________________
अभिधानराजेन्द्रः। (१८) पतदेव रष्टान्तदान्तिकगतमर्थ नियुक्तिकारो गाथ- विगिंच मंससोणियं, एस पुरिसे दबिए बीरे, मायाणिजे योपअिघृचुराह
वियाहिए, जे धुणाइ समुस्सयं वसित्ता बंभचेरंसि । जह खलु झुसिरं कहूं, मुचिरं सुकं लहुं डहइ अग्गी ।
(सू० १३७) तह खलु खवंति कम्म, सम्मचरणे ठिया साहू ।।२३४॥
आगषदर्थे, ईश्वत्पीडयेद् अविकृष्टेन तपसा शरीरकमागतार्था । अत्र चानिहपदेन रागनिवृत्ति विधाय द्वेष
पीडयेद्, एतच प्रथमप्रवज्याऽवसरे, तत ऊर्चमधीतागमः निवृर्ति विधित्सुराह-'विगिच कोह' मित्यादि , कारणे
परिणतार्थसद्भावः सन् प्रकर्षेण विकृष्टतपसा पीडयेत्प्रपीऽकारणे वाऽतिराध्यवसायः क्रोधः तं परित्यज, तस्य
उयेत् , पुनरध्यापितान्तवासियर्गः संक्रामितार्थसारः शरीरं च कार्य कम्पनं तत्प्रतिषेधं दर्शयति-अविकम्पमानः ।
तितितुर्मासार्द्धमासक्षपणादिभिः शरीरं निश्चयेन पीडये(१६) किं विगणय्यैतत्कुर्यादित्याह
निष्पीडयेत् , स्यात् -कर्मक्षयार्थ तपोऽनुष्ठीयते । सब इमं निरुद्धाउयं संपेहाए , दुक्खं च जाण अदु आग- पूजालाभख्यात्यर्थेन तपसा न भवत्यतो निरर्थक एकमेस्सं , पुढो फासाई च फासे , लोयं च पास विफंदमा- रीनपीडनोपदेश इत्यतोऽन्यथा व्याख्यायते-कम्मैव कार्मण, जे निव्वुडा पावेहि कम्मेहिं अणियाणा ते वियाहि
णशरीरं वा श्रापीडयेत्प्रपीडयेनिष्पीडयेत् ,अत्रापीपदर्थादिया , तम्हा अतिविजो नो पडिसंजलिञ्जासि त्ति बेमि ।
का प्रकर्षगतिरवसेया, यदिवा-आपीडयेत्कर्म अपूर्वकर
णादिकेषु सम्यग्दृष्ट्यादिषु गुणस्थानकेषु, ततोऽपूर्वकर(सू० १३६)
पानिवृत्तिबादरयोः प्रपीडयेत् , सूक्ष्मसम्परायावस्थायां तु इद-मनुष्यत्वं निरुद्धायुक-मिरुद्धं-परिगलितमायुष्कं निष्पीडयेत् , अथवा-भाषीडनमुपशमश्रेण्यां,प्रपीडनं क्षपकसम्प्रेक्ष्य-पर्यालोच्य क्रोधाविपरित्यागं विदध्यात्, किं च- श्रेण्या, निष्पीडनं तु शैलेश्यवस्थायामिति । किं कृत्वैताकु'बुक्ख' मित्यादि क्रोधादिना दन्दह्यमानस्य यन्मा- र्यादित्याह-'जहिता' इत्यादि, पूर्वः संयोगः पूर्वसंयोगोमसं दुक्खमुत्पद्यते तज्जानीहि, तजनितकर्मविपाका- धनधान्यहिरण्यपुत्रकलाविकृतस्तं स्यावा, यदिवा-पूर्वः पादितं चागामि दुःख सम्प्रेक्ष्य क्रोधादिकं प्रत्याख्यान- असंयमोऽनाविभवाभ्यासात्तेन संयोगः पूर्वसंगोगस्तं त्यपरिक्षया जानीहि, परित्यजेरित्यर्थः, आगामिदुःखस्वरू- क्त्वा 'श्राधीलये 'दित्यादिसम्बन्धः, किं च-हिया' इस्यापमाह-'पुढो' इत्यादि , पृथक् सप्तपनरकपृथिवीसम्भव- दि, हि गतावित्यस्मात् पूर्वकाले क्त्वा हित्वा-गत्या किंशीतोष्णवेदनाकुम्भीपाकादियातनास्थानेषु स्पर्शान्-दुः- सत् ?-उपशमम्-इन्द्रियनोइन्द्रियजयरूपं संयम या गत्याखानि, चः समुच्चये , न केवलं क्रोधाध्मातस्तस्मिन्नेव क्ष- प्रतिपद्यापीडयदिति वर्मते । इदमुक्न भवति-असंयम त्यणे दुःखमनुभवतीत्यगामीनि पृथक् दुखानि च स्पृशेद्- | कत्या संयम प्रतिपद्य तपश्चरणादिनाऽऽत्मानं कर्म वाअनुभवेत् , तेन चातिदुःखेनापरोऽपि लोको दुःखित इत्ये- ऽऽपीडयेत् प्रपीडयेन्निष्पीडयेदिति, यतः कांपीडनार्थतदाह-'लोय च' इत्यादि , न केवलं क्रोधादिविपाका- मुपशमप्रतिपत्तिस्तत्प्रतिपत्तौ चाविमनस्कतेत्याह-'तम्हा' दात्मा दुःखान्यनुभवति , लोकं च शारीरमानसदुःखापत्रं इत्यादि , यस्मात्कर्मक्षयायासंयमपरित्यागस्तत्परित्यागे विस्पन्दमानमस्वतन्त्रमितश्वेतश्च दुःखप्रतीकाराय धाव- चावश्यंभावी संयमस्तत्र च न चित्तवैमनस्यमिति, तस्मातं पश्य-विवेकचचुषाऽवलोकय । ये त्येवं न ते किम्भू- दबिममा विगतं भोगकषायादिष्परतौ वा मनो यस्य स ता भयन्तीत्यत आह-'जे निव्वुडा' इत्यदि, ये तीर्थक- विमना यो म तथा सोऽविमनाः, कोऽसौ ?, वीर:-कर्मगेपदेशवासितान्तःकरणा विषयकवायान्युपशमानिवृता:- विदारणसमर्थः, । अयिमनस्कत्वाच यथाभदाह-'सारए' शीतीभूताः पारेषु कर्मसु अनिदानाः-निदानरहितास्ते इत्यादि, सुष्टा-जीवनमर्यादया संयमानुष्ठाने रतः स्वारपरमसुखास्पदतया व्याख्याताः, प्रौपशमिकसुस्वभाबेन तः, पञ्चभिः समितिभिः समितः, सह हितेन सहितो प्रसिद्धा इत्यर्थः, यत एवं ततः किमित्याह-तम्हा'- सानादिसमन्वितो या सहितः, सदा-सर्वकालं सकृदास्यादि , यस्माद्रागद्वेषाभिभूतो दुःखभाग्भवति तस्मादति
रोपितसंयमभारः संस्तत्र यतेत-यसवान् भवेदिति । विद्वान-विदितागमसद्भावः सन्न प्रतिसज्यले:-क्रोधाग्नि- किमर्थ पुनः-पौनःपुन्येन संयमानुष्ठाने प्रत्युपदेशो दीयमाऽऽत्मानं नोद्दीपयेः, कषायोपशमं कुर्वित्यर्थः । इतिरधि
ते? इत्याह-'दुरनुचरो ' इत्यादि, दुःखेनानुचर्यत इति दुकारपरिसमाप्तौ, अधीमीति पूर्ववत्, सम्यक्त्याध्ययने तृती.
रनुचरः, कोऽसौ ?-मार्गः-संयमानुष्ठानविधिः, केषां ?योद्देशकटीका समातेति । उक्तस्तृतीयोदेशकः ।
वीराणाम्-अप्रमत्तयतीनां, किम्भूतानामित्याह- मणिसाम्प्रतं चतुर्थ श्रारभ्यते, अस्य चायमभिसम्बन्धः-- यह' इत्यादि, अनिवत्त?--मोक्षस्तत्र गन्तुं शीलं येषां ते हानन्तरोद्देशके निरवा तपोभिहितं, तथायिकले सत्सं- तथा तेषामिति , यथा च तन्मार्गानुचरणं कृतं भवति यमव्यवस्थितस्य भवतीत्यतः संयमप्रतिपादनाय चतुर्थो
तदर्शयति- विगिच ' इत्यादि, मांस-शोणित-वर्पकारि देशक इत्यनेन सम्बन्धेनायातस्यास्योद्देशस्यादि सूत्रम्
विकृष्टतपोऽनुष्ठानादिना विवेचय--पृथक्कुरु, तद्धासं थि
धेहीति यावत् , एवं वीराणां मार्गानुचरणं कृतं भवतीति भावीलए पीलए निप्पीलए जहित्ता पुन्वसंजोगं हि
भावः । यश्चैवम्भूतः स कं गुणमवाप्नुयादित्याह-एस' बा उवसम, तम्हा अविमणे धीरे , सारए समिए सहि
स्थादि, एच-मांसशोणितयोरपनेता पुरि शयनात् पुरुषः एमया जए, दुरणुचरो मग्गो वीराणं अनियट्ठगामिणं, वा-संयमः स वियते यस्यासी विकः मत्वर्थीब
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org