SearchBrowseAboutContactDonate
Page Preview
Page 523
Loading...
Download File
Download File
Page Text
________________ अभिधानराजेन्द्रः। सम्मत्त चते सकलं बराबरमनेनेति बेदा-मागमस्तं वेत्तीति पद- गेणं गणाभिभोगणं बलामिभोगेणं देवयामिभोगेय वित् , सर्वोपदेशवत्तीत्यर्थः । गुरुनिगहेणं वित्तिकंतारणं से भसम्मत्ते पसरथसम्मत्त [२१] न केवलस्य ममैवायमभिप्रायः, सर्वेषामेव तीर्थकरा मोहणीभकम्माणुवेमणोवसमखयसमुत्थे पसमर्सवेगाइपामयमाशय इति दर्शयितुमाह लिंगे सुहे पायपरिणामे पत्ते । जे खन्नु भो! वीरा ते समिया सहिया सयाजया संघडदंसिणो भाभोवरया अहातह लोयं उवेहमाणा पाईणं पड़ी श्रमणामुपासकः श्रमणोपासका धावक इत्यर्थः , श्रमणो पासकः पूर्वमेव प्रादायेव श्रमणोपासको भवन-मिथ्यात्वात् ण दाहिणं उईणं इय सञ्छसि परि (चिए ) चिट्ठिसु , तस्वार्थाश्रद्धानरूपात्प्रतिक्रामति-निवर्तते न तत्रिवृत्तिमात्र. साहिस्सामो नाणं वाराण समियाणं सहियाणं सयाजणा- मत्राभिप्रेतं' किं तर्हि ? तनिवृत्तिद्वारेण सम्यक्त्वं तस्वार्थणं संगडदंसीणं माओवरयाणं अहातहं लोयं समुवेहमा- श्रद्धानरूपम् , उप-सामीप्येन प्रतिपद्यते , सम्यक्त्वमुप संपन्नस्य सतः न 'से' तस्य कल्पते-युज्यते अयप्रकृति णाणं किमत्थि उवाही ?, पासगस्स न विजइ नत्थि त्ति सम्यक्त्वप्रतिपत्तिकालादारभ्य किं न कल्पते अन्यतीथिबेमि । (सू० १४०) कांश्चरकपरिव्राजकभिभौतादीन् अन्यतीर्थिकदैवतानि यदिया उक्तः सम्यग्वादो निरवधं तपश्चारित्रं च,अधुना त- रुद्रविष्णुसुगतादीनि अन्यतीर्थिकपरिहतानि या अहत्' रफलमुच्यते-'जे खलु ' इत्यादि, खलुशब्दो वाक्यालङ्कारे, चैत्यानि वा अईत्प्रतिमालक्षणानि यथा भौतपरिगृहीतानि ये केचनातीतानागतवर्तमानाः 'भो' इत्यामन्त्रण , बीरा:-- वीरभद्रमहाकालादीनि बन्दितुं या नमस्कर्तुं वा। तत्र वन्दकम्मविदारणसहिष्णवः समिताः समितिभिः सहिता शा- नम्-अभिवादन नमःकरयां-प्रणामपूर्वकं प्रशस्तध्वनिभिर्गुणोमादिभिः सदा यताःसत्संयमन संघडदसिणा' त्ति-निरन्त- स्कीर्तनं को दोषः स्यात्?,अन्येषां तद्भक्तानां मिथ्यत्वादिस्थिरदर्शिनः शुभाशुभस्य श्रात्मोपरताः पापकर्मभ्यो यथा रीकरणादिगिति,तथा पूर्वम्-आदावनालप्तेन सता अन्यत्तीतथा अवस्थितं लोकं चतुर्दशरज्ज्वात्मकं कर्मलोकं वो- र्थिकस्तानेवालप्तुं वा संलप्तुं वा , तत्र सकृत् संभाषपेक्षमाणाः--पश्यन्तः सर्वासु प्राच्यादिषु दिक्षु व्यवस्स्थिता णमालापनं पौनःपुन्येन संलपनम् । को दोषः स्यात्ते हि तप्तइत्ययंप्रकाराः 'सत्य' मिति--ऋतं तपः सयमा वा तत्र तरायागालककल्पाः खल्वासनादिक्रियायां नियका भवन्ति परिचित--स्थिरे तस्थुः-स्थितवन्तः , उपलक्षणार्थत्वात् तत्प्रत्ययः कर्मबन्धः, तथा तेन वा प्रणयेन गृहागमनं कुर्युः त्रिकालविषयता, द्रष्टव्या तत्रातीते काले अनन्ता अपि अथ च श्रावकस्य स्वजनः परिजनो वा अगृहीतसमयसारसत्ये तस्थुः , वर्तमाने पञ्चदशसु कर्मभूमिषु सङ्ख्ये- स्तैस्सह संबन्धं यायादित्यादि प्रथमालप्तेन त्वसंभ्रमं लोयास्तिष्ठन्ति अनागते अनन्ता अपि स्थास्यन्ति , तेषां चा- कापवादभयात्कीरशस्त्वमित्यादि वाच्यमिति,तथा तषामन्य. तीतानागतवर्तमानानां सत्यवतां यज्ज्ञानं-योऽभिप्रायस्त- तार्थिकानामशन-घृतपूर्णादि पानं-द्राक्षापानादि खादिम दहं कथयिष्यामि भवतां शृणुत यूयं , किम्भूतानां तेषां ?- त्रपुषफलादि स्वादिम-ककाललबादि दातुं वा अनुप्रदातुं वा. वीराणामित्यादीनि विशेषणानि गतार्थानि । किम्भूतंबा- न कल्पते इति। तत्र सकृत् दानं पुनः पुनरनुप्रदानमिति, किस नमिति चेदाह-किं प्रश्ने अस्ति-विद्यते ?, कोऽसौ ?- र्वथैव न कल्पत इति?, न अन्यथा राजाभियोगेनेति-राजाउपाधिः-कर्मजनितं विशेषणं , तद्यथा--नारकस्तिर्यग्यो- भियोग मुक्त्वा बलाभियोग मुक्त्वा देवताभियोगं नः सुखी दुःखी सुभगो दुर्भगः पर्याप्तकोऽपर्याप्तक इत्या- मुक्त्वा गुरुनिग्रहेण गुरुनिग्रहं मुक्या 'वित्तिकंतारे , दि, पाहोस्विन्न विद्यत इति परमतमाशक्य त ऊचुः त्ति-वृत्तिकान्तारं मुक्या । एतदुक्तं भवति-राजाभिपश्यकस्य--सम्यग्वादादिकमर्थ पूर्वोपात्तं पश्यतीति पश्यः योगादिना ददन्नपि न धर्ममतिकामति इह चोदाहरणास एव पश्य कस्तस्य कर्म जनितीपाधिन विद्यते , इत्येत- नि कहं रायामियोगेण देतो नातिचरति धम्म ' तत्रोदेनुसारणाहमपि ब्रवीमि न खमनीषिकयेति । गतः सूत्रा- दाहरणम् -' हस्थिणापुरे नयरे जिससू राया कत्तिो नुगमः । तद्गतौ च समाप्तश्चतुर्थोद्देशको नयविचारातिदेशा सेट्टी नेगमसहस्सपढमासणिश्रो सावगवनगो एवं कालो त समाप्तं सम्यक्त्वाध्ययनं चतुर्थमिति । आचा०१ ध्रु०४ बच्चइ,तत्थ य परिब्वायगो मासं मासेण खमति तं सव्वलोगो १०४ उ०। ['तए ण से पाणये गाहाचई' इत्यारभ्य पाठः आढह ,कत्तिा नाढाइ । ताहे से सो गेरुओ पोसमावो 'श्राद' शब्दे द्वितीयभागे ११० पृष्ठ गतः।) [पसत्थ छिदागि मग्गइ, अन्नया रायाए निमंतिश्रो पारणए नेच्छा। खित्ते' इत्यादि पाठः 'श्रणुव्वय' शब्द प्रथमभागे ४१७पृष्ठ बहुसो राया निमंता ताहे भगइ-जह नवरं मम कत्तिो गतः।] ['अहाछंद' शब्दे प्रथमभाग ८६५ पृष्ठे यथाछन्दाच- परिवेसा तो नवरं जेममि । राया भणइ एवं करोमि। राया रणसम्यक्त्वफलमुक्तम् ।] समणूसी कत्तियस्स घरं गो। कत्तिओ भणइ संदिसह, (२२] यस्मात् श्रावकधर्मस्य तावत् मूलं सम्यक्त्वं तस्मात् राया भण-गेरुयस्स परिवसेहि। कत्तिश्री भणइन बट्टा तद्गतमेव विधिमभिधातुकाम पाह अहं तुम बिसयवासित्ति करोमि चितेह य-जह पव्वामो हाँ तो तो न एवं भवंतं पच्छाऽणेण परिवेसियं । सो परिवेसिज्जंते तत्थ समणोवासो पुवामेव मिच्छत्ताओं पडिकमइ, अंगुली चालइ। किहते?,पच्छा कत्तिो तेण निब्बेपण पवा मम्मत्तं उवसंपन्जद। (आव०) नन्नत्य रायाभिओ- श्रो। नेगमसहस्सपरिवारो मुणिसुव्वयसमी वारस अंगाणि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy