________________
( ५१२ ) अभिधानराजेन्द्रः ।
सम्मद्दिट्टि
सम्मद्दिट्टि - सम्यग्दृष्टि - पुं० । सम्यगिति प्रशंसार्थः दर्शनम् - दृष्टिः पदार्थपरिच्छित्तिः । सूत्र०१ श्रु०१२ । स्था० । प्रशा० । आय० । सम्यन्- अविपरीता दृष्टि-र्जिनप्रणीतवस्तुप्रतिपत्ति र्यस्य स सम्यग्दृष्टिः । नं० । सम्यग्दर्शनघरे, पञ्चा०८ विष० अतु० । प्रति० । सम्यग्दर्शनिनि, प्रश्न ५ संव० द्वार । सम्यगृष्टिस्वरूपं लिङ्गत ग्राहसुस्वसधम्मराभो,, गुरुदेवाणं जहासमाहीए । याचे यिमो, सम्मद्दिस्सि लिंगाई ।। ५ ।। श्रातुमिच्छा शुश्रूषा धर्मशास्त्रविषया गयरागिनर किन्नर गेयशुश्रूषाधिका जिज्ञासोत्तरकालभाविनी । इह च हस्ता प्राकृतत्वात् । तथा धर्मरागः- कुशलानुष्ठानानुरागः सामग्रीdearerserysपि वेतसोऽनुबन्धः कान्तारातीतदरिद्रब्राह्मणहविःपूर्ण भोजनाभिलाषातिरिक्तः । तथा गुरुरेवान-धर्माचार्य परमाराध्यानाम्, यथासमाधि - स्वसमाधानानतिक्रमेण न पुनरसद्ग्रहणेन वैयावृस्ये व्याघृ ( पृ ) तभातकर्मणि या नियमो नियोगोऽवश्यं मयैतद् गुरुकार्य दे कार्य या कर्तव्यमित्यभिनिवेशलक्षयो गुणशथवालुमनुष्य चिन्तामणिवैयावृत्यनियमाधिकः । इह चशब्दो लुप्तो द्रष्टव्यः । किमित्याह- सम्यग्र हटेर विरतसम्यग्दर्शननो जीयस्य लिङ्गानि - लक्षणानि भवन्ति प्रन्थिमेदेन तस्ये तीव्रभावात् । इति गाथार्थः । पश्चा० ३ विष० ।
संप्रति सम्यग्दृष्टेः स्वरूपमाहसम्मद्दिट्ठी जीवो, उबङ्कं पवयणं तु सद्दह |
सरहद्द असम्भावं, अजायमाणो गुरुनियोगा ॥ २४ ॥ ' सम्मद्दिट्टि ' शि- सम्यग्रह ष्टिर्जीषो गुरुभिरुपदिष्टं प्रचचनं नियमात् - यथावत् श्रद्धत्ते, एवं तुरेषकारार्थी, भिन्नक्रमश्चापः पुनः सम्यग्डष्टिरपि सद्भावम् अद्भुतं प्रवचनं श्रद्दधाति सोऽवश्यमजानन् स्वयं सम्यकपरिज्ञामधिकलः सन् । यदागुरोस्तथाविधसम्यकपरिज्ञानाषिकलस्य मिथ्यादर्षा जमालिप्रण्यस्य नियोगादाशापारतन्ध्यात्, नान्यथा । क० प्र० ६ प्रक० ।
अपुनर्बन्धकोत्तरं सम्यग्दृष्टिर्भवतीति तत्स्वरूपमाह - लक्ष्यते ग्रन्थिभेदेन, सम्यग्दृष्टिः स्वतन्त्रतः । शुश्रूष धर्मरागाभ्यां गुरुदेवादिपूजया ।। १ ।। लक्ष्यते इति -प्रन्थिभेदेन - अतितीवरागद्वेषपरिणामविदारखेन स्वतन्त्रतः -- सिद्धान्तनीत्या सम्यग्दृष्टिः लक्ष्यते । सम्यग्दर्शन परिणामात्मनाऽप्रत्यक्षो ऽप्यनुमीयते । शुश्रूषाधर्मरागाभ्यां तथा गुरुदेवादिपूजया त्रिभिरेतैर्लिङ्गैः, यदाह" शुश्रूषाधर्मरागश्च, गुरुदेवादिपूजनम् । यथाशक्ति विनिदिप्रं, लिङ्गमस्य महात्मभिः ॥ १ ॥ "
भोगिकिन्नरगेयादि - विषयाधिक्यमीयुषी ।
शुश्रूषाऽस्य न सुप्तेश - कथार्थविषयोपमा ।। २ ।। भोनीति - भोगिनो-यौवनवैदग्ध्य कान्तासन्निधानवतः का मिनः किन्नरादीनां गायक विशेषाणां गेयादी - गीतवर्णरिचर्ताभ्यासकथाकथनादौ विषयः - श्रवणरसस्तस्मादाधिक्यम अतिशयम् ईयुपी-प्राप्तवती किन्नर गेयादिजिनोपत्योर्द्वत्वास्तुच्छ्रत्वमद्दत्त्वाभ्यामतिभेदोपलम्भात् । अस्य स
Jain Education International
For Private
सम्मद्दिट्टि
म्यग्दृष्टेः शुश्रूषा भवति । न परं सुप्तेशस्य सुप्तनृपस्य कथार्थविषयः संमुग्धकथार्थश्रवणाभिप्रायलक्षणः तदुपमा तत्सदृशीअसंबद्धतत्तदशानलयफलायास्तस्या दौर्वेदग्ध्यबीजत्वात् । अप्राप्ते भगवद्वाक्ये, धावत्यस्य मनो यथा । विशेषदर्शिनोऽर्थेषु प्राप्तपूर्वेषु नो तथा ||३||
अप्राप्त इति - अस्य सम्यग्रहणः अप्राप्ते - पूर्वमश्नुते भगवद्वाक्ये - वीतरागबन्धने यथा ममो धावति-श्रोतुमनुपरतेच्छ्रं भवति । यथा विशेषदर्शिनः सतः प्राप्तपूर्वेष्वर्थेषु धनकुटुम्बादिषु न धावति । विशेषदर्शनेमा पूर्वस्वभ्रमस्य दोषस्य त् ।
धर्मरागोऽधिको भावा जोगिनः स्त्र्यादिरागतः । प्रवृत्तिस्त्वन्यथापि स्या- त्कर्मणो बलवत्तया ॥ ४ ॥ धर्मराग इति - धर्मरागन्धारित्र धर्मस्पृहारूपः अधिकःप्रकर्षवान् भावतः - अन्तःकरणपरिणत्या भोगिनो-भोगशालिनः स्यात्रिरागतो भामिन्याद्यभिलाषात् । प्रवृत्तिस्तुकायचेष्टा तु अन्यथापि - चारित्रधर्मप्रातिकूल्येनापि व्यापाराविना स्यात् । कर्मणश्चारित्रमोहनीयस्य बलवत्तया नियतप्रबलविपाकतया ।
तदलाभेऽपि तद्राग- बलवत्वं न दुर्वचम् ।
पूयिकाद्यपि य, घृतपूर्णप्रिय द्विजः ॥ ५ ॥ तदिति - तत्रलाभेऽपि कथंचिदन्यथाप्रवृत्या चारित्राप्रातावपि । तद्रागबलवस्वं चारित्रेच्छाप्राबल्यं स्वहेतुसिद्धम् । न-नैव दुर्यचं- दुरभिधानम् । यद्यस्मात्तथाविधविषमप्रघट्टकवशात् । पूयिकाद्यपि पूर्व-नाम कुथितो रसस्तदस्यास्तीति पूयिकम् । श्रादिशब्दाद् रूक्षं पर्युषितं वज्ञचनकादि । किं पुनरितरदित्यपिशब्दार्थः । घृतपूर्णाः प्रिया प्रभा यस्य स तथा । द्विजो -- ब्राह्मणो भुङ्क्ते - अक्षाति यदन विजनह कृतं तदस्य जातिप्रत्ययादेव अन्यत्र भोकुमिष्छाया अभाघादिति । अन्येच्छाकालेऽपि प्रबले छाया वासनात्मना न नाश इति तात्पर्यम् ।
गुरुदेवादिपूजाsस्य, त्यागाकार्यान्तरस्य च । भावसारा विनिर्दिष्टा, निजशक्त्यनतिक्रमान ॥ ६ ॥ गुर्विति - अस्य सम्यगृहशः गुरुदेवादिपूजा व कार्यान्तरस्य - त्यागभोगादिकरणीयस्य त्यागात् - परिहारात् निजशक्तेः स्वसामर्थ्यस्यानति ( क्रमात् ) लङ्घनादनिगूहनात् । भावसारा भोक्तुः खीरनगोचर गौरवादनन्तगुन बहुमानेन प्रधाना विनिर्दिष्टा प्ररूपिता परमपुरुषैः । स्यादी करणे चान्त्ये, सच्चानां परिणामतः । त्रिधा यथाप्रवृत्तं तदपूर्व चानिवर्ति च ॥ ७ ॥ स्यादिति - ईडगुपदर्शितलक्षणं सम्यक्त्वं चान्त्ये करणे " जाते सतीति " गम्यम् । स्याद्-भवेत् तत् करणं सस्वानां प्राणिनां परिणामतः त्रिधा - त्रिप्रकारं यथाप्रवृत्तम् अपूर्वम् अनिवर्त्ति चेति ।
ग्रन्थि यावद्भवेदाद्यं, द्वितीयं तदतिक्रमे । भिन्नग्रन्थेस्तृतीयं तु योगिनाथैः प्रदर्शितम् ||८|| प्रथिमिति श्रयं यथाप्रवृत्तकरणं प्रस्थि यावद्भवेत्,
Personal Use Only
www.jainelibrary.org