० १ ० ८० १४० तेषु तेषु कार्येषु प्रयोजनेषु रहे, ०३३० तत्कृतकार्यस्य सम्मतत्वात् नि० १ ० १ वर्ग १ अ० । भ० जी० ।' पामि' शब्दे पञ्चमभागे ८५४ पृष्ठे उक्तस्य देवराजन कुटुम्बनो मायावी सारिकायाः पुत्रे, पिं० । सम्मयसचा -- सम्मतसत्या श्री० । सकललोकसम्मतया प्रसिद्धे भाषाभेदे ध० ३ अधि० । प्रज्ञा० । सम्मतसत्या या सकललोकसांमत्येन सत्यतया प्रसिद्धा, कुमुद कुबलयोत्पलतामरसानां समानेऽपि पसंभवत्ये अरविन्दमेय पर्ज मन्यते न शेषमित्रविन्दे
,
जहा ना
3
3
गोपालजना जमिति ।
सम्यग्रहाने, संशयविपर्यास
प्रज्ञा० ११ पद ।
सम्मरुद सम्यग्ररुचि-श्री०
(४१४) अभिधान राजेन्द्रः ।
निरासेन इदमेव तयमिति निश्चयपूर्वकार्याजिनोदितजीवादिपाचैभिप्रीती जिनोकानुसारितया तत्वार्थज्ञानरूपे सम्यक्त्वे, प्रब० १४६ द्वार । सम्मसुद्ध-सम्पकशुद्ध-भ०
तत्वतो निर्मले पा० २
विष० ।
सम्म सम्मभूत न तार्थे वा श्रुतज्ञाने, विशे० ।
सम्यगष्टिपरिचा
अंगासंगपचि सम्मसूर्य लोइयं तु मिच्छसुषं । आसन उ सामितं, लोइऍ लोउतरे भयया ।। ५.२७।। रहाङ्गप्रावष्टमाचारादि श्रुतम् अनङ्गप्रविष्टं चावश्यकादि श्रुतम् एतत् द्वितयमपि स्वामिचिन्तानिरपेक्षं स्व
Jain Education International
सम्म भावेन सम्यम्। लौकिकं तु भारतादि प्रकृत्पा ध्रुवम् । स्वामित्वमासाद्य स्वामित्वचिन्तायां पुतलोंडिके भारतादी लोकोत्तरे बाबारादी भाविकावया सम्यग्दृष्टिपरिगृहीतं भारताद्यपि सम्यग्श्रुतं सावद्यभाषि
भवदेवादि यथावस्थित तस्य स्वरूपयोधतो विषयविधाकोल योजनात्, मिध्यादृष्टिपरिगृहीतं त्याचाराद्यपि मिथ्याभुतम् प्रयथावस्थितयोधतो वैपरीत्येन योजनादिति भावार्थ इति । विशे० । कर्म० । आ० चू० पृ० नं० ।
I
से किं तं सम्मसु १२, जं इमं अरहंतेहिं भगवंतेहिं उपखाणदंसणधरेहिं तेलुकनिरिक्खियमहियपूएहिं तीयप दुष्पमयागयजाणएहिं सव्त्रयहिं सव्यदरिसीहिं पणीयं दुबालसंगं गणिपिडगं तं जहा भायारो १ सूयगो २ ठाणं ३ समवा ४ विवाहपoती ५ नायाधम्मक हाथो ६ उवासगदस ओ ७ अंतगडदसाओ ८ अनुत्तरीयवा इयदसाओ पहा वागरणाई १० विवागसुयं ११ दिनबाश्रो य १२ इ दुवालसँगं गणिपिडगं चोहसपुष्बिस सम्म अभिष्यदसपुव्विस्स सम्मसुयं तेरा ते परं भिलेसु भयणा सेत्तं सम्मसुयं । ( सू० ४० )
अथ किं तत्सम्यक् श्रुतम्, आचार्य आह-सम्यकश्रुतं यदिदमद्भिः अशोकाचमामातिहार्थरूप पूजामईतीत्य
तीर्थकरातैरद्भिः ते चान्तः केचित्यात कनयमतानुसारिभिरनादिसिद्धा एय मुक्तात्मानोऽभ्युपगम्यन्तं । तथा च ते पठन्ति-" ज्ञानमप्रतिघं यस्य, वैराग्यं च जगत्पतेः। देव वै धर्म सदसिद्धं ॥१॥ त्यादि एवंरूपाचापि ते बहव इष्यन्ते स्थापनादिद्वारेण च विशिष्टां पूजामईन्ति ततोऽर्द्वन्तोऽप्युच्यन्ते ततस्तद्व्यवच्छेदार्थ विशेषणान्तरमाह भगः भगः समत्रैश्वर्यादिरूपः । उक्तं च-ऐश्वर्यस्य समग्रस्य रूपस्य यशसः श्रियः । धर्मस्याथ प्रयत्नस्य, षषां भग इतीङ्गना ॥ ९॥ " भगो विद्यते येषां ते भगवन्तः तैर्भगवद्भिः । इहानादिसिद्धानां रूपभात्रमपि नोप पद्यते किं पुनः समझे रूपम् अशरीरत्वात् शरीरस्य व रा गादिकार्यतया तेषां रागादिरहितानामसंभवात् ततो भगबद्धिरित्यनेन परपरिकल्पितानादिसिद्धादन्यवच्छेदमाह । अथ मन्येथाः अनादिशुद्धा श्रप्यईन्तो यदा खेच्छया समग्ररूपादिगुणोपेतं शरीरमारचयन्ति तदा तेऽपि भगवन्तो भव. न्ति ततः कथं तेषां व्युदास इत्याशङ्कापनोदनार्थे भूयोऽपि विशेषणान्तरमाह पानदर्शनघरे उत्पकेयज्ञाने दर्शन केवलदर्शनं धरन्तीत्युपज्ञानदर्शनधराः
"
'लिहादिभ्य इत्यच् प्रत्ययः । न च येऽनादिविशुद्धाः ते उत्पन्नानदर्शनधरा भवन्ति, " ज्ञानमप्रति यस्येत्यादि वचनविरोधात् तत उत्पन्नज्ञानदर्शनधरैरितिविशेषणे
तेषां व्ययो भवति ननु यद्येवं तहिं उत्पन्नानदर्शनधरित्येतावदेवास्तामलं भगवद्भिरिति विशेषपादानेन न तद्युक्रम् उत्पज्ञानदर्शनधरा हि सामान्य केवलिनोव भवन्ति, न च तेषामवश्यं समग्ररूपादिसंभवस्ततस्तत्कस्पानतो माझाससुरमी विशेषजना इति समादिगु प्रतिपत्यर्थं भगवद्भिरिति विशेषोपादानम् -
46
For Private & Personal Use Only
-
33
www.jainelibrary.org