________________
सम्मत्तपरकम
मम्-अभिष्यतिवर्जनपरिचा शरीरत्यक्यानम् कसर पचासको पात्रत्यायाम न करोमीति प्रतिज्ञानम् 'संभोगच स्थानि-समिति-संकरण -
,
दरला मलमन भोगः सम्भोगः- एमसीक्स कमित्येोऽर्थः तस्य यत् जनकल्पादित स्या परिहारस्तथा, 'उबहिगच्चखाये' ति-उपरथिकस्य free: भक्तप्रत्याख्यानं व्यक्तम्, 'खम' त्ति- क्षान्तिः विराजयसि पीतरागता रामरू
भावसत्वं शुद्धान्तरात्मतारूपे पारमार्थिकावितथत्वमित्यर्थः सियोगाः- मनोया सत्यम्अवितथत्वं योगसत्यम् 'करचेति करणे प्रतिलेखना सत्यं यथोक्तत्वं करणसत्यम्, 'मणसमाहरणय' सि-मनसः समिति--सम्पक अवस्थानुरूपेण प्रति-मदया आगमामितिभावाभिव्याच्या या हरणं स पं मनः समम्वाहरणं तदेव मनःसमन्वाद्दरणता, एवमितरे अपि 'कोपिंगाको त्यागः तस्य दुरन्ततादिपरिभाषगादयनिरोधः येवसअहियासस्य सिधादिपीडासहनम् 'मारतियचहियासयतिकल्याणमित्रबुद्धया मारयन्ति कोपसर्गसदनमिति । २०१७ ० ३ उ० ।
( ५०६ ) अभिधान राजेन्द्रः ।
-
एस खलु सम्मत परकमस्त अञ्झवणस्य अड्डे समो भगवया महावीरेखं आपपिए पत्र लिए परू दिए दंसिए निर्दसिए उवदंसिए ति बेमि । सम्मत्तपरक मज्झयी सम्म ।
•
एष - अनन्तरोक्तः खलु - निश्चये – सम्यक्त्वपराक्रमस्याध्ययनस्य अर्थः- अभिधेयः भ्रमणेन भगवता महावीरेण पवित्वादप्रायातः- सामान्यविशेषप र्यायाभिव्याप्तिकथनेन प्रज्ञापितः - हेतुफलादिप्रकाशनारमकप्रकर्षज्ञापन प्ररूपितः स्वरूपकथनेन दर्शितःनानाविधमेवदर्शनोपन्यासेन उपद शितः उपसंहारद्वारेण इदम चूर्णमाश्रितमेव इतिपरिसमाप्ती, मांति पूर्वयद् गतोऽनुगमः सम्पति मयाः, तेऽपि तथैव । उत्त० पाई० २६ श्र० । सम्मत्तवाय - सम्यक्त्ववाद- पुं० । परस्परसव्यपेक्षकालादिरूपे सम्यग्यादे सूत्र० १ ० १२ अ०
,
सम्मत्तविशुद्धया- सम्यक्त्व विसुद्धता - स्त्री० । स्थिरत्वे, सम्यविडी स० ।
Jain Education International
सम्मतसद्दय- सम्यक्त्वानन० सम्यकृत् घीयतेऽस्तीति प्रतिपद्यते ऽननेति सम्यकृत्यश्रद्धानम् । सम्यक्त्यास्तिक्ये, घ० २ अघि० ।
सम्मचसामाइय- सम्यक्सामायिक सम्पत्यमुक्ररूपमेव सामायिकं सम्यक्त्व सामायिकम् । सामायिकभेदे, विशे० । इमे च तत्पर्याया:--
सम्मदिट्ठि अमोहो, सोही सम्भावदंसणं वोही । विजय सुदिष्ठी - एवमाई निरुलाई ।। २७८४ ॥
सम्म सप विशे० । एवं पदानां व्याख्या तत्तच्छब्देषु ।) (अस्त्र लfassen ' सामाय ' शब्दे वक्ष्यामि । )
सम्मतमुद्धि-सम्यस्त्वयदि श्र० ।
सम्यक्त्वशीचे,
आव० 1
योगाः संगृह्यन्ते तत्थ उदाहरणगाडासामम्मि महाबल, विमलपहे, क्षेत्र चित्तकम्मे य । निष्कणि मासे, भूमीकम्मस्स करणं च ॥ १२६७॥ अस्या व्याख्या कथानकादवसेया, सारण महबलो राया अस्थायी कमिया
स्थिति ?, चित्तसभ त्ति, कारिया, तत्थ दो वि विसकरावप्रतिमौ विख्याती - बिमलः, प्रभाकरश्च । सेसि श्रद्धद्वेणं
या अतरिया चिंता निम्मदियं एस भूमी कया, राया तस्स तुट्ठो, पूइयो य पुच्छिश्रो य । प्रभाकरो पुधि भराभूमी या नाविमिि
या भरिया भूमी कयति, जयशिया अपया, इयरं चित्तकम्मं निम्मलयरं दीसइ, राया कुविश्रो विनविश्रो- पभा एत्थ संकंत त्ति तं छाइयं, नवरं कुई तु एवं सेव मश्र एवं सम्म विसुर्य काय तेनैव योगाः संगृहीता भवति १२ ।
"
1
"
श्राव० ४ अ० अ० क० ।
सम्यक्त्वलाकाल
सम्म चोरि-सम्यक्त्वोपरि स्योर्ध्वे, पञ्चा० १० विव० । सम्मद-सम्मर्द-पुं० । संघ स्था० ३ ठा० ४ उ० म० । सम्मदंसण - सम्यग्दर्शन- दर्शन मोद्दनीय भेशनां
3
क्षयजस
म्यक्त्वलक्षणे दर्शनभेदे, स्था० ७ ठा० ३ उ० | मिध्यात्वमोहनीय कर्मावेदनोपरामपरामसमुत्थे - त्मपरिणामे भ० श०२ उ० । प्रा० म० । ( ' दंसण' शब्द चतुर्थभागे २४२६ पृष्ठे अस्य भेदद्वयं गतम् । ) स्वार्थाने वा० ।
3
|
स्वप्रदर्शनकाले भगवान् रामम्यग्दर्शनीति सरागसम्प दर्शनं निरूपयाह
दसविधे सरागसम्म हंस पन्नत्ते, तं जहा - " निसग्गु १वते सरु २, गरुती ३ सुनीतरुतिमेव ५ अभिगम ६ वित्थाररुती ७, किरिया ८ संखेव धम्मरुती १० ॥ १॥" ( ० ७५१ )
,
'दसविद्वे' त्यादि, सरागस्य - अनुपशान्ता क्षीणमोहस्य यत्सम्यग्दर्शनं - तत्त्वार्थश्रद्धानं तत्तथा, अथवा - सरागं च तत्सम्यग्दर्शनं चेति विग्रहः सरागं सम्यग्दर्शनमस्येति येति 'निसम्म' मादा प्रत्येकं योज्यते ततो निसर्ग :-- स्वभावस्तेन रुचिः--तस्वाभिलाषरूपाऽस्येति निसरसो वा रुचिरिति निसर्गरुचिः, यां हि जातिस्मरणप्रतिभादिरूपया स्वमत्याऽयगतान् सद्भूतान् जीवादीन् पदार्थान् श्रद्दधाति स निसर्गरुचिरिति भाषः यदाह--"जो जिलदिडे भावे, चलिहे ( द्रव्यादिभिः ) स इस सयमेव । एमे मनसि व नियो
"
For Private & Personal Use Only
www.jainelibrary.org