SearchBrowseAboutContactDonate
Page Preview
Page 540
Loading...
Download File
Download File
Page Text
________________ सम्मद्दिष्ट अभिधानराजेन्द्रः। सम्मबिट्टि द्वितीयमपूर्वकरणं तदतिक्रम-ग्रन्थ्युलबने क्रियमाणे , तृ- सत्त्वगुणान्तरसमुच्चयार्थः। इत्यादि शास्त्रान्तरोक्तम् सर्व तीय स्थनिवर्तिकरणं भिन्नग्रन्थेः कृतग्रन्थिभेदस्य योगिना- तुल्यं-समम् द्वयोरपि-सम्यग्दृष्टिबोधिसत्वयोः। थैस्तीर्थकरैः प्रदर्शितम्। अन्वर्थतोऽपि तुल्यतां दर्शयतिपतितस्यापीति नामुष्य, ग्रन्थिमुलवन्य बन्धनम् । बोधिप्रधानः सत्यो वा, सद्बोधिर्भावितीर्थकृत् । स्वाशयो बन्धभेदेन, सतो मिथ्यादृशोऽपि तत् ॥६॥ तथाभव्यत्वतो बोधि-सत्वो हन्त सतां मतः ॥१३॥ पतितस्यापीति-अमुष्य-भिन्नप्रस्थेः पतितस्यापि तथाविधसंक्लेशात् सम्यक्त्वात् परिभ्रस्यापि । न-नैव प्रन्थि- बोधीति-बोधिः-सम्यग्दर्शनं तेन प्रधानः सस्यो था। प्रम्धिभेदकालभाविनी कर्मस्थितिम् उल्लहपातिक्रम्य सप्त- सताम्-साधूनाम् , हन्तत्यामन्त्रणे, योघिसस्थो मतः-गरः। तिकोटीकोट्याविप्रमाणस्थितिकतया बन्धनं-बानाधरणा- यदुकम्-" यत्सम्यग्दर्शनं बोधि-स्तत्प्रधानो महोदयः । विपुलग्रहणं तत्तस्मान्मिथ्यारशोऽपि सतो भिन्नग्रन्धेः सस्योऽस्तु बोधिसस्वस्त-सस्माद्धन्तेति पूर्ववत् ॥१" बम्धभेदेनालपस्थित्या कर्मबन्धविशेषण । स्वाशयः शोभनः पा-प्रथया सदोधिः-तीर्थकरपदप्रायोग्यसम्यक्त्वसमेतः । परिणामः बाह्यासबनुष्ठानस्य प्रायः साम्येऽपि बन्धारपत्थ- तथा भव्यत्वतो-भावितीर्थकृत्-यस्तीर्थकविण्यति स बोस्य सुन्दरपरिणामनिबन्धनत्वादिति भावः। धिसत्वः । तदुक्तम्-"वरबोधिसमेतो वा, तीर्थकृयो भविसदुक्तम् ध्यति । तथा भव्यत्वतोऽसौ वा , बोधिसत्यः सतां मतः " भिन्नग्रन्थस्वतीयं तु, सम्यग्र तो हि न । ॥१॥" भव्यत्यं नाम-सिद्धिगमनयोग्यत्वम् अनादिपारिपतिमस्याप्यतो बन्धो, प्रन्थिमुनष्य देशितः॥१॥ णामिको भावः । तथा भव्यत्वं चैतदेय कालनेएवं सामान्यतो शेयः, परिणामोऽस्य शोभिनः । यत्यादिना प्रकारेण वैचित्र्यमापन्नं पतफ़ेद एव च मिथ्याटेरपि सतो, महाबन्धविशेषतः ॥२॥ बीजसाध्यादि ( सिद्धयादि ) फलभेदोपपत्तिः । श्रसागरोपमकोटीना, कोट्या मोहस्य सप्ततिः। न्यथा तुल्यायां योग्यतायां सहकारिणोऽपि तुल्या अभिनग्रन्थिबन्धोऽयं न त्वेकोऽपीतरस्य तु ॥३॥ एव भवेयुः तुल्ययोग्यतासामर्थ्याक्षिप्तत्वात्तेषामिति सद्धोतवत्र परिणामस्य, भेदकत्वं नियोगतः । धेर्योग्यताभेद एव पारंपर्येण तीर्थकरत्वनिबन्धनमिति भावनीयम्। बाह्य स्वसदनुष्ठान, प्रायस्तुल्यं द्वयोरपि ॥ ४॥" "बंधणं न बोलह कया" इत्यादिवचनानुसारिणां से- तत्तत्कल्याणयोगेन, कुर्वन् सच्चार्थमेव सः । द्धान्तिकानां मतमेतत् । कार्मग्रन्थिकाः पुनरस्य मिथ्यात्वप्राप्तावुकृपस्थितिबन्धमपीच्छन्ति, तेषामपि मते तथावि तीर्थकृच्चमवामोति, परं कल्याणसाधनम् ॥ १४॥ धरसाभावात्तस्य शोभनपरिणामत्वे न विप्रतिपत्तिरिति तत्तदिति-तस्य तस्य कल्याणस्य परिशुद्धप्रवचनाधिमध्येयम्। मातिशायिधर्मकथाऽविसंवादिनिमित्तादिलक्षणस्य योगेनएवं च यत्परैरुक्त, बोधिसत्त्वस्य लक्षणम् । व्यापारेए कुर्वन् विदधानः । सत्त्वार्थमय मोक्षबीजाधाविचार्यमाणं सन्नीत्या, तदप्यत्रोपपद्यते ॥ १०॥ नादिरूपं नत्वात्मम्भरिरपि स सदाधिमान् तीर्थक स्वमवाप्नोति-लभते परं-प्रकृष्टम् कल्याणसाधनं भव्यएवं चेति-एवं च-भिन्नग्रन्थेमिथ्यात्वदशायामपि शो सत्वशुभप्रयोजनकारि स्वजनादिभवोद्दिधीर्पणया पद्धोभनपरिणामत्व च यत् परैः-सौगतैः बोधिसत्त्वस्य धिप्रवृत्तिस्तु गणधरपदसाधन भवतीति द्रष्टव्यम् । लक्षणमुक्तं, तदपि सन्नीत्या-मध्यस्थवृत्त्या विचार्यमाणम् अत्र सभ्यग्दृष्टावुपपद्यते।। यत उक्नम्-" चिन्तयत्येवमेवैत-रस्व जमादिगत तु यः । तमलोहपदन्यास-तुल्या वृत्तिः क्वचिद्यदि । तथाऽनुष्ठानतः सोऽपि, धीमान् गणधरी भवेत् ॥१॥" इत्युक्ते कायपात्येव, चित्तपाती न स स्मृतः ॥११॥ संविग्नो भवनिर्वेदा-दात्मनिःसरणं तु यः। तप्तेति-तप्तलोहे यः पदन्यासस्तत्तुल्याऽतिसकम्प- आत्मार्थसंप्रवृत्तोऽसौ, सदा स्यान्मएडकेवली ॥१॥ स्वात् वृत्तिः-कायचेष्टा क्वचिद् गृहारम्भादौ यदि परम् संविान इति-संविग्नः “ तथ्ये धर्मे ध्वस्तहिंसाप्रइत्युक्तः इत्थं वचनात्, कायपात्येव स सभ्यग्रष्टिः न बम्धे , देवे रागद्वेषमोहादिमुक्ने । साधौ सर्वग्रन्थसंदर्भचित्तपाती स्मृतः । इत्थं च ' कायपातिन एव बोधिसत्वा' हीने , संवेगोऽसौ निश्चलो योऽनुरागः ॥ १ ॥” इति इति लक्षणमत्रोपपत्रं भवति । तदक्रम्--"कायपातिन काव्योतलक्षणसवेगभाक । भयनैर्गुण्यात्-संसारवैरएवेह, बोधिसत्वाः परोदितम् । न चित्तपातिमस्ताब-देतद स्यात् । आत्मनिःसरणं तु-जरामरणादिदारुणदहनात्स्वत्रापि युक्तिमत् ॥१॥" परार्थरसिको धीमान , मार्गगामी महाशयः । निष्कासनं पुनः यश्चिन्तयतीति गम्यते । आत्मार्थसंप्रवृत्तः स्वप्रयोजनमात्रप्रतिबद्धचित्तोऽसौ सदा-निरन्तरं स्यागुणरागी तथेत्यादि, सर्व तुल्यं द्वयोरपि ॥ १२ ॥ द-भवेत् । मुराडकेवली-द्रव्यभावमुण्डनप्रधानस्तथाविधपराषैति-परार्थरसिकः-परोपकारचित्तः धीमान्--बु- बाघातिशयशून्यः केवली पीठमहापीठवतु । (द्वा० ) (सजयनुगतः मार्गगामी-कल्याणप्रापकपथयायी महाशयः- म्यग्दृष्टावर शिष्टत्वमिति सिटु' शब्देऽसिव भागे स्फीतचित्ता गुणरागी-गुणानुरागवान् तथेति-बोधि- बच्यते।) १२६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy