________________
सम्मत्त अभिधानराजेन्द्रः।
सम्मत्त क्षयलभ्यमपि केवलज्ञानं कषायक्षये लभ्यत इत्यभिधीयते । भवति । सम्यक्त्वे सति व्रतानि कदाचिद्भवन्ति , कदापाह-"केवलियनाणलंभो नक्षत्थनए कसायाणं" यथा चिन्नेति भाव इति गाथार्थः॥४॥ वा मिथ्यात्वक्षयोपशमलभ्यमपि सम्यक्त्वमनन्तानुबन्धि
(३३) भजनाकारणमेवाहरूपचारित्रमोहनीयोदये न लभ्यत इत्यभिधीयते । पाह न-"पढमिल्लुयाण उदए, नियमा संजोयणा कसायाण ।
जं सा अहिगयरामो,कम्मखभोवसमभोण य तमो वि। मम्मइसणभं, भवसिद्धिया विन लहंति ॥१॥" मनु होइ परिणामभेया , लहुं ति तम्हाई भयथा ॥ ५ ॥ वैयावृत्त्यनियमस्य तपोभेवत्वेन चारित्रांशरूपत्वात् सभ्य
यद्-यस्मारकारणात्सा व्रतप्रतिपत्तिः अधिकतरात् सम्यत्वसमाव चावश्यंभावित्वादविरतसम्यग्राष्टिगुणस्थानका
क्त्वप्राप्तिनिमित्तभूतकर्मक्षयोपशमापेक्षया समगलतरातभावः प्राप्नोतीति । नैवम् , वैयावृश्यनियमपचारित्रस्या
कर्मक्षयोपशमतः चारित्रमोहनीयकर्मक्षयोपशमानवति, ननु स्पतमत्वेनाचारित्रतया विवक्षितत्वात् । यथा संमूर्छनजाना सम्यक्त्वलाभावसर पचासौ कुतो न भवतीस्याह-बमहामात्रसदाये.ऽपि विशिष्टसंज्ञाया अभावावसंहित्यमि- नैव । । तको वि ति-तकोऽपि सोऽपि यदेव सम्यपम् । विरतत्वं हि महानताणुव्रताविरूपानपचारित्रस- पत्वप्रतिपत्तिबेतुः कर्मक्षयोपशमो भवति मतदेष प्रतशाष पवेष्यते । यतोन कार्षापणमात्रधनेन धनवान् , एक
प्रतिपत्तिहेतुभूतस्तदधिकतरोऽपीत्यपिशवार्थः । अम्ये तुगधेन वा गोमानिति । ननु सम्यक्त्वे सति शुश्रूषादयो
'तो उ' इति पठन्ति , तत्र ध्याच्या-- च-नैव तक: भवम्तीति न युक्तं व्यभिचारित्वात् । तथाहि-उपशान्तमो- पुनर्भवति जायते । कुतः पुनरेवमित्याह-परिणामभेदाहादीनां सम्यक्त्यसद्भावेऽपि न शुश्रूषादयो भवन्ति, सक- तथा भव्यत्वहेतुकात्माभ्यवसायविशेषाद्विशिष्टतरपरिणामनविकल्पकल्लोलमालाधिकलत्येन मिस्तरामहामकराकरा- निबन्धनत्वात्तस्येति भावः 'लहुंति ' ति-लयिति शीकारबातमन्तःकरणस्येति । अत्रोच्यते-यद्यपि शुश्रूषादय
घ्रमेव । सम्यक्त्वनिवन्धनक्षयोपशमानन्तरमेवेत्यर्थः । उपशान्तमोहादीनां साक्षान्न भवन्ति , कृतकृस्यत्वादिति,
तस्मात्-ततः कारणादिह व्रतप्रतिपत्तौ भजना-विकल्पना । तथापि फलतो भवन्ति, तद्भावस्य तत्फलवादिति कुतो शुश्रूषादिषु पुनर्नियमः , इयमत्र भावना-यपपि प्रन्थिभेव्यभिचारः ? श्रावकधर्माधिकाराद्वा, यच्छापकावस्थायां दादेव सम्यक्त्वमुदेति , तत्र च व्रतप्रतिपत्तिमेवोपादेयतसम्यक्त्वं तदाश्रित्य शुश्रूषादयस्तु भयन्ति दमित्यभिहि- रामध्यषस्थति , तथापि यावत्या कर्मस्थितौ सत्या तमतो न दोष इति गाथार्थः ॥३॥
सम्यक्त्यलाभो भवति , न तावत्यामेव प्रतप्रतिपत्तिरपि शुश्रूषादयस्तु भवन्तीत्युक्तम् , अथ तानेबाह
तस्वतो भवतीति गाथार्थः। सुस्मूस धम्मराउ, गुरुदेवाणं जहासमाहीए ।
इदमेवाहवयावच्चे णियमो, वयपडिवत्तीए (इ) भयणा उ ॥४॥ सम्मापलियपुत्तेऽ-वगए कम्माण भावाभो होति । व्याख्या-श्रोतुमिच्छा शुश्रूषा । इस्वत्वं तु प्राकृतशैलीव
बयपभितीणि भवणव-तरंडतुलाणि णियमेण ॥६॥ शात् । सद्रोधावन्ध्यनियन्धनधर्मशालश्रवणयाम्छेत्यर्थः । सा च बैदामयादिगुणवत्तरणनरकिन्नरगानश्रयणगगावप्यधि
'सम्म ' ति-सूचनात्सूत्रमिति न्यायात् सम्यक्त्यलकतमा सम्यकन्ये सति भवति । यदाह-" यूनी वैदग्भ्यवतः,
ग्धाइनन्तरं पल्यापमानामागमप्रसिद्धानां कालपरिमाणषिकाम्तायुक्तस्य कामिनोऽपि रढम् । किमरगयभ्रषणा-दधि
शेषलक्षणानां पृथक्त्वं द्विप्रभृतिनवान्तसंख्यालक्षणं पल्योको धर्मश्रुती रागः ॥१॥" तथा धर्मः श्रुतचारित्र
पमपृथकत्वं तस्मिन् । अपगते-अपेते घेदित स्यर्थः । लक्षणः । तत्र ध्रुतधर्मरागस्य शुश्रूषापरेनबोलत्याविह केषां पल्योपमपृथक्त्वमित्याह-कर्मणां ज्ञानाबरणादीनाम्। धर्मगगश्चारित्रधर्मरागोऽभिप्रेतः । स च कर्मदो
यह च कर्मस्थितेरिति वाच्ये स्थितेः-स्थितिमतां चाभेपानदकरणऽपि कान्तारातीतदुर्गतबुभुक्षाक्षामकुक्षित्रा- दविवक्षया कर्मणामित्युक्तम् । यतो मोहनीयादिकर्मणां यणघृतपूर्णभोजनाभिलाषादप्यतिरिक्तोऽत्र भवति । तथा सागरोपमकोटीकाटीसातत्यादिकायाःस्थितेमध्यात्कोटीको. गुरवो धर्मोपदेशका प्राचार्यादयः, देवाश्चाराध्यतमा ट्यादिकां स्थिति यथाप्रवृत्तिकरणेन क्षपयति तावद्यावदेअर्हन्ता गुरुदेवास्तेषाम् । इह च गुरुपदस्य पूर्व
का पल्योपमासंख्येयभागोना सागरोपमकोटीकोटीशेषा। निपातो विवक्षया गुरूणां पूज्यतरस्वख्यापनार्थः । न हि ततो प्रन्थिभेदेन सम्यक्त्वं लभते। ततः शेषकर्मस्थितेः पल्यासहुरूपदेशं बिना सर्वविद्देवाधिगम इति भावः । यथासमा- पमपृथक्त्वे क्षपिते सत्यणुक्तानि लभत इत्यागममुद्रा । ततः धि-यथासमाधानानतिक्रमेण । इह चाव्ययीभावसमासादपि किमित्याह-भावतः परमार्थवृत्तिमाश्रित्य , द्रव्यतः पुनरतृतीयाया अलोपः प्राकृतत्वात् , असमासाद्वा । व्यावृत्तस्य तिदीर्घतरायामपि कर्मस्थितौ महावतान्यापि भवन्ति । तभायः कर्म वा वैयावृत्यं तस्मिन् तत्प्रतिपत्तिविश्रामणाभ्य- दुनम्-'सबजियाणं जम्हा , सुत्ते गेविजगेसु उववाओ। नादौ । नियमोऽवश्यंकर्तव्यताङ्गीकारः । स च सम्यक्त्वे | भणिो जिणेहि सो न य , लिंग मोनुं जो भणियं ॥१॥ सति भवतीति प्रक्रमः । एतेषां च शुश्रूषादीनां यथोत्तरं हे- जे दंसणवावरणा, लिंगग्गहणं करिति मामने । तेसि पि तुफलभावोऽवसेयः । अथ यथा शुश्रूषादयोऽत्र भवन्ति, त- य उवधाओ , उकोसो जाव गेविज्जा ॥२॥" 'होति तिथा कि बतान्यपि भवन्तीत्याशक्याह-वतानाम्-अणुवता- | भवन्ति-जायन्ते । कानीत्याह-वृतप्रभृतीन्यणुव्रतादीनि । दीनां प्रतिपत्तिरङ्गीकरणं व्रतप्रतिपत्तिः। तुशब्दस्य पुनरर्थ- स्वरूपतः किंविधानि तानिस्याह-भवार्णवतरण्डतुल्यानिस्येह सम्बन्धात्तस्यां बतप्रतिपत्तौ तु पुनर्भजना-विकल्पना संसारसागरोत्तरणद्रोणादिकल्पानि । नियमेनावश्यंभावेन ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org