________________
सम्मईलच
इसक
(२०) अभिचारान्
Jain Education International
मोलाची
उपदेशक चिरिति भावः । यत -" एच सेव भावे, परंपरेच सहजप कई बच्चो ॥ ९ ॥ " इति । तथाऽशा-सर्वज्ञपवनात्मिका तथा यस हिरागद्वेषमातथाचार्यादीनामाश्च कृत्रहामायाजीयादि तथेति रोचते माषपादवत् सारथिरिति भाषा, भवितं रामो दोसो मोहोना जस गौर आहार संपतो, सो आया हो ॥ १ ॥” इति । 'सुतषीयरुमेव सिरहापि विशदस्य प्रत्येकमभिसासू-आगमेन विश्व यो
46
हि सूत्रागममधीयानस्तेनैवाप्रविष्टादीनां सम्यक्त्वं लभते गोविन्दवाचकवत् स सूत्ररुचिरिति भाषा, अभिहितं च" जो सुत्तमहितो, सुरण श्रोगाहई उ सम्मतं । अंगेण बाहिरेश व सो सुत्तरुइ ति नायव्वो ॥ १ ॥ " इति । तथा बीजमिष, बीजं यदेकमप्यनेकार्थप्रति
स
4
,
बस्से कविर्यस्य स बीजरुचिः, यस्य होकेनापि जीवादिनापमानानेकेषु पार्थेषु कचिदति बीजचिरिति भावः गदितं "एगपरोगाचा जो प सरसम्म तिन सिंह सो बरु स मायो॥१॥" इति पंधे ति समुच्चये । तथा 'अभिसमवित्थारका चापि प्रत्येक सम्बन्ध नीयः, तत्राभिगमो-ज्ञानं ततो रुचिर्यस्य सोऽभिगमरुचिः, येनाचारादिकं श्रुतमर्थतीऽचिगतं पति सोऽनिगमरुचिः, अभिगमपूर्वकन्यानमुचेरिति भावः गाथा" सोहो अभिगम मार्ग जस्तो दिई । पारस अंगाई, पश्यं दिट्टिवाओ य ॥ १ ॥ " इति । तथा पिता व्यासतो दधिर्यस्य स तथेति येन दिधर्माद्रियाणां सर्ववर्यापास
यता मयति स बिस्तारकथि, शामानुसारिवित्यादि ति, न्यगादि "वष्वाण सम्यभावा, सव्वमाहिनस्स उवलखा । व्याहि नययिहीहिं, बिश्थाको मुख्यषो] ॥ १ ॥ " इति । तथा क्रिया-अनुष्ठानं त्रिशब्दयोगात् सथिर्यस्य स शिपारुचिः। इदमुकं भवति-याराने भायतो चिरस्तीति सक्रियाचिरि ति, उच" नाणेण दंसणेण य, तवे वरिय सforgery | जो किरियाभावदर्श, सो खलु किरियारुई होइ ॥ १ ॥ " इति । तथा संक्षेपः- संग्रह कविरस्येति संपतिपद्मकपिलादिद नमिशा संक्षेपेणैव बिलातिपुत्रवदुपशमादिपदत्रयेण तमियामोति स संक्षेपदचिरिति भावः । ग्रह"कुहिनाअि सारी पयसे अभिमहिको यसे ॥ १ ॥ " इति । थापा विर्यस्य कथा को हि धर्मास्तिका धाजिनो से स धर्म्मविदिति शेषः, यदगार - " जो अस्थिकायथम, सुधारित सहा मिसो
"
-
रामेशच धम्मका ति नान्यो ॥ ९ ॥ " इति । स्व० ० ० ३ ३० । सूत्र० नं० आ० म० । (' सम्मच शब्देऽस्मिनेत्र भागे मेद) "प्रतिज्ञानमाधारो भजनं निधिः। पदकस्यास्य च धर्मस्य सम्यग्दर्शनमिष्यते ॥ १० च्० ६ ० । आचर० ।
दृष्ट्रा शात्वा च सम्यक पन्थानमासेश्य च कृतं माया तथा बाऽऽह-
सम्मयदिडी, नायेण य तेहि उपलदी। चरकरण पत्र, निव्त्रापहों जिसिंदेहिं ॥ ६१० ॥ व्याख्या--समदर्शनेन अधिपरीतदर्शनेन र ज्ञानेन च सुछु -- यथाऽवस्थितः तैरईद्भिर्ज्ञातः, चरणं च करणं त्येकवद्भावस्तेन प्रहृतः -- श्रासेवितः निर्वाणपथः-मोजः। तत्र व्रतादि पर पद
,
च करणं यथोक्रम्याव च भगुती श्री । णाणादितियं तव को व निग्गहाई चरणमेयं ॥ १ ॥ चिविसोही समयपडिमा इंडियन रोहो । पडिलेहगुत्तीश्रो, श्रभिग्गहा क्षेत्र करणे तु ॥ २ ॥ इति गाथार्थः । आव० १ ० ।
सम्यग्दर्शनाप्युपायमाह-
बंधतीपमा सामिचं चैव सम्यपगडीं ।
,
को केइ बंध, खवेइ वा केत्तियं होइ ।। ६५ ॥
"
सम्यक्त्वं कर्मणां क्षयत उपशमतः क्षयोपशमतश्चोपजायते ज्ञयादयश्च श्रयः प्रकारा बजानां कर्मणां नाबजानामिति प्रथमतो बन्धनस्थितिप्रमाएं जघन्यत उत्कर्षतश्च चक्रम्यम्। तथेयम्-ज्ञानावर दर्शनावरणवेदनयान्तराया सिगमकोटीको उत्कृस्थतिमा मोहनीय स्व समतिसागरोपमकोटाकोटः नामगोत्रयोदशतिसागरो पमकोटीकोटचः प्रायुषसागरोपमा तथा जघन्य
,
यस्य द्वादशमुहूर्ता नामगोत्रयोरष्टी शेषाणामन्तर्मुहूर्तम् तथा सर्वांसमवामित्वं प् मिष्पासासादन मिश्रावितसम्यगृह देशविरतप्रमत्ता प्रमत्ता पूर्वकरणानिवृत्तिवाद र सूक्ष्म संपरायेोपशातमोहा अष्ठानामपि प्रकृतीना स्वामिनः मोहनीयवज्र्ज्यानां सप्तानां क्षीणमोद्वावेद्यायुर्नामगोत्राणां सयोग्ययागिकंबलिनः तथा कः कियत् बध्नातीति वक्तव्यं तत्र मिथ्यादृष्टयोऽप्रमतान्ताः सप्तविधयन्धका वा अष्टविधवन्धका वा श्रपू
"
करणानिवृत्तिबादराः सप्तविधबन्धक्यः, सूक्ष्म संपरायाः पदधिका उपशान्तमाहक्षीणमोहसंयोगिकेवलिनः खातावेदनीयेकवन्धका प्रवन्धका अर्याल तथा को वा क्रियान् पयतीति वक्तव्यं तत्र मिध्यादृष्य उपशामोहपर्यन्ता अक्षता चमाः मो इनीयमिति प्रकृतिका सयोग्ययोगिकेवलिनः क्षीणघातिकर्माणः ।
अथ कस्य कर्मणः उत्कृष्टायां स्थिती कस्य नियमत उस्थितिः कस्य वा भजनयेत्यत आहपातु दिई मोहोकोममि होइ उोस्रो ।
For Private & Personal Use Only
"
www.jainelibrary.org