________________
मम्मपरकर्म अभिधामराजेन्द्रः।
सम्मत्तपरकम इत्ता ती रेत्ता कित्तईत्ता सोहईत्ती प्राराहिती प्राणा- तीरियमंतं पाविय , किट्टिय गुरुकहाँ जिणमाणा " ए अशुपालइता बहवे जीवा सिझति बुझंति प्रचंति
एवं चे कृत्वा किमित्याह-बहवः-अनेक एवं जीवा
प्राणिनः सिध्यन्ति-इहैवागमसिद्धत्वादिना , बुध्यन्तेपरिनिव्वायति सम्बदुक्खाणमंतं करेंति ॥१॥
घातिकर्मक्षयेग , विमुच्यन्ते-भवोपग्राहिकर्मचतुष्टयेन , श्रुतम्-आकर्णितं मे-मया आयुष्मन्निति शिष्यामन्त्र
तप्तश्च परिनिर्वान्ति-कर्मदावानलोपशमन अत एवं
सर्वदुःखाना-शारीरमानसानाम् अन्त-पर्यन्तं कुर्वन्ति णम् , एतच सुधर्मस्वामी जम्बूस्वामिनं प्रत्याह, तेनेतियः सर्वजगत्प्रतीतः, तेनापि काशनेत्याह-भगवता-सम- मुक्तिपदावाप्त्येति सूत्रार्थः । उत्त० पाई०२६ ०। Jश्वर्यादिमता प्रक्रमान्महावीरेण एवमिति-वक्ष्यमाणप्र
____ सम्पत्ति विनेयानुग्राहाथै सम्बन्धाभिधामपुरस्सरं प्रस्तुकारेण पाण्यात कथितं , तमेव प्रकारमाह-ह-अ.
ताध्ययनार्थमाहस्मिन् जगति जिनप्रवचने वा, खलु-निश्चितं सम्यक्त्वमि- तस्स णं अबढे एवमाहिजइ , ते जहां-सवेगे, ति मुणगुणिनोरनन्यत्वात्सम्यक्त्वगुणान्वितो जीवस्तस्य निब्बेए २ धम्मसद्धा ३ गुरुसाहम्मियसुस्मुसणया सम्यक्त्वे योकरूप संति पराक्रमः-उत्तरोत्तरगुणप्रतिपत्त्या |
४ आलोअणया ३ निंदणया ६ गरहणया ७ सांकारिजयसामर्थ्य लक्षला वण्यतेऽस्मिन्निति सम्यक्त्वपराक्रम मामाध्ययनमस्तीति गम्यते । नन्वेवमिदमैपि गीणमेव
माइए ८चउवीसत्थए । वंदणे १० पडिक्कमणे माम तकिमिति नियुक्तिकताऽऽदानेपदेनत दुक्तम् ? , इतरे P
इ तरे-११ काउस्सग्गे १२ पच्चक्खाणे १३ थयथुइमंगले तु गौण इति, सत्यमेतत् , किन्तु नाम्नोऽनेकविधत्वसूचना- १४ कालपडिलेहणया १५ पायच्छित्तकरणे १६ खमावथै नियुक्तिकृतेत्थमुक्तं न त्वस्य गौणत्वव्यवच्छेदार्थम् ,
यणे १७ सज्झाए १८ वायणया १६ पडिपुच्छणया २० तिरुच केन प्रणीतमित्याह-श्रमणेन-श्रामण्यमनुचरता
परियवृखया २१ अणुप्पेहा २२ धम्मकहा २३ सुत्तस्सधर्मकायावस्थामास्थितेनेत्यर्थः . भगवता महावीरेण काश्यपन प्रवदितं-स्वतः प्रवेदितमेव भगवता ममेदमा
आराहणया २४ एगग्गमणसं निवेसणया २५ संजमे क्यातमिन्युक्तं भवति । अनेन वक्तृद्वारेख प्रस्तुताध्ययनस्य .२६ तवे २७ वोदाणे २८ सुहसाए २६ अपडिबमाहात्म्यमाह । ननु सुधर्मस्वामिनोऽपि श्रुतकेवलित्वात्त- या ३० विचित्तसयणासणसेवणया ३१ विणियट्टवारेणाप्यस्य प्रामाण्यं सिध्यत्येव तत्किमेवमुपन्यासः ?,
गया ३२ संभोगपञ्चक्खाणे ३३ उवहिपञ्चक्खाणे ३४ उच्यते-लब्धप्रतिष्ठैरपि गुरूपदिष्टं गुरुमाहात्म्य च ख्यापद्भिः सूत्रमर्थश्चाख्येय इतिख्यापनार्थमेवमुपन्यासः। इत्थं आहारपच्चक्खाणे ३५ कसायपश्चक्खाणे ३६ जोगपञ्चवक्तद्वारेणास्य माहात्म्यमभिधाय संप्रति फलद्वारेणाह- क्खाणे ३७ सरीरपचक्खाणे ३८ सहायपञ्चक्खामे ३६ र्यादति-प्रस्तुताध्ययनं सम्यग्-अवैपरीत्येन श्रद्धाय
भत्तपञ्चक्खाणे ४० सम्भावपञ्चक्खाणे ४१ पडिरूवणया शब्दार्थाभयरूपं सामान्येन प्रतिपद्य प्रतीत्य-उतरूपमेव
४२ वेयावच्चे ४३ सव्वगुणसंपुन्नया ४४ बीयरागया ४५ विशेषत इत्थमेवेति निश्चिल्य. यद्वा-संवेगादिजनितफलानुभवलक्षणेन प्रत्ययेन प्रतीतिपथमवताय , रोचयित्वा- खंती ४६ मुत्ती ४७ मद्दवे ४८ अजये ४६ भावसच्चे ५० नदभिहितार्थानुष्ठानविषयं तदध्ययनादिविषयं वाऽभिला- करणसच्चे ५१ जोगसचे ५२ मणगुत्तया ५३ वयगुत्तया घमात्मन उत्पाद्य , संभवति हि क्वचिद् गुणवत्तयाऽवधा
५४ कायगुत्तया ५५ मणसमाहारणया ५६ वयसमाहारितेऽपि कदाचिदरुचिरित्येवमभिधानं , ' फासित्त' त्तितदुनानुष्ठानतः स्पृष्ट्वा पालयित्वा-तद्विहितानुष्ठानस्या
रणया ५७ कायसमाहारणया ५८ नाणसंपनया ५६ सीचाररक्षणेन तीरयित्वा-तदुक्तानुष्ठानं पार नीत्वा दसणसंपत्रया ६० चरित्तसंपन्नया ६१ सोइंदियनिग्गहे कीर्तयित्वा-स्वाध्यायविधानतः संशुद्धय-शोधयित्वा
६२ चक्खिदियनिग्गहे ६३ घाणिदियनिग्गहे ६४ जितदुक्कानुष्ठानस्य तत्तद्गुणस्थानावाप्तित उत्तरोत्तरशुद्धिप्रा
भिदियनिग्गहे ६५ फासिदियनिग्गहे ६६ कोहविजए ६७ पणेन श्राराध्य-यथावदुत्सर्गापवादकुशलतया यावज्जीवं तदर्थासेवनन, एतत् सर्व स्वमनीषिकाताऽपि स्यादत श्रा- माणविजए ६८ मायाविजये ६६ लोभविजए ७० पिञ्जदोह-श्राज्ञया-गुरुनियोगात्मिकया अनुपाल्य-सततमा- ममिकासचिजाए७१ सेलेमि ७२ सया ३ सेव्य, यद्वा-स्पृष्ट्वा योगत्रिकेण मनोवाकायलक्षणेन, तत्र
एतस्य सम्यकृत्यपराक्रमाध्यनस्य श्रीमहावीरेण यथानुमनसा-सूत्रार्थोभयचिन्तनेन वचसा-वचनादिना कायन
क्रममर्थो व्याख्याते , तद्यथा-संवेगो मोक्षाभिलाषः १, भकरचनादिना,एवं पालनाराधनयोरपि योगत्रयं वाच्यम्,
निर्वेदः संसाराद्विरक्तता २, धर्मे श्रद्धा धर्मे रुचिः ३ , गुपालयित्वा-परावर्तनादिनाऽभिरक्ष्य तीरयित्वा-अध्य
रुस्तत्वोपदेष्टा , तस्य गुग: ,साधर्मिणः समानधर्मकर्तुश्च येनादिना परिसमाप्य कीर्तयित्वा-गुरोविनयपूर्वकमिदमि
शुश्रूषणा-सेवा ४, बालोचना-गुरोरग्रे पापानां प्रकाशनम् स्थं मयाऽधीतमिति निवेद्य शोधयित्वा-गुरुवदनुभाषणा
५ , निन्दना-आत्मसाक्षिकमात्मनो निन्दा ६, गईणा-अपर दिभिः शुद्ध विधाय आराध्य-उत्सूत्रप्ररूपणादिपरिहारे
लोकानां पुरतः स्वदोषप्रकाशनम् ७, सामायिक-शत्रौ मित्रे गाबाधयित्वा शेष प्राम्यवरम् श्राशयति जिनझिया, उक्त साम्यम् ८, चतुर्विंशतिस्तवो लोगस्सुजोयगरे' इत्यादि चहि-"फासिय जोगतिरणं, पालियंमधिराहियं च एमेंय । तुर्विंशतिजिननामपठनम् ६, चन्दन-द्वादशावर्तयन्वनेन गुरो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org