________________
सम्मामिच्छत्त अभिधानराजेन्द्रः।
सम्मावाय मि,कर्म०९कर्मा पं० सं०। मिथ्यात्त्वपुद्रला एच ईपद विशु- परिक्षा सामायिकमिति । परिहरणीयं वस्तु वस्तु प्रतिडा. सम्यगमिथ्यात्वव्यपदेशभाजः । कर्म०६ कर्म० । यहुद- आख्यानं प्रत्याख्यानं च, त एते सामायिकपर्याया अष्टायात्युनर्जिनप्रणीत तत्त्वं न सम्यक् श्रद्धत्ते नापि निन्दति मतिः विति गाथार्थः। श्राव०१० दौर्बल्यादिना सम्यक् सम्यक् वा एकान्तेन निश्चयाकर
अथ सम्यग्वादे कालिकाचार्यकथारणतः सम्यश्रद्धानकान्तविप्रतिपस्ययोगात् तत्सम्यगामध्यात्वम् । कर्म०६ कर्म०। प्रज्ञा०। (रान्तोपन्यासः इहैव "पुरी तुगिमिणी तत्र , जितशत्रु गधिपः । 'सम्ममिच्छद्दिट्टि' शब्देऽस्ति ।)
भद्राङ्गजो द्विजो दत्तः , कालिकाचार्ययामिजः ॥ १॥
दत्तश्च मद्यपो धूर्तः, प्रारेभे सेवितुं नृपम्। सम्मामिच्छादसण-सम्यमिथ्यादर्शन-ना सम्यमिथ्या.
अभवद्वाहको राज्ये, भेदयित्वाऽथ सन्निधिम् ॥ २॥ त्वरूपे दर्शनभेदे, स्था० ७ ठा० ३ उ०।।
राजानं पञ्जर क्षिप्त्वा , स्वयं गजा बभूव सः । सम्मामिच्छादिद्विगुणहाण-सम्यग्मिथ्याइष्टिगुणस्थान-न०। अनेकानिष्टवान् यागान् , कालिकार्योऽन्यदाऽगमत् ॥ ३॥ सम्यक् च मिथ्या चर्खािस्यासौ सम्यग्मिध्यादृष्टिस्तस्य गु. प्रणन्तुं तमगादत्तो-पृच्छद्यागफल ततः । णस्थानं सम्यग्मिध्यादृष्टिगुणस्थानम् । द्वितीयगुणस्थान- गुरुराख्यदहो धर्मः, कारुण्यादपरी न हि ॥४॥ बतिनि साधौ, कर्म०। इहानन्तराभिहितविधिना लब्धेनोप
पुनः पृष्टे गुरुः स्माह , हिंसा दुर्गतिहेतवे । शमिकसम्यक्त्वेन औषधिविशेषकल्पेन मदनकोद्रवस्थानी
सर्य मत्तोऽवदद्दत्तः , स्पष्टदुष्टाशयो गुरून् ॥ ५॥ यं मिथ्यात्वमोहनीय कर्म शोधयित्वा त्रिधा कगति,
यदि वेत्सि तदाचार्य!, प्रश्नस्य वितरोत्तरम् । सद्यथा-शुद्धमर्द्धविशुद्धमविशुद्धं चेति । स्थापना-तत्र त्रयाणां
निःशङ्कोऽथ गुरुः स्माद्द, यागानां नरकः फलम् ॥ ६॥ पुञ्जानां मध्ये यदाऽर्द्धविशुद्धः पुख उदेति तदा तदुदयाजीवस्याद्धविशुद्धं जिनप्रणीततत्त्वश्रद्धानं भवति, तेन तदा
ततो दत्तः क्रुधाऽवादी-दाचार्य ! प्रत्ययोऽत्र कः। सौ सम्यग्मिध्यादृष्टिगुणस्थानमन्तर्मुरते कालं स्पृशति ,
गुरुरूचे प्रत्ययाऽसा-वितः सप्तमवासर ॥ ७॥ तत ऊर्ध्वमवश्यं सम्यक्त्वं मिथ्यात्वं वा गच्छतीति । कर्म०२ पक्ष्यसे शुनकुम्भ्यां त्वं, दत्तोऽथ सविशषरुट् । कर्म। पं० सं० । दर्श।
ऊचे का प्रत्ययोऽत्रापि, गुरुरूच निशम्यताम् ॥ ८॥
कुर्थतो राजपाटी ते. वदने सप्तम दिने । सम्मावाइ-सम्यग्वादिन--पुं० । सम्यग् बदितुं शील स्वभावो यस्य स सम्यग्वादी । सम्यग्वादशीले, प्रति०।
तुरङ्गमखुरोत्क्षिप्तः , प्रवक्ष्यत्यशुचलवः ॥ ६ ॥
सोऽथातिकुपितोऽवादी-त्तवाचार्य ! कथं मृतिः। सम्मावाय-सम्यग्वाद-पुं० । सम्यग-रागद्वेषपरिहारेण वदनं
गुरुरूचे चिरं कृत्वा , व्रतं यास्याम्यहं दिवि ॥१०॥ वादः सम्यग्वादः । रागादिपरित्यागेन यथार्थवदने , श्रा० अथोत्तस्थौ गुरोः पा-इत्तश्चित्त चिन्तयत् । म. १०। ध० । सामायिके, तस्य तथात्वात् । श्रा० यन्ममाख्यदसावस्य , तकरिष्ये ऽएमऽहानि ॥ ११ ॥ चू० १ ० । सम्यक् यथास्थितवदनात् । आव० ।
ततः प्रविश्य सौधान्त-दत्तस्तस्थौ दिनानि षट् । सामाइयं समइयं, सम्मावाश्रो समास संखेवो ।
षष्ठोऽपि दिवसस्तेन, झातः सप्तम इत्यथ ॥ १२ ॥ अणवजं च परिमा, पच्चक्खाणे य वे अट्ठ॥८६४॥
मार्गानशोधयन् सायं, तलारररक्षि यत् ।
निशान्ते मालिकः कोऽप्या-गच्छन् संज्ञातुरोऽभवत् ॥१३॥ 'सामायिकम्' इति-रागद्वेषान्तरालवी समः-म
व्युत्सुज्य राजमार्गे दाग , पिधाय कुसुमैरगात् । ध्यस्थ उच्यत, 'अय' गताविति , अयनम् अयः-गमम
दत्ताऽपि निर्ययौ राज-पाटिकां सप्तमेऽहनि ॥ १४ ॥ मित्यर्थः, समस्य अयः समायः स एव विनयादिपाठात् स्वार्थिकठप्रत्ययोपादानात् सामायिकम्,एकान्तोपशान्ति
मार्गे चाश्वखुरोरिक्षप्त-स्तस्यास्यऽगालबो शुचः । गमनमित्यर्थः, समयिक-समिति सम्यकशब्दार्थ उपसर्गः,
तेनाभिक्षानतो शातं, मृत्युरद्य स्फुटं मम ॥१५॥ सम्यगयः समयः-सम्यग्-दयार्पवकं जीवेषु गमनमित्यर्थः,
प्रधानश्चेति संकेतः, कृतोऽग्रेऽस्तीति दुर्मदम् । समयोऽस्यास्तीति , ' अत इनिठनी (पा० ५-२-११५)
धृत्वाऽमुं स्थापनीयोऽत्र , राजा प्राकृत एव सः ॥ १६ ॥ इति ठन् समायकं सम्यग्वाद:-रागादिविरहः सम्यक दत्तः सौधान्तरे नष्टुं , चवलेऽथ सपद्यपि । तेन तत्प्रधान वा वदनं सम्यग्वादः, रागादिविहरेण यथा- मनःसंकेतमज्ञासी-प्रधानैरिति शङ्कितम् ॥ १७॥ चद् वदनमित्यर्थः । समासः- असु' क्षेपण इति, असनम्
ततः सौधे विशस्तैरा-धृतो मौलः कृतो नृपः । पास:-क्षेप इत्यर्थः, संशब्दः प्रशंसार्थः शोभनमसनं स
राशा तेनाथ दुष्टः स, क्षिप्तः कुम्भ्यां शुनैः सह ॥१८॥ मासः, अपवर्ग गमनमात्मनः कर्मणो ग जीवात् पदत्रय
अधः प्रज्वालितो पति-स्तापातरथ स श्वभिः । प्रतिपत्तिवृत्त्या लेपः समासः । संक्षेपः-सक्षेपणं संक्षेपः स्तोकाऽक्षरं सामायिकं महार्थं च द्वादशापिण्डार्थत्वात् ।
खण्डमानोऽभवन्मृत्वा, रौद्रध्यानेन नारकः ॥ १६ ॥" अनवद्यं चेति-अवध-पापमुच्यते नास्मिन्नवद्यमस्तीत्यन- श्रा० क.१ अ०। ("सम्मावायं करइ" इत्याद्रिसूत्रम् वा सामायिकमिति , परिस-समन्ताजशानं पापपरित्यागेन 'विक्खवही ' शब्द षष्ठभाग गतम् । ) सम्यग अविपरी
१३० Jain Education International For Private & Personal Use Only
www.jainelibrary.org