________________
सम्मत्त अभिधानराजेन्द्रः।
सम्मत्त परिभो पारस परिसाणि परियाो सोहम्मे कप्पे सको एतदनन्तरोदितं जीवाजीवादीह लोके प्रवचने वा श्रधानए. जामो सो परिचायगो तेण अभिभोगेण आभिभोगियो ए- यमेवेदमित्यान्तःकरणतया प्रतिपद्यमानः सम्यग्रष्टिररावणो जायो । पेच्छिय सकं पलाइनो, गहिउं सको बिल- भिधीयते अविपरीतदर्शनादिति तकश्च नियमेनासावश्यग्गो । यो सीसाणि कयाणि । सका वि दो जाया । एवं जाव. म्तया भवनिर्वेदगुणात्-संसारनिर्वेदगुणेन प्रशमादिगुणायाणि सीसाणि घिउम्बा तावडयाणि सका वि सकरूपाणि
श्रयो भवति, उक्तलक्षणानां प्रशमादिगुणानामाधारो भवति । विउम्बा । ताहे नासिउमारखो सकेणाहरो पन्छा ठियो। भवति चेत्थंहाने संसारनिर्वेदगुणस्तस्माध प्रशमादयः प्रएवं रायाभियोगेणं देतो मारमा,कित्तिया एयारिसया तीतमेतदिति। होरितिजे पम्वइस्संति तम्हा वायव्यं । गणाभिमोगेण
(२४) अस्यैव व्यतिरेकमाह-- चरणो रहमुसले मिउत्तो एवं को वि साबगो गणाभियोगेप
विवरीयसदहाणे, मिच्छाभावाउ णस्थि केइ गुणा । भत्तं वाषिजा देतो वि सो नातिचरा धम्म बलाभिभोगो वि एवमेव, देवयाभिभोगेण देतो नाइकमा । जहा-गो
भणभिणिवेसो तु कया-होइ संमत्तहऊ वि ।।८५॥ गिहस्थो साबगो जामो,तेण बाणमंतराणि चिरपरिचियाणि
विपरीतभजाने उक्तलक्षणानां जीवाविपदार्थानाम् अन्यथाभ उज्भियाणि एगा तस्थ पाणमंतरी पमोसमावना गावीर- बामे मिथ्याभाधान सन्ति केचन गुणाः सर्वत्रैव विपर्ययादि. क्सगो पुत्तो तीए वाणमंतरीए गाबीहिं समं प्रवाहरिभो । विभावः,विपरीतश्रजानेऽप्यनभिवेशस्तु एवमेवैतदित्यनध्यताहे बा साहा तजंती-किं ममं उज्झसिनपत्ति । सा- बसायस्तु कदाचित्कमिश्चित्काले यदा कदाचिन्न नियमेनैव बगो भणति-वरि मा ममं धम्मषिराहणा भवउ । सा भणर
भवति-सम्यक्त्वहेतुरपि जायते,सम्यक्त्वकारणमपि यथेन्द्रमम अहि। सो भण-जिएपडिमाणं भवसाणे ठाहिं प्राम
नागावीनामिति । श्रा०। ठामि । तेण ठविया । साहेदारगो गावीत्रो य प्राणीयानो
(२५) पश्चातिचारा:-- परिसा केत्तिया होहिंति तम्हा न दायव्यं। ववाविजंतो ना- सम्मसस्स समणोवासएणं इमे पंच भइमारा जाणिभइचरति । गुरुमिग्गहेण भिक्खूवासगपुत्तो सावगं धूयं |
ब्वा न समायरियब्बा, तं जहा-संका १ कंखा २ वितिमग्गा बाहे तासिन देति सो कवडसहत्तणेण साधू सेयर। तस्स भावतो उवगयं पच्छा साहे। एएण कारणेण पुग्वं
गिच्छा ३ परपासंडपसंसा ४ परपासंडसंथवे ५। दुकमि याणि सम्भायो साधगो। साहू पुच्छा तेहिं कहिय,
__'सम्मत्तस्स समणोवासएणं' इत्यादि सूत्रम् । अस्य व्याताहे विमा धूया । सो सायगो जुयगं घरं करे । अन्नया ख्या-सम्यक्त्यस्य प्राग्निरूपितस्वरूपस्य भमणोपासकेन-- तस्स मायापियरो भत्तं भिक्खुगाण करैति । ताई भणंति श्रावकेण पते वक्ष्यमाणलक्षणाः, अथ या-अभी ये प्रक्रान्ताः मनसि वयाहि । सो गतो भिक्खुपाहि पिज्जाए अभि- पञ्चेति संख्यावाचकः, अतिचारा-मिथ्यात्यमोहनीयकर्मोद. मंतिऊण फल दिनं । ताए घाणमंतरीए अधिटिनो घरं गमओ यादात्मनोऽशुभाः परिणामविशेषा इत्यर्थः । यैः सम्यक्त्वतं सावगधूयं भण-भिक्खुगाण भत्तं देमो । सा नेच्छा, मविचरति सातव्याःशपरिशया,न समाचरितव्याः-नासेव्या वासाणि संयणे य मारखो सजेतुं । साथिया मायरियाणं इति भावार्थः। तथेत्युदाहरणप्रदर्शनार्थः। शव काक्चा गंतुं कहे। तेहिं जोगपडिभेमो दिनो, सो से पाणिपण दि विचिकित्सा परपापण्डप्रंशसा परपाषयसंस्तयश्चेति । श्री सा चाणमंतरी नट्टा । साभाविप्रो जानो पुच्छा, कहं
भाष०६०।०। (शकादयो स्वस्वस्थाने व्याख्याताः।) बत्ति कहिए पडिसेहह । भने भणति-तीए मयणमिजाए
(२६) श्रावकधर्मस्य सम्यक्त्वं मूलम्सो पाविमो तो साभाषितो जामो । भण-अम्मापिउछ
समणोबासगधम्मस्स मूलवत्यु सम्मत्तं ।। लेण मना विवंचितुत्ति किर फासुयं साहूण विधं परिसया केत्तिया मायरिया होति तम्हा परिहरेजा। वित्तिकंता
श्रमणोपासकधर्मस्य किं पुनर्मूलयस्तु इति ?, अघोच्यते रेणं वेज्जा-सोरटुगो सट्ठो उज्जेगिंग बच्चा दुकाले तब
सम्यक्त्वं, तथा चाह प्रन्थकार:--' पयस्से' त्यादि सूत्रम् निपाहि सम तस्स पत्थयणं स्वीणं । भिक्खुगेहि भनाइ-अम्ह
अस्य पुनः श्रमणोपासकधर्मस्य पुनःशब्दोऽवधारणार्थः, -
स्यैव शाक्यादिश्रमणोपासकधर्म सम्यक्त्वाभावात् न मूलपहिं पहाहि पत्थायणं तो तुज्झवि विजिहिति तेण पडिया अन्नया तस्स पोहसरणी जाया । सो चीयरेहि बेढियो तेहिं
वस्तु सम्यत्वं,यसन्स्यस्मिन्नणुव्रतादयो गुणास्तद्वाषभाषित्वेअनुकंपाए सो भट्टारगाणं नमोकारं करेंतो कालगो देखो
नेति यस्तु मूलभूतं द्वारभूतं च तद्वस्तु च मूलवस्तु,तथा चोबेमाणिभो जानो । ओहिणा तश्चनियसरीरं पच्छा ताहे स
कम्-"द्वारं मूलं प्रतिष्ठान-माधारो भाजनं निधिः। द्विषद्क
स्यास्य धर्मस्य, सम्यक्त्वं परिकीर्तितम् ॥१॥" सम्यक्त्वं प्रभूसणेण हत्येण परिवेसेह, सहाणोहावणा मायरियाण मा
शमादिलक्षणम् । उक्तं च "प्रशमसंवेगनिर्वेदानुकम्पास्तिक्यागमणं कहणं च, तेहिं भणियं जाह अग्नहत्थं गेरिहऊण
भिव्यक्तिलक्षणं सम्यक्त्व" मिति (तत्वा० भाष्ये१ अ०२ सू०) भणह-नमो भरहताणं ति बुज्मगुज्मगा रतेहिं गंतूण भणियो
(२७) कथं पुनरिदं भवतीत्यत आह-- संवुद्धो बविता लोगस्स कहे जहा नत्थि एत्थ धम्मो त
तमिसग्गेणं वा, प्रविगमेण वा इमं च सम्मत्तं । महा परिहरेजा । भाष०६०। आप० । वर्श । (२३) अधुना प्रकृतं योजयति
'तमिसग्गेण षा अधिगमेण वे' त्ति सूत्रम् , अस्य व्या
ख्या-तन्मूलवस्तुभूतं सम्यक्त्वं निसर्गेण या अधिगमेनएयमिह सदहतो, सम्महिद्दी तभो भ नियमेण ।
वा भवति इति क्रिया । तत्र निसर्गः--स्वभावः अधिगमस्तु भवणिवेयगुणाभो, पसमाइगुणासमो होति ॥५४॥ यथावस्थितपदार्थपरिच्छेद इति, माह-मिथ्यात्वमोहनीयक
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org