________________
सम्मत्तपरक्कम
वन्दना १०, प्रतिक्रमणं - पापान्निवर्त्तनम् ११, कायोत्सर्गोऽतीचारशुद्धयर्थं कायस्थ प्युत्सर्जनं कायममर्जन
क्यानं मूलगुणोत्तरगुणधारणम् १३, सावस्तुतिमङ्गलं साव शकस्तवपाठः स्तुतिरुयभूय जघन्येन चतुष्टयस्तुतिकधन मध्यमेनास्तुतिकथनं उत्कृष्टेन १०८ महोत्तरस्तुतिकथ नम्, स्तवश्च स्तुतयश्च स्ववस्तुनयः स्तवस्तुतय पत्र मङ्गलं स्तवस्तुतिमङ्गलम् १४, कालप्रतिलेखना कालस्य व्याघातिप्रभृतिकालचतुष्टयस्य प्रतिलेखना प्ररूपणा कालग्रहणरूपा कालप्रतिलेखना १५, प्रायश्चित्तकरणं - लग्नस्य पापस्य 'नवृत्यर्थे तपसः करणम् १६, क्षमापना अपराधक्षामणम् १७, स्वाध्यायश्चतुर्विधो वाचनादिकः १८, याचना - गुरुसमीपे सूत्राक्षराणां ग्रहणम् १६, प्रतिपृच्छना - गुरोः पुरतः संदेहस्य पृच्छनम् २०, परिवर्तना सूत्रपाठस्य मुहुर्मुहुर्गुणनम् २१, अनुक्षा-सूत्रस्य चिन्तनम् २२, धर्मका धर्मसंवाया पा
-
या कथनम् २३, श्रुताराधना- सिद्धान्तस्याराधना २४, एकाग्रमनःसनिवेशना, चित्तस्यैकस्मिन् प्रधाने ध्येयवस्तुनि स्थिरीकरणम् २५, संयम - श्रश्रवाद्विरतिरूपः २६, तपोद्वादशविधम् ५७, व्ययदानं विशेषणावदानं कर्मशुद्धिर्व्यवदानं कर्मणां निर्जरा २८, सुखशातं - सुखस्य विषयसुखस्य शातं शातनं स्पृहानिवारणम् २८, अप्रतिबद्धता-नीरागत्वम् ३०, विपिनासनसेचना - श्रीपशुकादिरहितशयनासनानामासेना ३२ विनाश्वेन्द्र विष येभ्यो विशेषेण निवर्त्तनम् ३२, संभोगप्रत्याख्यानं-संभोग एकमण्डलीभोक्तृत्वं तस्य प्रत्याख्यानं, गीतार्थावस्थायां जिनकल्पाचार ग्रहणेन परिहारः संभोगप्रस्याख्यानम् ३३, उपधिप्रत्याख्यानं -- रजोहरणमुखवfrei विहायाऽन्योपधिपरिहारः ३४ आहारप्रत्याख्यानं-सदोषाहारपरिहारः ३५, कषायप्रत्याख्यानं - क्रोधादिपरिहारः ३६, योगप्रत्याख्यानं मनोवाक्कायानां व्यापारो योगस्य प्राण्यानं परिहार: ३७, शरीरत्यारूपानंप्रस्तावे समागते शरीरस्यापि व्युत्सर्जनम् ३८, साहाय्यप्रस्वायान साहाय्यकारियां परिहारः ३२ पानाख्यानमनशनग्रहणम् ४०, सद्भावप्रत्याख्यानं सद्भावेन पुनरकरयेन परमार्थदृश्या प्रत्याच्यानं सद्भावनम् ४१. प्रतिरूपता प्रतिः सादृश्ये ततः प्रतिः स्खरिकहियमुनिसशो रूपं वेषो यस्य स प्रतिरूपः, प्रतिरूपस्य भावः प्रतिरूपता, स्थविरकल्पि साधुयोग्य वेषधारित्वम् ४२, वैयावृत्थंव्यावृतो गुर्वादिकार्येषु व्यापारवान् तद्भावो वैयावृत्यं साधूनामाहाराद्यानयन साहाय्यम् ४३, सर्वगुणसंपन्नता-ज्ञानादिगुणसतित्यम् ४४ बीतरागता रागद्वेषनिवारणम् ४५ शान्ति-मुहमा ४७ मा मानपरिद्वार ४८, आर्जवं सरलत्वं ४६, भावसत्यमन्तरात्मनः शुद्धत्वम् ५०, करण सत्यं - प्रतिलेखनादिक्रियाविषये निरालस्यम् ५१, योगसत्यं - मनोवाक्काययोगेषु सत्यं योगसत्यम् ५२, मनोगुशित्वं ममसेोऽशुभाङ्गोपनम् ५३ चो
(५०५) अभिधान राजेन्द्रः ।
"
Jain Education International
1
शुभपदार्थोपमम् ५४, कायगुसित्वं-काय स्याशुभव्यापारानोपनम् ५५, मनःसमाधारण मनसः शुभस्थाने स्थिरत्वेम स्थापनम् ५६, बः समाधारणा-वचनस्य शुभकार्ये स्थापनम् ५७, काय समाधारणा कायस्य शुभकार्ये स्थापनम् ५८,
१२७
सम्मत परकम
ज्ञानसंपन्नता श्रुतज्ञानसहित्वम् ५६ दर्शन संपत्वं सम्यक्त्वसहितस्वय ६०, चरित्रसंपत्वं यथारूपात
नमः ६२
६३ प्राद्रियन६४, जिद्रयनिग्रहः ६५, स्पर्शेन्द्रियनिग्रहः १६ कोषिजयः ६७, मानविजयः ६८, मायाविजयः ६६, लोभविजयः ७०, प्रेय्यद्वेषमिथ्यादर्शनविजयः, प्रेय्यं-प्रेमरागरूपं, द्वेषोऽप्रीतिरूपः मिथ्यादर्शने सांशयिकादि तेषां विजयः प्रेष्यं च द्वेष मिध्यादर्श च व्यद्वेपमिवादर्शनानि तेषां विजयः यद्वेषमिथ्यादर्शनविजया ७१ शैलेशी चतुर्द शगुणस्थानस्थायित्वम् ७२, अकर्मता-कर्मणामभावः ७३ ।
उत्त० २६ अ० 1
अथ संवेगादिधर्मान् फलतोऽभिधित्सुरिदमाहयह मंते! संवेगे निम्मे गुरुसादम्मियस्मया भा लोगया निंदण्या गरहणया खमावश्या सुयसहायता विउसमणया भावे अप्पविद्धया विणिवट्टणया विवित्तसमासेवया सोईदियसंबरेजाब फार्सिदियसंवरे जोगपच्चक्खाखे सरीरपच्चक्खाणे कसायपच्चक्खाणे संभोगपच्चक्खाणे उवहिपच्चक्खाणे भत्तपच्चक्खाणे खंमाविरागया भावसचे जोगमध्ये करणसच्चे मगसमस्याहरणया वपसमाहरश्या कायसमाहरणया कोहत्रिवेगे ० जाव मिच्छादंसणसल्लविवेगे गाणसंपन्नया दंसणसंप० चरित्तसंप०वेदणश्रहियासण्या मारणंतिया हियास
या एए णं भन्ते ! पया- किंपजवसाय फला पत्ता ?, समगाउसो ! गोयमः । संयेगे निष्येगे •जाय मारयतियअहियासणया एए गं सिद्धिपजवसाणफला पण्णत्ता, समाउसो ! | ( सू० ६०० )
•
'अहे 'त्यादि, अथेति परिप्रश्नार्थः 'संवेए' त्ति संबेजनं संवेगो. मोक्षाभिलाषः निष्येप' त्ति निर्वेद:-- संसारविरक्कता गु· रुसाहम्मिय सुस्सू सराय ' त्ति गुरूणां - दीक्षायाचार्याणां साधनका सामान्यसापून या सुपता सेवा
,
तथा ---अभिविधिना सकलोपाणां लोचनाका झालीचना सेवालोचनता निंदण निम्मात्मदोषपरि त्सनं • गरणयति गर्हंणं -- पर समक्षमात्मदोषोद्भावनं 'समावयति परस्यासम्तोषसमायति व्यवशमनता -- परस्मिन् क्रोधाभियसंयति सति कोधोभनम् पतच पनि दृश्यते सुसहाययि तमेव सहायो यस्यासी भुतसहायलङ्गावता भावे श्रुतसद्दायस्तद्भावस्तत्ता, अप्यविजय सिमायेासादायप्रतिवद्धता अनुबन्धवर्जनं विविट्टणय' त्ति-विनिवर्त्तनं-बिरमणमसंयमस्थाने
"
'
विनिपापिविज्ञान-पा संसानि पानि शयनासनानि उपलक्षत्यपा
या सेवनासा तथा बोत्रेद्रियसंवरादयः प्रतीताः 'जोगपचयेति कृतकारितानुमतिलक्षणानां प्रतियापारायमाणातिपातादिषु प्रत्ययानियांप्रश्याक्याने सरीरपचसा 'सि-शरीरस्त्यापा
•
9
For Private & Personal Use Only
www.jainelibrary.org