________________
सम्मर्दसण
मोहविवज्जुकोसो, मोहो सेसो उ भइयच्चो ॥ ६६ ॥ मोहोर- मोदी यांची नियमा युर्वर्जत्वात् शेषाणां कर्मणामुत्कृष्टा स्थितिर्भवति, मोह· विवर्ज ज्ञानावरणीयादेक-रटायां स्थित मोदो-मोहनीय शेषाध प्रकृतयो भाविकताः कदाचिदुपस्थितिका भवन्ति कदाचित्रेति भावः तत्र सर्वेषां कर्मामुपस्थिती वर्त्तमानः प्रबलमोहाऽऽच्छादितत्वान्न किमपि सम्यग्दर्शनं लभने उवि पगडी उकोसडिईए उयमाणो उन लमति सम्म मोटाउक तु सप्तानामायुर्वज नामभ्यन्तरकोटी कोट्या वर्त्तमानाः ।
(kok) अभिधानराजेन्द्रः ।
तथा चाह-
अंतिमकोडाकोडी ऍ होइ सम्वासि कम्मपगडी | पलियामसंखभागे, खीणे सेसे इवइ गंठी ॥६८॥ आयुर्वजानां सर्वासां कम्मैप्रकृतीनामन्तिमायां कोटीकोट स्थितायां तथापि पत्योपमस्यासंख्येयतमे भागे शे स्थितिदलिके सति सम्यग्दर्शनलाभो भवति, केवलं तदानीं सम्यग्दर्शनलाभान्तरायात्ततः कर्कशघनरूढगुपिलवकग्रन्थिरिव दुर्भेदो घनरागद्वेषपरिणामरूपों ग्रन्थिर्भवति । नतस्तस्मिन् भिन्ने प्रतिपत्तव्यं तस्य च भेदः करणवशात् । अथ करणवव्यतामाह-
तिविहं च होड करणं, अहायवचं तु भव्यभव्वायं । भविया इमे अन्ने, अपुव्वकरणा नियत्ती य ॥६६॥ कर नाम परिणाम विशेषस्तस्त्रिविधं त्रिकारं भवति । तद्यथा- प्रथमं यथाप्रवृत्ताख्यं भव्यानाम्, अभव्यानां च साधारणम् । यानां पुनरंग द्वे अन्ये करणे अपूर्वकरणम निवृत्तिश्वानिवृत्तिकरं च ।
सांप्रतमेतेषामेव त्र्याणां करणानां कालविभागमाहजा गंठी तप्पदर्म, गंठीसमतित्थतो भवे वीयं । अनिपट्टी करणं पुरा सम्मतपुरखडे जीवे ॥१००॥ पाव प्रस्तावत् प्रथमं यथाप्रायं सम निकामता भिम्दनस्येत्यर्थः पुनरपूर्वकरणम् अनतिक
"
Jain Education International
ततस्तमेव तं तत्कृतः शेषकरयोरपि । दृष्टान्तानभिधित्सु द्वीरगाथामाहनदिपहजरवरथजले पिपलिया पुरिसकोइया सम्म हंस लंभे, एते अट्ठ उ उदाहरणा ॥१०१॥ करण्यात्सम्यग्दर्शनला पतान्यायुदाहरणानि तथ 'थानाद' ति गिरिनदाहरणं पंतः ज्वरोदा हरणं वस्त्रोदाहरणं जलोदाहरणं पिपीलिकोदाहरणं पुरुपोदार कोद्रयोदाहरणम् ।
-
तत्र प्रथमतो गिरिसरित्प्रस्तरोदाहरणं भावयतिगिरिसरियपरथरे हैं, आहरणं दोइ पढमए करणे ।
सम्महंसण
एवमणाभोगियकरण - सिद्धितो खवण जा गंठी ॥। १०२ ।। गिरिसरित्स्तरैरुदाहरणं दृशः प्रथमे यधात्रवृत्ताये करणे भवति, तच्चैवम्-यथा गिरिसरित्प्रस्तरा-गिरिसलागतो घोलनादिना चित के चित्वा पदमनाभोगकरसिद्धि था भावनः सुधया अपि कर्मस्थितस्तावत् पयायत् प्रथिरिति । अथानिवृत्तिकरणं सम्यते भयतीत्युक्तम्, तत्सम्पत्वं कथं लभते ?, उच्यते उपपेशतः स्वयं वा ।
तथा चात्र पथदृष्टान्तः
उनसे सयं वा, नट्टपहो कोइ मग्गमोतरति । जरितो व ओस पडसह कोई विगा तेहिं ॥ १०३ ॥
3
पथः कोऽपि पुरुष उपदेशेनाभ्यं दृष्ट्वा तस्योपदेशन मार्गमयतरति कश्विन्मार्गानुसारी तथा स्वयमेयोदापो
पुरस्कृत जीवेसकृत्वाभियर्थः अथ यावत् प्रधिस्तावनिर्गुणस्य सतः कथं कर्मशराशेः क्षपणम् ? उच्यते गिरिसरित्प्रस्तरष्टान्तात् ।
कृत्वा, एवमिहापि सम्यग्दर्शनमाचार्यादीनामुपदेशतो लभते । कश्चित् स्वयमेव जातिस्मरणादिना अत्रैव ज्वरहष्टान्तमाह-ज्यरितोऽपि कश्चिदोषधेः प्रगुणति-प्रगुणीभवति कश्चित्पुनस्तैषधैर्विना एवमेव । एवमत्रापि कस्यचिद्दर्शनमोह श्राचार्याद्युपदेशतोऽपगच्छति, कस्यचित्पुनरेवमेव मार्गानुसारितया तत्त्वपर्यालोचनतः । इह ज्वरस्थानीयो दर्शनमोहः श्रीस्थानीय श्राचार्याद्युपदेशः हर यस्तस्प्रथमत या सामिकसम्पत्वहरुपजायते सोऽपूर्वरा मिष्यालि त्रिधा करोति तथा मिध्यात्वम् सम्यग्मिथ्यात्वम्, सम्यक्त्वं च ।
अथ वस्त्रदृष्टान्तं जलदृष्टान्तं वाहमहलदरसुद्धसुद्ध, जह वत्थं होइ किंचि सलिलं च । एसेव व दितो, दंसणमोहम्म तिविहम्मि ॥ १०४ ॥ यथा किंचि सलिलेया मलिने भवति किंचिद दरमीडिशुद्धं किंचित् शुद्धम् एष एव दृष्टान्त दर्शनमां भीयः तद्ध्यपूर्वकर स्वशाि सम्यक्त्वरूपं किंचिदीपठितं सम्परिमध्यात्वरूपं किंचि तथैव मलिनं मिथ्यात्वरूपं स्थितमिति भावः ।
,
,
अवाद कथमभय्यास्तस्मिन् पथि देशेऽवतिष्ठन्ते कथं वा ततः प्रतिपतन्ति भव्या वा कथं ग्रन्थि विभिद्य ततः परतो गच्छन्ति उच्यते । पिपीलिका दृष्टान्तात् तमेवाह
1
अभावेण पसरिया, अपुव्यकरणेण खाणुमारूढा . चिति तत्थ का पिवलिया काइ उति ।। १०५ ।। पश्चोरुहगडा खाणु, भातो चिट्ठन्ति तत्थ एवावि । पक्खविहू तो पिवी-लियाउ उति उ सपक्खा । १०६ । कामिपिपीलिका यथाभावेन अनाभोगतः प्रसरिताविलाय इतस्ततो गन्तुं प्रवृत्ताः काश्मिरपूर्वकरणेन स्यामारुदास्तासामपि मध्ये कति स्थाने चैव तिष्ठन्ति याः पक्षविहीना । काश्चित्संजातपक्षास्तत उड़पन्ते-माकाशेन गच्छन्ति । उत्तरार्द्धग्यैव व्याख्याना मनन्तरगाथा 'पश्चोरुहट्टा' इत्यादि काश्वित्पक्षविहीनाः
For Private & Personal Use Only
www.jainelibrary.org