________________
.५०३) सम्मत्त अभिधानराजेन्द्रः।
सम्मत्तपरवाम इति ॥ ५७ ॥ सेन० ३ उल्ला० । दर्शनसम्यक्त्वयोः कः प्रति- फल इति तत्प्राधान्याश्रयणतो तराश्रुतमिति गाथा. विशेषः१येन द्वयोरप्यतीचाराः, परमार्थतः परस्परं केचन र्थः । अत्र चादानपदनाम्नः सूत्रान्तर्गतत्वा:सूत्रस्पर्शिकनि, सहशा एव दृश्यन्ते, तेन तयोर्यकत्या भेदः प्रसाद्य इति युक्तरेष तत्र व्यापार इति तदुपेक्ष्य वीतरागश्रुतमाम च प्रश्नः?, अत्रोत्तरम्-दर्शनसम्यक्त्वयाबस्तुगत्याउभेदेऽपिक- तस्य केषाश्चिदेवाभिमतत्वात् ' मध्यग्रहणे आद्यन्तौ गृहीथश्चिनिःशङ्कित्वाद्यभाव एव सम्यक्त्वातिचार उच्यते , तावेव भवत' इति न्यायतो वा द्वयमप्यनारत्याप्रमादथुतशङ्कादिसद्भावस्तु दर्शनातिचार इति व्यक्तं प्रवचनसारो- निक्षपमभिधातुमाह-- द्धारवृत्तौ षष्ठे द्वारे ॥ ३८० ॥ सेन० ३ उल्ला। ....... निक्खेवो अपमाए,चउबिहो दुविहाँउ होइ दबम्मि । सम्मत्तंग-सम्यक्त्वाङ्ग-न । सम्यक्त्वप्रधानस्याङ्गीभूते स
आगम नोआगमतो,नोआगमतो य सो तिविहो ।।५०४॥ म्यक्त्वफलेनैव फलवति, प्रतिः।
जाणगभवियसरीरे, तव्वइरित्ते अमित्तमाईसु । ... सम्मत्तकारण-सम्यक्त्वकारण-त्रि०। सम्यक्त्वं कारणम
भावे अन्नाणअसं-वराईसु होइ नायव्यो । ५०५ ॥ स्येति । सम्यक्त्वजन्ये , पं० सं०१ द्वार ।
निस्खेब्बो असुअम्मि,चउको दुविहाँ य होइ दवम्मि । सम्मत्तकिरिया-सम्यक्त्वक्रिया-स्त्री० । सम्यक्वं-तत्त्व
आगम नोागमतो, नोआगमतो य सो तिविहो।५०६। . श्रद्धानं तदेव जीवव्यापारवाक्रिया सम्यक्त्वस्य क्रिया
जाणगभवियसरीरे, तव्वइरित्ते असो. उ पंचविहो। सम्यक चक्रिया । सम्यग्दर्शने वा सति क्रिया सम्यक्त्वक्रिया । स्था०२ ठा० । उ० । क्रियाभेद, यया सम्यग्यर्शनया.
अंडयबोंडयवालय-वागय तह कीडए चव ।। ५०७ ॥ ग्याः कर्मप्रकृती सप्तसप्ततिसङ्ख्याः बध्नाति सा सम्यक्त्व- 'भावसुधे पुण दुविहं, सम्मसुग्रं चत्र होइ मिच्छसुयं । क्रिया अभिधीयते । सूत्र०२ श्रु०२ अ०।.....
अहियारो सम्मसुए, इहमज्झयणम्मि नायव्यो ।।५०८।। सम्मत्तणाणचरणाणुवाई.-सम्यक्त्वज्ञानचरणानुपातिन्- गाथापञ्चकं प्रायः प्रतीतार्थमेव, नवरम् 'अमित्तमाईसुत्तित्रि०। सम्यक्त्वं-सद्दर्शनं ज्ञान-सद्बोधरूपं चरणम्-आग- अमित्राः-शत्रवः श्रादिशब्दाद्-व्यालादिपरिग्रहस्तेषु योऽमानुसारि क्रियानुष्ठानं सम्यक्त्वं च ज्ञानं चेनि एकवद्भा,
प्रमादः स तद्यतिरिक्तोऽप्रमाद उच्यते, द्रव्यत्वं चास्य तचात्तान्यनुपततीत्येवं शीलः सम्यक्त्वज्ञानचरणानुपाती।। थाविधाप्रमादकार्याप्रसाधकत्वात् द्रव्यविषयत्वाद्वा , भाव .. मोक्षमार्गानुगे . दर्श० ४ तत्व ।
इति-भावे विचार्य अज्ञान-मिथ्याशानमसंवरः-अनिरुजासम्मत्तदंसि(ण)-सम्यक्त्वदर्शिन-त्रि०। सम्यक् तत्त्वं सम्यः | श्रवता, श्रादिशब्दात्-कषायपरिग्रहः, एतेषुप्रक्रमादप्रमादःत्वं तदर्शी । परमार्थदर्शिनि, प्राचा०१ श्रु० २१०६ उ०।
पतजयं प्रति सदा सावधानतारूपी भवति ज्ञातव्यः । तथा
'साउ पंचविधो' त्ति-स इति तत्-तद्व्यतिरिक्रमूत्रं सम्मत्तपज्जव-सस्यक्त्वपर्यव-पुं० । सम्यक्त्वपरिणामविशेष,
तु:-पुनरर्थे पञ्चविधं-पञ्चप्रकारं , पश्चांवधत्वमेवाहशा०१ श्रु०१३ अ. . ... .
अण्डजं-हंसाद्यण्डकेभ्यो यज्जायते यथा कनिपट्टसूत्र, सम्मत्तपरक्कम-सम्यक्त्वपराक्रम-न । सम्यक्त्वे सति ब
पौराडकं ( वोएडज ) यद्वमनितिन्दुकोद्भवं यथा कपाससू“मानगुणैः कर्मशत्रुजयलक्षणः पराक्रमो-बलं यस्मि- "त्रम, बालजं यदूरणकादिकेशोत्पन्नं यथोर्णासूत्रम् ,वाकजं-स- स्तत् सम्यक्त्वपराक्रम् । उत्तराध्ययनानामेकोनत्रिंशेऽध्य
ना तस्यादिवाकेभ्यो यज्जायते यथा सनसूत्रम् ,कीटजं च यहै यने, उत्त०१८-न
तथाविधकीटेभ्यो लालात्मकं प्रभवति यथा पट्टसूत्रम् , तथा शानादीनि मुक्तिमार्गत्वेनानानि संवेगादिमूलानि अकर्म
सम्यक्श्रुतम-अङ्गप्रविष्टादि मिथ्याश्रुतं-कनकसप्तत्यादि, . तावसानानि तानीहोच्यन्ते । अस्याध्ययनस्य, चत्वार्यनु
अधिकारः-प्रकृतं सम्यकश्रुतेन , सुख्ख्यत्ययात्तृतीया ' योगद्वाराणि व्यावर्य नामनिष्पन्ननिक्षेपोऽभिधेयः, सच ना.
सप्तमी , इह-अध्ययने ज्ञातव्यः--अवबोद्धव्यः, तप...मपूर्वक इत्येतनामनिर्देशायाह नियुक्तिकृत्
त्वादस्येति गाथापचकार्थः। ..
. आयाणपएणेयं , सम्मत्तपरक्कमति अज्झयण
.. सम्प्रति गौणतामेवास्य नाम्नो वक्तुमाह--: गुगणं तु अप्पमायं, एगें पुण'वीयरागसुयं ॥ ५०३ ॥ ५ सम्मत्तमप्पमाओ, इहमज्झयणम्मि वलियो जेणं। आदीयत इत्यादानम्-आदिः 'प्रथममित्यर्थः , नचं तेत्प - तम्हेयं अज्झयणं, णायव्वं अप्पमायसुझं ।। ५०६ ।। दं.च-निराकातयाऽर्थगमकत्वेन वाक्यमेवादानपदं तेन , 'सम्मत्तंति-सुव्यत्ययात्सम्यक्त्वे उपलक्षणयाज्ञानादिषु उपचारतश्चेद्द तदभिहितमपि तथोक्नं.' तत आदानपदा- चाप्रमाद उनन्यायेन संबेगादिफलोपदर्शनतः काका तदनुभिहितेन प्रक्रमानान. 'इद' मिति प्रस्तुतं सम्बकावपरा
ठाने प्रत्युद्यमदर्शनेन वा 'इहमज्झयणम्मि' ति दहाध्ययन क्रमम् इति-उत्पप्रदर्शन , उच्यत इति शेषः, 'अध्ययनं' प्रा- वर्णितो येन तस्मादतध्ययन शातव्यम् , अप्रमादश्रुतम्गुक्तनिरुक्तं , वक्ष्यति हि-"इह खलु सम्मत्तपरकमे णाम
| अप्रमादश्रुतनामकमिति गाथार्थः । गतो नामनिष्पन्न निक्षेपः । उज्झयणे परणत्ते"त्ति, गुणैर्हि निर्वृत्तं गौणम्, तुः-श्रव
__सम्मति सूत्रानुगमे सूत्रमुच्चारणीयं, तच्चेदम्-- धारणे गौणमेव, अप्रमाद इत्युपलक्षणत्वादु अप्रमादश्रुतम्,
. एके पुमीतरागश्रुतं , कोऽर्थः?-संवेगादयोऽत्र यर्यन्ते ,
सुयं मे पाउसंवेणं भगवया एवमक्खार्य-शा खलु सम्मत्ततप एव च तत्वतोप्रमाद इति तदभिधायि थुतरूपत्वा- परकमनामज्झयण समणण भगवा महावीरण वप्रमावश्रुतमिति घुबते , अन्ये स्वप्रमादाऽपि वीतरामता- पवेइयं जं सम्म सदहिता पत्तइत्ता रोयइत्ता फामित्ना पाल
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org