________________
सम्मलन
अभिधानराजेन्द्रः।
सम्परा हर मुधात । एवमुपशमितमपि मिथ्यात्वं कालमपेक्ष्य पुन- रयिक उपपातेन सातमनुभवति. किमुक्कं भवति-उपपातमंद्रिती भवतीति द्वयोरपि प्रतिपातः तथा चाह-द्वयोरप्यु- काले सातं वेदयते तदानीं हि न तस्य क्षेत्रजा वेदना न परपशमिकयोरेती भवतो दृशान्तौ, तत्रोपशमणिगत औपः | स्पगेदीरितानपि परमाधार्मिकोदीरितेति । अथवा-देवकशमिकसम्यग्दर्शनी देशप्रतिपातेन वा प्रतिपतति सर्वप्र- मणा-देवक्रियया सातमनुभवति, देवो हि कश्चित् महर्दिकः पितातेन या , इतरोऽवश्यमेव सर्वप्रतिपातेन प्रतिपततिमि- पूर्वभवस्नेहतः तत्र गत्वा कस्यापि किंचित्कालं वेदनामुध्यात्वं गच्छति इत्यर्थः ।।
पशमयति ततः सातं वेदयते । अथवा-अध्यवसाननिमित्तंततत्रशम्समाह
धाविधशुभाध्यवसायप्रवृत्तिनिमित्त सातमासादयति यथा मालवणमलहंति, जह सट्ठाण न मुंबए इलिया। सम्यग्दर्शनं लभमानः, सम्यग्दर्शनलाभे हि जात्याधस्य एवं अकयतिपुंजो, मिच्छं चिंय उवसमी एति ।। १२५।। चचुर्लाभ इब जायते महान् प्रसाद इति । 'महवा कम्माणुइह या तृणादिषु सुखप्रदेशेन सर्वतोऽग्रेतनं स्थान परि
भावेणं' ति, प्रथया-सीर्थकरजन्माचधिकृत्य यः कर्मणां व्यवतोऽग्रेतनं स्थानं संक्रामति , अन्यथा पश्चाद्वलते , स
सातवदनीयप्रभृतीनां शुभानामनुभवः-अनुभवनमुदयेन वेइलिका यथा पुरत पालम्बनमलभमाना स्वस्थान म मु.
दनं तेन सातमनुभवति, तथाहि-भगवतां तीर्धकृतां जन्मनि असि एवमकृतत्रिपुञ्जो गत्यन्तराभावात् मिथ्यात्वमेवोपश
दीक्षादिने च तत्प्रभावतो नरकेऽप्यालोको जायते, नैरयिमयति । इयमत्र भाबना-द्विविधस्तत्प्रथमतया सम्यग्दर्शन
काणामपि शुभकर्मोदये प्रसरति सातमिति ॥ अथ मिथ्याप्रतिपत्ता अतिविशुद्धो मन्दविशुद्धश्च । तत्र यः अतिवि.
राष्टियदा सम्यक्त्वं संक्रामति तदा स तत्समयं कतिक्षानाशुद्धः सोऽपूर्वकरणमारूढो मिथ्यास्वं त्रिपुजीकरोति कृ.
नि लभते-उच्यते द्वे त्रीणि वा। स्या चानिवृत्तिकरणे प्रविएस्तत्प्रथमतया क्षायोपशामकं
तथा चाहसम्यग्दर्शनमासादयति सम्यक्त्वपुञ्जोदयात् । यस्तु मन्द
विभंगी उ परिणमं, सम्मत्तं लहति मतिसुतोहीणि । विशुद्धः सोऽपूर्वकरणमप्यारूढस्तीवाभ्यवसायाभावात् न तयभावम्मि मतिसुते, सुतलंभ केइ उभय ति ॥१३०॥ मिथ्यात्वं त्रिपुञ्जीकर्तुमलम् , ततो-निवृत्तिकरणमुपगतोऽत्र विभङ्गी-विभङ्गशानी सम्यक्त्वं परिणमयन् तत्समये मति. करणं कृत्वा तत्र प्रविएस्तत्प्रथमतया श्रीपशमिकसम्यग्द श्रुतावधीन् लभते, तदभावे-तस्य विभङ्गस्थाभावे मिथ्यादर्शनं तु भवति, अन्तरकरणं चान्तर्मुहूर्तप्रमाणमतस्तदद्धा- शनी सम्यक्त्वं परिणमयन तत्काल मतिथुते-मतिक्षानश्रुतनये अन्येषां पुद्गलानामभावतो मिथ्यात्वमेति।
शान लभते, केचित्पुनः श्रुतलाभ मजन्ति-विकल्पयन्ति यएतदेवाह
स्याधीतं श्रुतं स लभते श्रुतज्ञानमितरो न लभते इत्याचक्षखीणम्मि उदिनम्मि, अणुइजं ते य सेसम्मिच्छत्ते ।
ते इति भावः । तथाहि-ये स्वयंभूरमरमसमुद्रे मत्स्यास्ते अंतोमुत्तकालं, उवसमसम्मं लहइ जीवो ।। १२६ ॥ प्रतिमासं स्थितान् मत्स्यान उत्पलानि वा दृष्टेहापोहादि अनिवृत्तिकरणे प्रविएस्य यत् मिथ्यात्वमुदीर्णमुदयाव कुर्वन्तो जातिस्मरणतः सम्यक्त्वमासादयन्ति प्राभिनियोलिकाप्रविष्ट तस्मिन् क्षीणे शेषे च मिथ्यात्वेऽपान्तराले धिकशानं च, ये तु थुतशानं तत्रासादयन्त्यनधीतश्रुतत्वात् उत्तरकरणतोऽनुदीयमानेऽन्तर्मुहूर्त्तकालमौपशमिकं सम्य
ये त्वधीतश्रुतास्ते त्रीण्यपि युगपदासादयन्ति । त्वं जीवो लभते मिथ्यात्वदर्शनवेदनाभावात् ।
एतद्दूषयितुमाहसोऽपि कथमित्यत पाह
अमाणमती मिच्छे, जदम्मि मतिणाण तं जहा एति । ऊपरदेसं दड्डि-लयं त्र विज्झाइ बणदवो पप्प ।
एमेव य सुयलंभो, सुयअनाणे परिणयम्मि ।। १३१ ।। इय मिच्छत्त(स्स)अणुदए, उवसमसम्म मुणेयव्व।१२७।
यथा मिश्च्यात्ये त्याने मतिरशानस्वरूपा मतिज्ञानतामेति
एवमेव श्रुतशाने परिगातोपगते श्रुतखाभो भवति । किं च ते यथा वनवः ऊपरं देश-तृणादिरहितं प्रदेशं दग्धं वा
प्रष्टव्याः सम्यक्त्यलाभसमये श्रुत्तमानमस्ति किंधान? तत्र प्राप्य विध्मापयति , इति-एवमन्तरकरणे प्रविष्टस्य मि
यद्याद्यः पक्षस्तर्हि तस्याशानिरवान्मिध्यादृष्टित्वप्रसाः । ध्यात्वपुद्गलाभावाग्मिथ्यात्वस्य-मिथ्यादर्शनस्याऽनुदयावे
अथ नास्ति तर्हि श्रुताज्ञानमपि कवलमाभिनिबोधिकहानं पनं ततस्तरिम सत्यौषशमिकं सम्यक्त्वं बातम्यम् ।
स्यान्न चैतदुप्पन्नं श्रुतझानमन्तरेण केवलस्याभिनियोधिक
खानस्याभावात् "जत्थ मतिनाणं तत्थ सुयनाणं. जत्थ सुय. जिल्ली(म्ही)मवंति उदया,कम्माणं अस्थि सुत्तउवदेसो।। नाण तत्थ मतिणाणं । दो वि सयाइ अशोन्नसमरणगयाइ"
उवधाबादी सायं, जह नेरझ्या अणुभवति ।। १२८॥ इति वचनादिति । तदेवमुक्तमौपशमिकं सम्यक्त्वम् । वृ०१ धिविधेऽप्यौपशमिकसम्यग्दृष्टौ शेषाणामपि कर्मणामदयात| उ०१ प्रक० । श्रा० चू०। जिल्लीभवन्ति न चैतद्वचनमात्रं यतोऽस्त्येव तत्र ग्रन्थान्तर सम्मईसणजोग-सम्यग्दर्शनयोग-पुं०। तत्त्वार्थश्रज्ञानसंथ रूपे साक्षादुपदेशो यथा- नैरयिका उपपातादौ स्पतमनुभ- न्धे, पो० ११ विव०। बन्तीति।
सम्महा-सम्मा -स्त्री० । दुष्प्रत्युपेक्षणाभेदे, यत्र च यन्त्रस्य एनामेव दर्शयति
मध्यप्रदेशे सलिना कोणा भवन्ति यन्त्र वा प्रत्युपेक्षणीयोउववाएण व सायं, मेरइयो देवकम्मुणा बावि ।
पधिवेरिटकायामेवोपविश्य प्रत्युपेक्ष्यते सा सम्मति । स्था. प्रज्भवसाणनिमित्तं , ब्रह्मा कम्माणुभावणं ॥१२६।। ६ढ़ा० ३ उ० । ध० । पं० व० । उत्त० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org