________________
संम्मत
गरे- संसारसमुद्रे दुःखार्त - शारीमानसैदु:खैरभिभूतमिस्पर्थः अविशेषतः सामान्येनात्मीयेतर विचाराभायेंत्यर्थः । अनुकम्पाम्-दयां द्विधापि द्रव्यतो भावतश्च द्रश्यतः प्राशुकपिण्डादिदानेन भावतो-मार्गेयोजनया सामर्थ्यतः स्वशक्त्यनुरूपं करोतीति ।
9
(५०२) अभिधान राजेन्द्रः ।
मम तमेव सर्थ, निस्संकं जं जिहि पद्मतं । सुपरिणाम सर्व्व, खाइविसुनियारहिओ ॥ ५६ ॥ मन्यते प्रतिपद्यते तत् निःशङ्कं शङ्कारहितं पि प्रज्ञप्तं यत्तीर्थकरैः प्रतिपादितं शुभपरिणामः सन् साकस्पेनानन्तरोदित समस्त गुगान्तः सर्वे सम मन्यते न तु कितिविधेति भगवत्यविश्वासायोगात् । पुनरपि स एव विशिष्यते किविशिष्टः सन्
।
"
रहितः काङ्क्षा अयोग्यदर्शनप्राह इत्युच्यते श्रादिशब्दा द्विचिकित्सापरिग्रहः विश्रोतका संयमस्वाध्यवसायसलिलस्य विधोतो- गमनमिति ।
तु
उपसंहरन्नाह
"
एवं विपरिणामो, सम्मद्दिट्ठी जिणेहि पन्नत्तो । एसोय भवसमुदं लंघइ थोवेण काले || ६० ॥ एवंविधपरिणाम इत्यमरोशिमादिपरिणामः सम्प ग्रष्टिर्जिनैः : प्रक्षप्त इति प्रकटार्थः । अस्यैव फलमाह एष च भवसमुद्रं पति-प्रतिक्रामति स्तोकेन कालेन प्रासबीजत्वादुत्कृष्टोऽप्यपार्धपुङ्गलपरावर्तान्तःसिद्धि प्राप्तरिति । ( श्रा० । ) [ एवंविधमेव सम्यक्त्वम् इत्येतत्प्रतिपादितम् मउण शब्देोभागे । ] जा जिसम पवजह, ता मा ववहारनिच्छए मुयह। ववहारनयुजो हत्यादीनि वाचक मुक्येनोक्रम् तत्त्वार्थानं सम्यङ्गमं " [ तवाधिगमसूत्रम् १-२ ]
+
(३५) स शमादिलिङ्गमेवेति दर्शयन्नाहतचत्थसद्दद्दार्थ सम्म तम्मि पसममाईया |
1
पढमकसाओ। वसमा -दविक्खया हुंति नियमेण ॥६२॥ तस्यार्थमज्ञानं सम्यक्त्वं तस्मिन्प्रशमादयो ऽनन्तरोदिताः प्रथमकषायोपशमाद्यपेक्षया भवन्ति नियमेन । श्रयमंत्र भावार्थ:- न ह्यनन्तानुबन्धिक्षयोपशमादिमन्तरेण तस्वार्थानं भवति सति तत्क्षयोपशमे तदुदयषयः सकाशादपेक्षयाऽस्य प्रथमादविद्यन्त एवे वितस्यार्थसम्यमित्युक्तम् श्र० । सम्यक्त्वं शुभारमपरिणामरूपमस्मदीयानामप्रत्यक्षं के पियते । अत श्राह सम्यक्त्वं कीदृशं भवति ?, पञ्चेति – पञ्चभिः शमसंवेगनिर्वेदानुकम्पास्तिकरूपेचितम् उपलक्षितं भ
तथ्य
Jain Education International
रस्थं परोक्षमपि सम्यक्त्वं लक्ष्यत इति भावः । ध०२ अधि० । सम्यक्त्वा निव्यवहारमयाभ्यां विचारस्तत्र पथहारनयां मन्यते मिध्यादृडिरानी च सम्ययज्ञानयोः प्र तिपद्यमानको भवति नतु सम्यक्त्वज्ञानसहितः निश्चयनयस्तु ते सभ्य सम्प्रतिपद्यते न तु मिथ्याज्ञानी व आ०म० १ ० । ( क्रेषु
सम्मत
द्रव्येषु मध्ये पर्यायेषु वा सम्यक्त्वमिति 'सामाइय' शब्दे व क्ष्यते । ) सद्दर्शनं तथैवास्य सम्यक्त्वे सति जायते । कर्म० ५ कर्म० । याः प्रथमसम्यक्त्वस्य लाभकाले अन्तरकरणप्रविष्टस्यापस्थिताभ्ययसादस्य सम्यकस्यादिलो भव न्ति ता अनाकारोपयोगे ऽपि भवन्ति । विशे० । ( सम्यक्त्वपालनाद दृष्टान्तीकृतसंप्रतिनृपाण्यान से शब्दस्मिन्नेव भागे उक्तम् । )
मिच्छतं दमिऊ, सम्मम्मि पथि अहिगारों । कायच्यो बुद्धिमया, मरणसमुपाय कालम्मि ||५० प० सम्यकार्य दयादान प्रकीर्तितम् । व्या० अध्या०] "सम्यक्त्वशीलतुवायां भवाब्धिते सुखम्। ते दधानी मुनिम्बु, खीषु कथं युडेत् ॥ १ ॥ " ० २ अधि० ८ क्षण । ( सम्यक्रष्टिमिथ्यादृष्टित्वे दण्डकः ' दिडि' शब्दे चतुर्थभागे २५११ पृष्ठे गतः । ) दर्शन मोह
कर्मयात्पुनः सम्यग्जिनमसीत तस्वं श्रते तदिति । कर्म० ६ कर्म० । पं० सं० । सम्यक्त्वमचलं विधेयम्न तापसादीनां कष्टतपसेविनामष्टमु टिम कार्य इति प्रतिपादनपरे (स्था०) आत स्कन्धस्य चतुर्थेऽध्ययन, स्था० ६ ठा०३ उ० । स० । श्राव० । यथा सिद्धपञ्च। शिकायामनन्त कालच्युतसम्यक्त्वादिविशेपराविशिष्टा वैकस्मिन् समयेोरं शतं यन्त क्तं, तथा च सति ऋषभादयः सर्व्वेऽशेतरशतमनन्तकालच्युतसम्यक्त्वादिविशेषणविशिष्टा एव श्रन्यथापि वा ?, विशिष्ट तापषभदेवस्थानन्त कालच्युतसम्यकृत्यमन्यथा वा ? अनन्तकालच्युतसम्यक्त्वं वेत्तदा ऋषभदेवस्य त्रयोदश भया एव कथं ? पूर्वमपि सम्यक्त्यलाभात्, अन्यथापि येति पश्येदा सिद्धपञ्चाशिकादिचैस कथं संवाद हरवे वेलदा तदा किय गादन्या तीर्थस्वेन या संख्यातकालपत्यादिना था ? विधाविति व्यक्त्या प्रसाद्यमिति प्रश्नः अत्रोत्तरम्एकस्मिन् समयेऽपोरं सिध्यन्तस्यनन्तकाच्युतसम्यक्त्वादिविशेषणविशिष्टा एव सिध्यतीत्यक्षराणि गदि सिद्धपञ्चाशिकारिषु भवन्ति तदा बाहुवलेः पलमाणायुषो ऽपवृतिरिय श्री ऋषभदेवस्यापि सिद्धिराश्चर्यकृश्वन समर्थनीया, एवं तदधिकारे यद्यदसंभषि तत्सर्षमार्य एवान्तर्भावनीयम् ॥ १६३ ॥ सेन० २ उल्ला० । सिदानां ज्ञानदर्शनचारित्रयत्यनन्तानि प्रोक्रानि तरकध घटते तेषां पृथक् पृथगेकैकसद्भावात् तयक्त्या प्रसाद्यमिति प्रश्नः ?, अत्रोत्तरम् - ज्ञानादीनां चतुराणं तदाचरणकर्मपुइलानामनन्तानां ज्ञयातेषामप्यानमभ्यं घटत एव यदुक्तम्"ज्ञानादयस्तु भाषाः प्राणमुलोऽपि जीवति स तैर्हि तस्मात्तजीवत्वं नित्यं सर्व्वस्य जीवस्य ॥ १ ॥ श्रमन्तं केवलज्ञानं ज्ञानावरणसङ्गयात् । अदर्श चापि दर्शमावरणक्षयात् ॥ २ ॥ शायिके शुद्धसम्यय- पारिजे मोहनिग्रहात् । अनन्तसुखायै च बेद्यविश्वक्षयात् क्रमात् ॥ ३ ॥ श्रायुषः क्षीणभावत्वात्, सिद्धानामक्षया स्थितिः । नामगोत्रक्षयादेवाऽनन्ताऽमृर्त्ताऽवगाहना ॥ ४ ॥ "
For Private & Personal Use Only
www.jainelibrary.org