________________
अभिधानराजेन्द्रः।
सम्मांसह रलमपगतोऽन्तरकरण कत्या तत्र प्रवियोन किंचिदपि येव- क्रमयति । यदिवा-कश्चिद् गुणैर्वृद्धिर्यस्य स गुणद्धिः प्रब दयते, स च श्रीरयपि त्रयाणामन्यनमवष्यवेदयमामे उप- चमानपरिणामः सम्यग्दृष्टिरित्यर्थः, मिश्रान्-मिप्रदलिका. शमकः । सम्यग्रहष्टिरुच्यते कोद्रयोपमयेत्युक्तम् ।।
न पुगलानादाय सम्यक्त्वं संक्रमयति, हायको-हीनपरिअतस्तामेव कोद्रवोपर्मा भावयति
णामो मिथ्यारष्टिरित्यर्थः, मिश्रान् पुद्गलानाकृष्य मिथ्या
त्वं संक्रमयति। जह मयणकोदवा उ, दरनिबलिया य निव्वलीया य ।
मिच्छत्सा संकंती, अविरुद्धा होंति सम्ममीसे तु । एमेष मिच्छ मीस , सम्म वा होति जीवाणं ॥ ११४ ॥
मीसातो वा दुन्नि वि,ण उ सम्मा परिणमे मीसं।।११।। यथा कोद्रयास्त्रिविधा भवन्ति, तद्यथा-मदनकोद्रवा दरनिलिता-पिदपगतमदनभावानिलिता:-सर्वथापरातमद
मिथ्यात्वात् पुद्रलसंक्रान्तिः सम्यक्त्वमिश्रयाविरुद्धा, नभायाः एवं जीवाना मिथ्यात्वं त्रिधा भवति-मिथ्यात्वम् ,
मिश्रतो या सम्यग्मिध्यात्वतो वा पुगलानादाय द्वायपि संमिश्रम-सम्यग्मिथ्यात्वं , सम्यक्त्वं वा।
क्रमयति, तद्यथा-मिध्यात्वं सम्यक्त्वं च यथोक्लमनन्तरं
सम्यकत्वात्सम्यक्त्वदलिकारपुनः पुद्गलानादाय न मिभं कालेणुवकमेण व , जह नासति कोदवाण मदभावो ।
मिश्रभावं परिणमति अहिगमसम्मं नेस-ग्गियं च तह होइ जीवाणं ॥११॥
हायंते परिणामे, ते पुण मीसे उ पोग्गले सम्मा। यथा कोद्रवाणा मदनभावः केषांचित्कालेन पवमेवापग
न य सोहिया सि विजति,केई.जे दासि वेएआ।१२० रति केषांचित् गोमयादिभिरुपक्रमतः , एवं केषांचित् जीवानामुपक्रमसहशमधिगमसम्पकत्वं भवति , के
सम्मत्तपोग्गलाणं, न च देउं सो य अंतिम गासं । बांचित् कालेन स्थत पवापगतमदनभावे कोद्रवाणां स-|
पच्छाकडसम्मत्तो, मिच्छत्तं चेव संकमति ॥ १२१॥ दशं मैसर्गिकसम्यक्त्यम् , किमुक्तं भवति-केषांचिदधिग- यस्य तु सम्यग्दर्शनलाभे हीयमानपरिणामः स तस्मिन् मतो मिथ्यात्वपुरलाः सम्यक्त्वीभवन्ति, केषांचित् स्वत ए- हीयमाने परिणामे न मिश्रान् पुगलान् तुशब्दात्-मिथ्यात्वव तथापरिणामविशेषभावतः ।
पुद्रलांश्च सम्यक्त्वपुद्गलान् करोति, न च 'से' तस्य शोएतदेव स्पष्टयति
धिताः केचिदन्ये पुद्रला विद्यन्ते यानिदानीमधिकृतसम्य
कृत्वपुअनिष्ठाकाले वेदयेत, ततः सम्यक्षपदलानामन्तिसोऊण महिसमेचा, करेइ सोबमाणपरिणामो।
मनास वेदयित्वा पश्चात्कृतसम्यक्त्वोऽपि मिथ्यात्वमेव मिच्छे सम्मामिच्छे, मीसे वि य पोग्गले समयं ॥१२६।।
संक्रामति । श्रुत्वा केबलिप्रभृतीनां वाचाऽभिसमेत्य वा जातिस्मर- मिच्छत्तम्मि अखीणे, ते पुंजी सम्मदिद्विणो नियमा।। गादिना सम्यक्त्वमवगम्य सोऽपूर्वकरणे वर्तमानो धर्द्ध
खीणम्मि उ मिच्छत्ते, दुएकपुंजोवखवगो वा ॥१२२॥ मानपरिणामः समकम-पककालं मिध्यात्वपुर्लान् त्रि
अक्षीणे मिथ्यात्वे ये सम्यगष्टयस्ते नियमात् त्रिपुखिनः धा करोति । तद्यथा-'मिच्छे' इति-मिथ्यापुद्रलान् ,
क्षीणे तु मिथ्यात्वे द्विपुजी मिथ्यात्वपुअस्य क्षीणत्वात् , एक सम्यग्मिथ्यात्वपुद्रलान्, सम्यक्त्वपुलानिति । अथैषां पुद्र
पुजी या मिश्रपुअक्षये, यदिधा-क्षपकः सम्यक्त्वं पूअस्यालानां परस्परं संक्रमो भवति किं या नेति?,उच्यते--भवति
पिाये तदेवं प्रयाणामपि पुजानां दृष्टान्तेन निर्णयः स्वतः इति धूमः।
खरूपं च व्यावय॑ताम्। तथा चाह
सांप्रतं पुजत्रयस्याप्ययेदनतः औपमिकसम्यग्दृष्टिमाहमिच्छत्साभो मीसो, मीसस्स उ होज संकमो दोसु। उवसमसेदिगयस्स, होति उ उवसामियं तु सम्मत्तं । सम्मे मिच्छे वास, सम्मामिच्छं च पुण मीस ॥११७।। जो वा भकयतिपुंजो,भखवियमिच्छो लहइ सम्मं ।१२३। मिथ्यात्वात्-मिथ्यात्वदलिकात् सम्यग्रष्टिः प्रबर्द्धमा- उपशमणिगतस्य भवति सम्यक्त्यमौ पशमिकम् , यो नपरिणामः पुद्रलानाकृष्य मिथे उपलक्षणमेतत् सम्य- वा अकृतत्रिपुजः--अपूर्वकरणे पुजत्रयकरणतस्तत्र क्षपकोकन्वे च संक्रमयति, मिश्रस्य पुगलानां संक्रमो इयोर्भवति, | ऽपि दर्शनसप्तकस्यापूर्वकरणमारूढः पुत्त्रयं न करोति । यद्यथा-सम्यक्त्वे मिथ्यात्वे च । तत्र सम्यग्रष्टिः स- ततस्तव्यवच्छेदार्थमाह-अक्षपितमिथ्यात्वा यल्लभते सम्य. म्यक्त्वे संक्रमयति, मिथ्यारष्टिमिध्यात्वे सम्यक्त्वान्-स- कावं तदोपशमिकं सम्यक्त्वमिति । एतौ द्वाषप्यौपशमिकम्यक्त्वदलिकान् पुनः पुनलान् मिथ्यात्वं संक्रमयति । न
सम्यग्डप्टी सम्यक्त्वमौपशमिकमन्तर्मुहर्तमनुभूय तदनन्तपुनः मिश्रमिति।
रमवश्यं प्रतिपततः। सांप्रतममुमेधार्थ प्रकारान्तरेणाह
तत्र दृष्टान्तद्वयमाहमिच्छत्तानो अहवा, मीसं सम्मं च कोइ संकमति । बाही असव्वछिनो, कालावेक्खं कुरु व्च ददुमो । मीसाओ वा सम्म, गुणवुडी हायतो मिच्छे ॥११८॥ उवसामगाण दोण्ह वि,एते खलु होति दिता॥१२४॥ अथवेत्युक्तस्यैवार्थस्य भानप्रकारान्तरद्योतन मिथ्यात्वान्- यथा व्याधिरसर्वच्छिन्नः कालापेक्षं क्रियाविशेषणमतत्कामिथ्यात्वदलिकान् पुद्रलानाकृष्य कश्चिम्मिश्नं सम्यकृत्यं च सं.! लमयेन्येत्यर्थः,पुनरुद्भवति । दग्धो वा गुमः कालापेक्षं यथा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org