________________
सम्मत्त
अभिधानराजेन्द्रः। द्रव्यभूनो वा मुक्तिगमनयोग्यत्वात् , कर्मरिपुविदारणसहि- स्वादितं पुनर्मिध्यात्वोदयात्तत्प्रच्यवते तस्यापार्द्धपुद्रलपराष्णुत्वाद्वीर इति, मांसशोणितापचयप्रतिपादनाश्च तदुत्तरे- वर्तेनापि कालेनावश्यं तत्सद्भावात् , म ह्ययं सम्भवोऽपामपि मेदादीनामपचय उक्त एवं द्रष्टव्यः, तद्भावभा- स्ति प्रच्युतस्य सम्यक्त्वस्य पुनरसम्भय एवेति । अथवावित्वात्तेषामिति । किं च-'प्रायाणिज्जे' इत्यादि.स वीरा- निरुद्धन्द्रियोऽपि श्रादानस्रोतो गृद्ध इत्युक्तः, तद्विपर्ययभूर मार्ग प्रतिपन्नः मांसशोणितयोरपनेता मुमुक्षूणामादा- तस्य त्वतिकान्तसुखस्मरणमकुर्वतः श्रागामि च दिव्याङ्गनीयो-ग्राह्य आदेयवचनश्च व्याख्यात इति । कश्चैवम्भूत नाभोगमनभिकाङ्गतो वर्तमानसुखाभियतोऽपि नैव स्यादिइत्याह-'जे धुणइ' इत्यादि, 'ब्रह्मचर्ये' संयमे मदनप- त्यतदर्शयितुमाह- जस्स नत्थि ' इत्यादि, यस्य भोगरित्यागे वोषित्वा यः समुच्छ्य-शरीरकं कर्मोपचयं वा विपाकवेदिनः पूर्वभुक्तानुस्मृतिर्नास्ति नापि पाश्चात्यकालतपश्चरणादिना धुनाति-कृशीकरोति स श्रादानीय इति भोगाभिलाषिता विद्यते तस्य व्याधिचिकित्सारूपान् भोविविधमाख्यातो व्याख्यात इति सम्बन्धः ।
गान् भावयतो मध्ये-वर्तमानकाले कुतो भोगेच्छा (२०)उला अप्रमत्ताः, तद्विधर्मणस्तु प्रमत्तानभिधित्सुराह स्यात् ?, मोहनीयोपशमानव स्यादित्यर्थः। यस्य तु वि. नित्तेहिं पलिच्छिन्नहिं पायाणसोयगदिए बाले, अब्बो
कालविषया भोगेच्छा निवृत्ता स किम्भूतः स्यादित्याह
‘से हु' इत्यादि , 'हुः' यस्मादर्थे , यस्मानिवृत्तभोगाभिच्छिमबंधणे प्रणभिकंतसंजोए तमंसि अवियाणभो मा
लापस्तस्मात्स प्रज्ञानवान्-प्रकृष्ट ज्ञानं प्रज्ञानं-जीवाजीयाए लभो नत्थि त्ति बेमि । (सू० १३८)
वादिपरिच्छेतृ तद्विद्यते यस्यासौ प्रज्ञानवान् , यत एवं नयत्यर्थदेशम्-अर्थक्रियासमर्थमर्थमाविर्भावयन्तीति ने
प्रज्ञानवानत एव बुद्धः-अवगततत्त्वो , यत एवम्भूतोऽत नाणि-चक्षुगदीनीन्द्रियाणि तैः परिच्छिन्नैः-यथावं बि- एवाह- श्रारंभोवरए ' सायद्यानुष्ठानमारम्भस्तस्मादुपषयग्रहणं प्रति निरुद्धः सद्भिरादानीयोऽपि भूत्वोषित्वा रत प्रारम्भोपरतः । एतच्चारम्मोपरमणं शोभनमिति ब्रह्मचर्य पुनाहोदयादादानस्रोतो गृद्धः-श्रादीयते-साब- दर्शयन्नाह- सम्म ' मित्यादि , यदिदं सावद्यारम्भोचानुष्ठानेन स्वीक्रियत इत्यादानं-कर्म संसारबीजभूतं त- परमण सम्यगेतत्-शोभनमेतत् सम्यक्त्वकार्यत्वाद्वा सस्य स्रोतांसि-इन्द्रियविषया मिथ्यात्वाविरतिप्रमादकवाय- म्यक्त्वमेतदित्येवं पश्यत-एवं गृहीत यूयमिति । किमियोगा वा तेषु गृद्धः-अध्युपपन्नः स्यात् , कोऽसौ ?-'बालः' त्यारम्भोपरमण सम्यगिति चेदाह-जण ' इत्यादि , अशः रागद्वेषमहामोहाभिभूतान्तःकरणः । यश्चादानस्रोतो. येन कारणेन सावद्यारम्भप्रवृत्तो बन्धं निगडादिभिः वधं गृद्धः स किम्भूतः स्यादित्याह-'अब्योच्छिन्नबंधणे' इत्या- | कशादिभिः घारं-प्राणसंशयरूपं परितापं-शारीरमादि. अव्यवच्छिन्नं जन्मशतानुवृत्ति बन्धनम-एप्रकारं क- नसं दारुणम्-असह्यमवाप्नोत्यत श्रारम्भोएरमणं सम्यर्म यस्य स तथा, किं च-'श्रणभिकंत' इत्यादि, अनभि- म्भूतं कुर्यात् । किं कृत्वेत्याह--' पलिच्छिन्दि ' इक्रान्तः-अनतिलङ्कितः संयोगो-धनधान्यहिरण्यपुत्रक- त्यादि , परिच्छन्द्य-अपनीय , किं तत् ?-स्रोतःलत्रादिकृतोऽसयमसंयोगो था येनासावनभिक्रान्तसं-| पापापादानं , तच्च बाह्य धनधान्यहिरण्यपुत्रकलत्रादियोगः तस्य चैवम्भूतस्यन्द्रियानुकूल्यरूपे मोहात्मके रूपं हिंसाद्याश्रयद्वारात्मकं वा, चशब्दादान्तरं च रागद्वेवा तमसि वर्तमानस्थात्महित मोक्षोपायं वाऽविजा- षात्मकं विषयपिपासारूपं वेति , किंच-णिकम्मदंसी' मत आझायाः-तीर्थकरोपदेशस्य लाभो नास्तीत्येत- त्यादि , निष्क्रान्तः कर्मणा निष्का-मोक्षः संवरो वा दहं प्रवीमि तीर्थकरवचनोपलब्धसद्भाव इति , यदि घा- तं द्रष्टुं शीलमस्यति निष्कर्मदर्शी, हति-संसारे श्राक्षा-बोधिः सम्यक्त्वम् , अस्तिशब्दश्चार्य निपासनि- मस्र्येषु मध्ये य एव निष्कर्मदर्शी स एव याह्याभ्यन्तकालविषयी, तेनायमर्थः-तरयानभिक्रान्तसंयोगस्य भा
रस्रोतसश्छत्तेति स्यात् । किमभिसन्ध्य स बाह्याभ्यन्तघतमसि वर्तमानस्य घोधिलाभी नासीनास्ति न भावीति । रसंयोगस्य छेत्ता निष्कर्मदर्शी या भवेत् इत्यत आहएतदेवाह
'कम्माण ' इत्यादि , मिथ्यात्वाविरतिप्रमादकपाययोगैः जस्स नत्थि पुरा पच्छा मज्झे तस्स कुप्रो सिया ?, क्रियन्ते-बध्यन्त इति कर्माणि-ज्ञानावरणीयादीनि ते-- से हु पनाणमंते बुद्धे प्रारंभोवरए , संममेयं ति पासह , षां सफलत्वं दृष्ट्वा स वा निष्कर्मदर्शी वेदविद्वा क
मणां फलं दृष्टा तेषां च फलं-ज्ञानावरणीजेण बंधं वहं घोरं परियावं च दारुणं पलिछिदिय चा
यस्य भानावृतिः दर्शनावरणस्य दर्शनाच्छादनं वेदनीहिरगं च सोय, निकम्मदंसी इह मच्चिएहिं, कम्माणं सफलं
यस्य विपाकोदयजनिता बदनेत्यादि, ननु च न सर्वेषां दट्टण तो निजाइ वेयवी । (सू० १३६)
कर्मणां विपाकोदयमिच्छन्ति, प्रदेशानुभवस्यापि सद्भायस्य कस्यचिदविशेषितस्य कर्मादानस्रोतोगृद्धस्य वा- चात् तपसा च क्षयोपपतेरित्यतः कथं कर्मणां सफललस्याव्यवच्छिन्नबन्धनस्यानभिकान्तसंयोगस्य ज्ञानतमसि त्वं?, नैव दापो, नात्र प्रकारकास्य॑मभिप्रेतम् , अपितु द्रवर्तमानस्य पुरा-पूर्वजन्मनि बोधिलाभो नास्ति-स- व्यकान्य, तयास्त्येव, तथाहि--यद्यपि प्रतिबन्धव्यक्ति म्यक्त्वं नासीत् ' पश्चापि ' एष्येऽपि जन्मनि न भावि न विपाकोदयस्तथाप्य टानामपि कर्मणां सामान्येन सोऽ मध्य-मध्यजन्मनि तस्य कुतः स्यात् इति ? , एत- स्त्येवेत्यतः कर्मणां सफलत्वमुपलभ्यते, तस्मात्--कर्मदुक्तं भवति-यस्यैव पूर्व बोधिलामः संवृत्तो भविष्यति णस्तदुपादानादानवाद्वा निश्चयेन याति नियोति-निर्गवा तस्यैव वर्चमानकाले गवति , येन हि सम्यक्त्वमा- | च्छति, तन्न विधत्त इति यावत् , कोऽसौ ?- वेदयिद' वे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org