________________
सम्मत्त
तथाहि--योगशास्त्र वृत्ती
" अनाद्यनन्तसंसारा-ऽऽवर्तवर्तिषु देहिषु । ज्ञानदृष्टयावृतिवेदनीयान्तरायकर्मणाम् ॥ १ ॥ सागरोपमकोटीनां कोटयत्रिशत्परा स्थितिः । विशतिगोत्रनाम्नोध, मोहनीयस्य सहति ॥ २ ॥ ततो गरि घोसमाम्वायतः वयम् । एकाधिकोष्ठिकोटयूना, प्रत्येकं क्षीयते स्थितिः ॥ ३ ॥ शेषाधिकोटिकोटयन्तः स्थितौ सकलनन्मिनः । Sheeraवृत्तिकरणान्धिदेशं समिति ॥ ४ ॥ रागद्वेषपरीणामो दुदा प्रधिरुच्यते ।
roat तर, काष्ठात्रेरिव सर्वदा ॥ ६ ॥ अन्थिदेश तु संप्राप्ता, रागादिप्रेरिताः पुनः । उत्कृष्ठबन्धयोग्याः स्यु- धतुर्मतिजुषोऽपि च ॥ ६ ॥ युग्मम्तेषां मध्ये तु ये भव्याः, भाषिभद्राः शरीरिणः । आविष्कृत्य परे वीर्य-मपूर ते ॥ ७ ॥ अतिक्रामन्ति सहसा, तं प्रन्थि दुरतिक्रमम् । अतिशान्तमहाऽध्यानो, पट्टभूमिमियाच्यगाः ॥ ५ ॥ अथानिवृत्तिकरणा इतरकरणे कृते । मिलिं कुदनी पद्मतः॥६॥ अन्तर्मुहसिकं सम्यग्दर्शनं प्राप्नुवन्ति यत् । निसर्गहेतुकमिदं सम्यग्श्रद्धानमुच्यते ॥ १० ॥ गुरूपदेशमालय, सर्वेषामपि देहिनाम् । यत्तु सम्यकत्यानं तत्स्यादधिगमं परम् ॥ ११ ॥ यमराजपा बीज परियो
तुप तादीनां समुदीरितम् ॥ १२ ॥ लाभ्यं हि चरण्ज्ञान- विमुक्तमपि दर्शनम् । म पुनर्ज्ञानचारित्रे, मिध्यात्यते ॥ १३ ॥ मारिनोऽपि भूपते। सम्यग्दर्शनमहात्म्यात्यते ॥ १४॥
इति अत्राद-मिथ्यात्यमोहनीय कर्मक्षयोपशमादेरिति कथमुच्यते निसर्गादधिगमाडा सजायत इति एव शयापशमादिति न दोषः उच "ऊरदेशवादयोपयमिष्य स्लाइप, उपसमसम्मै लद्दर जीवो ॥ १ ॥ जीवादीएमधिगमों, मिच्छत्सस्स नावसमभाषे । श्रधिगमसम्म जीवा, पाव विसुद्ध परिणामो " ॥ २ ॥ इति । कृतं प्रसङ्गेनेति । ०२ अधि० पं० स० । ० म० ।
(2) समनरक पृधिव्यामि गमनागमने निविशेआगम पि निसिद्धं चरिमा उ प जं तिरिक्खे | सुरनारगासम्म दिडी जं यन्ति मधु ।। ४२१ ।। बरमाया :-- सप्तमपृथिव्या न केवलं गमनमपित्वा गमनमपि गृहीतसम्यक्त्वस्यागमे निषिद्धम्, यतस्तस्या उद्धृत्य सर्वोउपागच्छति सिमेन मनुष्येषु "सचममदिरा ते
पायान व पाचे मास्" इति वचनादिति मुरारकाका सम्यक्त्वसहिता यस्मान्मनुष्येष्वेवायान्ति
( ४६६ ) अभिधान राजेन्द्र । ।
9
Jain Education International
सामथ्र्यचिसप्तमपृथ्वीनारकामिष्यति पातिगाचार्थः । विशे० घ० ।
(३२) सम्यक्त्वादिभावरूपसम्यक्त्वं तावत् स्वरूपतः फलतःश्च निरूपयन्नाहततश्वसहा सम्मतमसम्महो एवम्मि । मिच्छत्तखओवसमा, सुस्वस्साई उ होति दर्द || ३ | व्याख्या - तत्त्वार्थानां सर्वविदुपदिष्टतया पारमार्थिकाना श्रीवादिपदार्थानां श्रद्धानमेतदेवमेवेतिप्रत्ययः । तस्येन पा भावतोऽथनां श्रद्धानं तस्वार्थश्रद्धानम् किमित्याहसम्यगिति सा निपातः समचतीति वा सम्पर्क तद्भायः सम्यपत्यमित्यस्य स्वरूपमभिहितम् । अथास्यैव दोषविशेषनिवृत्तिरूपे फलमाह- अथवा तस्यार्थानं निडवानामप्यस्तीति तेषामपि सम्यक्त्वं स्यादित्याशया -असदुद्मो ऽशोभनाभिनिवेश आशयच नयाधितार्थ पक्षपात इत्यन' यथोद्धानविरुद्धत्वात्सहस्व भवतीति गम्यते । एतस्मिन्नन्तरमितिलचणसम्पर सति । ततो नियानां कथं तदिति । अथ कस्मादयमिह सति न भवतीत्याह- मिथ्यात्वस्यं मिथ्यात्वमोहनीय कर्मदलिकस्य येोदीर्णस्य विनाशेन सहोपरामो विपाकोदयपेक्षया विष्कति माषोपमस्तस्मादेताः । उपास्यादुपशमाचेत्यपि यमिध्यात्वादयो समूहहेतुः । मिथ्यात्याकर्मोदयश्च सभ्यक्त्वे सति नास्तीत्य सद्ग्रहाभाषोऽति भावः । के पुनरिह सति गुणा भवन्तीत्याशुभूपादयो धर्मशास्त्रवच्छाप्रभृतयो वच्यमाणाः । तुशब्दः पुनः शब्दार्थः । भवन्ति जायन्ते । मिध्यात्वतोपमादेरखानेनापि सम्यक्त्यस्य फलमभिहितम्। न मिध्यात्वोदयेऽपि से समय
9
सम्मत
9
वाइ-दमा सम्यत्थमभियत इति भाषः । अतिशायितां च तेषां दर्शयिष्यामः । नदु तश्वार्थश्रद्धानं सम्यक्त्वमित्युक्तम् श्रद्धानं च तथेति प्रत्ययः I स च मानसोऽभिलाषः । न चायमपर्याप्तकाद्यवस्थायामिष्यते । स तु त स्पामभी पदसागरोपमायाः सापयति[[तकालरूपायाथ तस्योषस्थित प्रतिपादनादिति कथं नागमविरोधः पत्रोष्यते तस्वार्थानं
त्यस्य कार्य सम्यक्त्वे तु मिध्यात्यक्षयोपशमादिम्यो रुचिरूप श्रात्मपरिणामविशेषः । श्राह ब-" से य समत्ते पत्थसम्मत्तमोहणीय कम्मा रणुवे योयस मखयसमुत्थे पसमसंबेगाइलिंगे सुद्दे आयपरिणामे पसते"। अत एवाममस्कानां सिद्धादीनां तविष्यते । इह च सम्यक्त्वे सत्येव यथोक्तं श्रजानं भवति, यथोक्तश्रद्धाने व सति सम्यक्त्वं भवसम्स्यावश्यमानाय का
में कारयोपचारं इत्यतस्वति नतु मिथ्यात्योदयजन्यत्वेनासद्द्महस्य सम्यकांत पशमायुक्लो सद्ग्रद्दाभावः, शुश्रूषादिगुणानां तु ज्ञानचारित्रांशरूपत्वेनानावरणीय चारमाही
For Private & Personal Use Only
पापथमम्पत्यानयत्सङ्गापमा सद्भाव इति । अत्रोच्यते – सम्यक्त्वहे ती मिथ्यात्थक्षयोपशमस्याबसरे ज्ञानावरणानन्तानुबन्धिकवायला विकर्मणामपि पश्यमेव भवतीति
तिते भवन्तम्यभिधीयते यथा केवलज्ञानावरण
www.jainelibrary.org