________________
(४६८) अभिधानराजेन्द्रः।
सम्मत्त मक्षयोपशमादेरिदं भवति, कथमुच्यते निसर्गेण वेत्यादि ?, | आतपशापारसमस्तजनक्षये सुतरामेव शुद्ध भवति एवमी उच्यते-स एव क्षयोपशमादिनिसर्गाधिगमजम्मेति न दोषः । पचारिकसम्यक्त्वरूपाये शुद्धपुङ्गलास्तत्परिक्षयापारमार्थिउक्तं च-'ऊसरदेस दहि-लयं च विज्झाइ वणदवी पप्प । इय | करुचिरूपं सम्यग्दर्शनमपि सुतरा निर्मल भवति। मिच्छरस अणुदए,उपसमसम्म लहइ जीवो ॥१॥ जीवादी
अपरमपि दृष्टान्तमाहमधिगमो, मिच्छसस्स तु खोवसमभागे। अधिगमसम्म जीवो, पावर विसुद्धरिणामो ॥२॥” इति । अलं प्रसनेनेति ।
सेसनाणावगमे, सुद्धयरं केवलं जहा नाणं । इद्द भवोदधौ दुष्प्रापां सम्यक्त्वादिभावरत्नावाप्तिं विज्ञा- तह खाइयसम्मत्तं, खोवसमसम्मविगमम्मि॥१३२२॥ थापलब्धजिनप्रवचनसारेण भाबकेण नितरामप्रमादपरेणा
यथह शेषस्य क्षायोपशामिकस्य मत्यादिशानचतुपयस्या. तिचारपरिहारवता भवितव्यमित्यस्यार्थस्योक्तस्यैव विशे
पगमेऽप्यन्यत् क्षायिक शुद्धतरं केबलझानलक्षणं ज्ञानान्तरं पख्यापनायानुक्तशेषस्य चाभिधानायेदमाह ग्रन्थकार:- प.
मादुरस्ति न पुनरज्ञा भवति जीवः तद्वत् क्षायोपशमिकसम्बवातिचारविशुद्ध' मित्यादि सूत्रम् , इंदं च सम्यक्त्वं प्राग्
कवधिगमेऽप्यपरं विशुदतरं क्षायिकं सम्यग्दर्शनान्तरमुपनिरूपितशङ्कादिपञ्चातिचारविशुद्ध मनुपालनीयमिति शेषः ।
जायते, नत्वदर्शनीभवति जीवः । आव० ६ ० । श्रा० चू० । ति। (२८) क्षीणदर्शनोऽपि सम्यग्दृष्टिः। प्रेरकः प्राह
(२६)ननु कथं पुनः क्षायिक सम्यक्त्वं विशुजतरं,क्षायोपशु
मिकं त्वषिशुद्धमिस्याहखीणम्मि दसणतिए, कि होइ तो ति दंसणाईओ। भन्मइ सम्मद्दिट्ठी, सम्मत्तखए को सम्मं ॥१३१८॥
निव्वलियमयणकोद्दव-भत्तं तिल्लाइ मीसियं मदए। ननु मिथ्यात्वादिकदर्शनत्रिके क्षीणे किं तकोऽसौ क्षपक
न त सोऽवाओनिव्वलि-यमीसमयकोदवचाए।।१३२३॥ स्प्रिदर्शनातीतो भवति ?,न मिथ्याधिः,मिथ्यात्वस्य क्षीण- तह सुद्धमिच्छसम्म-त्त पुग्गलामिच्छमीसिया मिच्छ । त्वात् । न मिश्रः सम्यगमिथ्यादृष्टिः सम्यग्मिथ्यात्वाभावा
होज परिणामअोवा,सोऽवाओ खाइए नत्थि।।१३२४॥ न च सम्यग्दृष्टिः सम्यक्त्वासत्त्वादित्येवं प्राप्नोति? इत्यर्थः। प्राचार्य श्राह-भरायतेऽत्रोत्तरम्-दर्शनत्रिके क्षीणे विशुद्धस- इह निर्वलिता-निजीकृताः शोधिता ये मदनकोद्रयास्तम्यग्दृष्टिः भवत्यसो। पुनरपि परः प्राह-ननक्तं मया सभ्य- निर्वृत्तं यद्भक्कमोदनस्तत्तैलादिविरुद्धद्रव्यमिश्रितं भुज्यमानं क्त्वक्षये सति कुतोऽयं सम्यग्दृष्टिः ? न घटत एवेत्यर्थः । मदयेद्विकियां गमयेदेव भोक्तारम् । न पुनः सोऽपायोऽस्ति सूरिराह--
कसति ? निर्वलितमिश्रमदनकोद्रवत्याग सति । इदमुक्तं भ
वति-यः शोधितान् शुद्धाशुद्धस्वरूपान् वा मदनकोद्रवान्न निव्वलियमयणकोदव-रूवं मिच्छत्तमेव सम्मत् ।
भुडक्ने तस्याक्लस्वरूपो मदनलक्षणोऽपायो न भवत्येव, तथा खीणं न तु जो भावो,सदहणालक्खणो तस्स ।।१३१६॥ तेनैव प्रकारेण शुद्धं च तन्मिथ्यात्वं शुद्धमिथ्यात्वम् अपूसो तस्स विसुद्धयरो, जायइ सम्मत्तपोग्गलक्षणो ।
प्रकरणाध्यवसायेनापनीतमिथ्यात्वभावमित्यर्थः । तदयो
पचारतः सम्यक्त्वं शुद्धमिध्यात्वसम्यक्त्वं तस्य पुराला: दिट्ठि व्व सुबहसुद्ध-ब्भपटलविगमे मणूसस्स ॥१३२०॥
शुद्धमिथ्यात्वसम्यक्त्वपुलाः शाधितमदनकोद्रवस्थानीयाः जह सुद्धजलाणुगयं, वत्थं सुद्धं जलक्खए सुतरं । विरुद्धतैलादिद्रव्यकल्पने मिथ्यात्वेन मिश्रिताः सन्तस्तसम्मत्तसुद्धपोग्गल-परिक्खए दंसणं च ॥ १३२१ ।।
त्क्षण एव मिथ्यात्यं भवति , कुतीर्थिकसंसर्गतद्वचःश्रव
णादिजनितपरिणामाद्वा लिएबहुरसीकृता मिथ्यात्यरूपता हन्त ! यः सम्यकपदार्थश्रद्धानुरूपो जीवस्य भावः-परिणा
प्रतिपद्यन्ते । ततस्तथैव मिथ्याष्ट्रिभूत्वा पुनः संसारनीरमः स एव तावन्मुख्यतः सम्यक्त्वमुच्यते, यस्तु शोधितमि
धिं बंभ्रमीति । स चैवंभूतोऽपायः क्षायिकसम्यक्त्वे नास्ति, ध्यात्वपुद्गलपुञ्जः स तत्वतो मिथ्यात्वमेव केवलं सम्यकत
सर्वामर्थमूलानां शुद्धानामशुद्धानी या मिथ्यात्वपुगलानां क्षस्वश्रद्धानरूपस्य जीवभावस्याशुद्धमिथ्यात्वपुअवदनाधारक
पितत्यनासत्त्वात् । तस्मात् शुद्धतर क्षायिकसम्यक्त्वम्,मली. स्वादुपचारतः सम्यक्त्वमुच्यते । एवं च सति यदाच्छादित
मसं च क्षायोपशमिकम् । अत एतवपमेऽपि क्षायिकसम्यमदनकाद्रवरूपं मिथ्यात्वमेव सदुपचारतः सम्यक्त्वं प्रसि
क्यभावान्नादर्शनी जीवः, किंतु प्रत्युत विशुद्धसम्यग्दर्शद्धम् , तदव तस्य क्षपकस्य शीण न तु यतत्त्वश्रद्धानल
नीति स्थितम् । विशे० । ध०। क्षणो जीवस्य भावः । स च तस्य तत्वश्रद्धानभाय औपचारिकसम्यक्त्वरूप सम्यक्त्वपुद्गलपुछे क्षपिते प्रत्युत विशु- (३०) अथ तस्य चोत्पादे यी गतिनिसर्गः, अधिगमश्चेति । खतरा जायते, यथा श्लक्ष्णशुद्धाऽभ्रपटलविगमे मनुष्यस्य
तांस्तद्भेदाँश्चाहलोचनद्वयरूपा दृष्टिः, स्वच्छाभ्रपटलसहशो हि सम्यक्त्वपु. निसर्गाद्वाऽधिगमतो, जायते तच्च पञ्चधा । द्गलपुक्षः, स च क्षपिताऽभ्रपटलमिव दृष्टेयच्च यायच्च
मिथ्यात्वपरिहाण्यैव , पञ्चलक्षणलक्षितम् ।। २२ ॥ तत्त्वश्रद्धानपरिणामस्य विघातक एव,ततोऽनर्थरूपे तस्मिन् क्षपितऽभ्रपटलविगमे लोचनद्वयीव तत्त्वश्रद्धानपरिणतिनि- निसर्गादधिगमाद्वा तत् सम्यक्त्वं जायते-उत्पद्यते, तत्र मलतरैव भवति । दृष्टान्तान्तरमाह-'जहे' त्यादि । यथा| निसर्गः स्वभावो गुरूपदेशादिनिरपक्ष इति मावः । अधिसुधीतं शुद्धं निर्मलीकृतं जनानुगतं किंचिदाई वस्त्रम् । गमः-गुरुपदेशः यथायस्थितपदार्थपरिच्छेद इति यावत् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org