________________
अभिधानराजेन्द्र।
सम्मदिहिगुम्मट्ठाण एतदेवाहः
प्रसङ्काच्च । यत्वहसाधनताविषयकमिथ्याज्ञानाभाक्वत्त्वं मिथ्यारष्टिहीतं हि, मिथ्यासम्यगपि श्रुतम् ।
शिष्टलक्षणमुच्यते तत्त्वस्मदुक्तशिष्त्वव्यञ्जकमेव युक्तमासम्यग्दृष्टिगृहीतं तु, सम्यग्मिध्येति नः स्थितिः ॥२६।।
भाति, न तु परनीत्या स्वतन्त्र लक्षणमेव । गाजले कृप
जलत्वारोपानन्तरमिदं कूपजलं नादृष्टसाधनमिति भ्रमवत: मिथ्यावधीति-मिध्यादृष्टिगृहीतं हि सम्यगपि श्रुतमाचा
कृपजल एव गङ्गाजलत्वारोपानन्तरमिदं गङ्गाजलमहष्टा () रादिकं मिथ्या भवति , तं प्रति तस्थ विपरीतबोधनिमि
साधनमित्ति भ्रमवतो गङ्गाजले उच्छिष्टत्वारोपानम्तरं मातत्वात् । सम्यग्दृष्टिगृहीतं तु मिथ्यापि श्रुतं वेदपुरा
रष्टसाधनमिति भ्रमबतश्चाशिष्टत्वधारणायाष्टसाधनताबपादिकं सम्यक तं प्रति तस्य यथार्थबोधनिमित्तस्वात् । इति नः-अत्माकं स्थितिः-सिद्धान्तमर्यादा ।
न्छेकरूपपुरस्कारेण निषेधमुखेनारपसाधनताविरोधिरूपा.
पुरस्कारेण चारसाधनताविषयकत्यषियक्षायामपि स्थाण. प्रमानिमित्तत्वमात्रमेतदभ्युपगतं न तु प्रमाकरणत्वामि
विवशायां यौवादापतिव्याप्तरेतापदग्रहेऽपि सर्वत्र शमाधितिन , स्वदुक्तं प्रमाकरणत्वमेष प्रमाणत्वमिति सर्वेषां प्रमातगामनभ्युपगमात् ।
लिनेन शिवव्यवहाराच्चेति किममया कुसण्ठपाहा.
१५ द्वा०। यो० वि० वर्श। तात्पर्य यः स्वसिद्धान्तो-पजीव्यमिति चेन्मतिः।
संप्रति सम्यग्रष्टिस्वरूपमाधिर्भाषयंस्तस्य फलमाहननु युक्त्युपजीव्यत्वं दूयोरप्यविशेषतः ॥ ३०॥
एवंविहपरिणामो, सम्मदिड्डी जिणेहिं पन्नतो । तात्पर्यमिति-यो-युष्माकं स्थसिद्धान्तोपजीव्यं-स्वसिबाम्तपुरस्कारि तात्पर्यम् , तथा चान्यागमानुपजीव्यतास्प
एसो उ भवसमुई, लंघह थोवेण कालेण ॥५१॥ पें सकलदेवप्रामाण्याभ्युपगमनिशान दोष इति चेद-यदि एवंषिधपरिणामः-उपशमादिलियुक्तः तया-विशुनतब मतिः, मनु तदा द्वारप्याययोरविशेषतो युक्त्युपजी- बुद्धितया सम्यग्रधिर्जिनैः प्राप्तः-प्ररूपितः, एष पषव म्यत्वम्, भयं भाषा-अन्यागमानुपजीव्यत्वं धन्यागमा- भवसमुद्र-संसारार्णपं लायति स्तोकेनापि कालेनति (म) संबादित्वं चेत्तत्संवादिनि स्वाभिप्राये ऽव्याप्तिरयो- गाथार्थः। क्लिका तदसंवादित्वं चेदस्माकमपि तात्पर्यमयौक्तिकागमा- एवं सम्यक्त्यस्याप्येकस्य शिवसुखसाधनाबन्धवर्णनायां संघाघेव , सर्वस्यैष भगवद्वचनस्य युक्तिप्रतिष्ठितत्वात् मि- कस्यचिदत्यन्तप्रमाववत एकान्तेनात्रैवास्थाबन्धो मा ध्याभुततात्पर्यस्यापि स्याद्वादसंगयुक्त्यैव गृह्यमाणत्वात् । भवस्थिति बुझ्या सम्यग्दरपि तपसोऽबहुफलत्यप्रतियतः
पादनाय गाथाद्वयमाहउकाबनमनिग्राछ , युक्तरेव हि यौक्तिके।
समद्दिहिस्स वि अवि-रयस्स न तवो बहफलो होइ। प्रमापये च न वेदत्वं, सम्यक्त्वं तु प्रयोजकम् ॥३१॥
हवा हु हस्थिन्हाणं,बुंदं छिययं व तं तस्स ।। ५२ ।। उहायनमिति-यौक्तिके बर्थे युक्तेरेयोडावनमनिग्राहाम
सम्यग्रोटेरपि न केवल मिथ्यारष्टरित्यपिशब्दार्थः ,
अविरतस्य-बिरतिरहितस्य तेनैव तपो बहुफलं भवतिविग्रहस्थानम् अन्यथा निग्रहाभिधानात् । यद्वादी-"जो
जायते । हिशब्दश्चैवार्थः , ततो हस्तिस्नानमिव-बुन्दा देउवायपक्ष-म्मि हेतुप्रो आगमे अभागमित्रो। सो समय
छितमिय वा । यथाहि-हस्ती प्रथम जलेन स्नानं विधाय पसवमो, सिद्धांतविराहगो अन्नो ॥१॥" इति अथ येवत्वमे
पुन—ल्यावगुण्ठति बुन्दाछितं पुनरेकेन देशेनाकृष्य पुनव प्रामाण्यप्रयोजकमित्यभ्युपगमे यायवेवप्रमाण्याम्युपगमः
द्वितीयेन पूर्यते एवं सम्यगृहष्टरपि विरतिरहितस्यैस्यादित्यत भाइ-प्रमाण्ये च घेदत्वं न प्रयोजकं किं तु स
कतस्तपसोपार्जितं शुभमन्यतोऽविरत्या सावधचरणरूपया स्यत्वमेव, लोकशम्नस्याप्यविसंघादिनः प्रमाणत्वादिति श्रद्धा
हार्यते जीवोपमादिगुरुकर्मबन्धंदतुत्वादिति । मात्रमेवदिति न किंचिदेतत् ।
तथा चशिष्टत्वमुक्तमत्रैव , भेदेन प्रतियोगिनः ।
चरणकरणेहि रहिमो, न सिज्झई सुद्धसम्मदिट्ठी वि । तमानुभविकं बिभ्रत्, परमानन्दवत्यतः ॥ ३२ ॥ जेणागमम्मि सिहो, रहंधपंगण दिÉतो ।। ५३ ॥ शिष्टत्वमिति-अतः परोक्लशिष्टलक्षणनिरासात् । अत्रैव स- चरणकरणाभ्यां-वक्ष्यमाणस्वरूपाभ्यां रहितस्त्यको न सिस्यगृहपावेव उनम् अंशतः क्षीणदोषत्वम् । शिष्टत्वम् । परमा| ध्यति-न कर्माभावं करोति.सुष्ठ-अतिशयेन सम्यग्दृष्टिरपि बन्दवति दुर्भेदमिथ्यात्वमोहनीयभेदसमुन्थनिरतिशयानन्द. येन कारणेनागमे भगवदावश्यकनियुक्ती शिष्टः-प्रतिपादितः, भाजने । शिएत्वलिकाभिधानमेतत् । प्रतियोगिनो दोषस्य क्षी- रथान्धपङ्ग्वादिदृष्टान्त-उदाहरणम् । दर्श०५ तत्व । सभ्य यमाणस्य भेदेन तं भेदमानुभाविकं सकलजनानुभवसिद्ध
गितिप्रशंसायाम् ,सम्यक-प्रशस्ता मोक्षाविरोधित्वात् दर्शनं वित्। भवति हि अयमस्मात् शिष्टतरोऽयमस्माच्छिष्टतम |
दृष्टिरर्थ्यानां जीवादीनामिति गम्यते सम्मग्दृष्टिः। श्रा०म०१ रति सार्वजनीनो व्यवहारः । स चाधिकृतापेक्षयाऽ-- अ० । सम्यागिति प्रशसार्थः,दर्शन-दृष्टिः सम्यग्-अविपरीता धिकतराधिकतमदोषक्षयविषयतयाऽनुपपद्यते । परेषां | दृष्टिःसम्यग्दृष्टिः । सम्यक्त्वे, स्त्री० । विशे० । स्था० । तन कथंचित् सर्वेषां वेदप्रामाण्याभ्युपगमादौ विशे- सम्मदिद्विगुणहाण-सम्यग्दृष्टिगुणस्थान-न। द्वितीयगुणपाभावात् । एतेन केवविहितार्थानुष्ठातायं शिष्टत्वमित्यपि स्थाने, अविरतसम्यग्दृष्टिगुणस्थानत्वेनेदं व्याख्यातम् । निस्तरम्। यावत्तदेकदेशविकल्पाभ्यामसंभवातिव्याप्त्योः भाचा०१९०३ अ०४ उ०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org