________________
सम्मत्त
अभिधानराजेन्द्रः। लनश्चेत्येतत्क्रोधचतुण्यम् ५ एवं-मानाऽऽविचतुष्टयम- सरीरं, कसेहि अप्पाणं, जरेहि अप्पाणं,-जहा जुलाई पि योज्यम् अन्यतरो वेदः ६ हास्यरतियुगमम् अरति
कट्ठाई हव्ववाहो पमत्थइ । एवं अत्तसमाहिए मणिहे , शोकयुग्म वा भयं । जुगुप्सा १० चेति , भयजुगुप्सयोरम्यतरभावे नव , दयाभावेऽरी, अनम्तानुयभ्यभाषे सप्त,
विगिंच कोहं अविकंपमाणे । (सू०१३५) मिथ्यात्वाभावे षद, अप्रत्याख्यानोदयाभावे पश्च, प्रत्याख्या- इह-अस्मिन् प्रवचने प्राशामाकारितुं शीलमस्येति मानावरणाभावे चत्वारि, परिवर्त्तमानयुगलाभावे संज्ज्वलना- शाकाही-सर्वशोपदेशनुष्ठपी, यश्चैवम्भूतः स परिडतो भ्यतरबेहोदये सति दे, वेदाभावे एकमिति, प्रायुषोऽप्येक- विदितवेद्यः अस्निहरे भवति, स्निह्यते- श्लिप्यतेऽष्टप्रकामेवीदयस्थानं चतुर्णामायुषामन्यतरदिति, नाम्नो द्वादशो- रेण कर्मपति त्रिहो न निहोऽस्त्रिहः, यदिवा-स्निह्यतीति यस्थानानि, तद्यथा-विंशतिः एकविंशतिः चतुर्विंशतिः निहो रागवान् यो न तथा सोऽस्निहः उपलक्षणार्थत्वाचापञ्चविंशतिः पदविंशतिः सप्तविर्शातः अष्टाविंशतिः एको- स्य रागद्वेषरहित इत्यर्थः । श्रथवा-निश्चयेन हन्यत इति नत्रिंशत् त्रिंशत् एकत्रिंशत् नव अष्टौ चेति, तत्र संसार- निहतः भावरिपुभिरिन्द्रियकषायकर्मभिः, यो न तथा सोस्थानां सयोगिनां जीवानां दशोदयस्थानानि नानो भवन्ति उनिहतः इह प्रवचने अज्ञाकाली पण्डितो भावरिपुभिअमोगिनां तु चरमद्वयमिति । अत्र च द्वादश ववोदयाः कर्म. रनिहतो, नान्यत्र , यश्चानिहतः स परमार्थतः कर्मणः पप्रकृतयः, तद्यथा-तैजसकामेणे शरीरे १-२ वर्णगन्धरसस्प- रिक्षाता। यश्चैवम्भूतः स किं कुर्यादित्याह-'पगमप्पाण, शचतुष्टयम् , ६ अगुरुलघु ७ स्थिरम् अस्थिरं शुभम् १० मित्यादि, सोऽनिहतोऽस्त्रिहो वा आत्मानमेकं धनधान्यहिअशुभ ११ निर्माण १२ मिति । तत्र विशतिरतीर्थकरकेव- रण्यत्रकलत्रशरीरादिव्यतिरिक्तं संप्रेक्ष्य-पर्यालोच्य धुलिनः समुद्रातमतस्य कार्मणशरीरयोगिनो भवांते, तद्यथा- नीयाच्छरीरकं, सम्भावनायां लिङ्, सर्वस्मादात्मानं व्यतिमनुष्यगतिः १ पञ्चेन्द्रियजातिः २ असं ३ बादरं ४ पर्याप्तकं५ रिक्तं पश्यतः सम्भाव्यत एतच्छरीरबिधूननमिति । तथ सुभगम् ६ आदेय ७ यशःकीर्तिरिति ८ घ्रयोदय १२ कुर्वता संसारस्वभावकत्वभावनैवरूपा भावयितव्येतिसहिता विंशतिः२०, एकविंशत्यादीनि तूदयस्थानानि एक
"संसार एवायमनर्थसारः, त्रिंशत्पर्यन्तानि जीवगुणस्थानभेदादनेकभेदानि भवन्ति,
कः कस्य कोऽत्र स्वजनः परो बा?। तानि चेह ग्रन्थगौरवभयात् प्रत्येक नोच्यन्त इत्यत एकै
सर्वे भ्रमन्तः स्वजनाः परे च, कभेदावेदनं क्रियते, तत्रैकविंशतिः गतिः १ जातिः२ श्रा
भवन्ति भूत्वा न भवन्ति भूयः ॥१॥ नुपूर्वी ३ त्रस ४ बादरं ५ पर्याप्तापर्याप्तयोरन्यतरत् ६ सुभग
विचिन्त्यमेतद्भवताऽहमेको , दुर्भगयोरम्यतरत् ७ श्रादेयानादेययोरन्यतरत् ८ यशःकी
न मेऽस्ति कश्चित्पुरतो न पश्चात् । पयशःकीयॉरम्यतरत् ६, पताश्व नव ध्रुवोदय १२ सहि
स्वकर्मभिधान्तिरियं ममैव , ता एकविंशतिः २१, चतुर्विंशतिस्तु तिर्यग्गतिः १ एकेन्द्रि
अहं पुरस्तादहमेव पश्चात् ॥२॥ यजातिः२ औदारिकं ३ हुण्डसंस्थानम् ४ उपधातं ५ प्रत्यकसाधारणयोरन्यतरत् ६ स्थावरं ७ सूक्ष्मबादरयोरन्यतरत्
सदैकोऽहं न मे कश्चित् , नाहमन्यस्य कस्यचित् । ८ दुर्भगम् । अनादेयम् १० अपर्याप्तकं ११ यशःकवियश-की
न तं पश्यामि यस्याहं, नासौ भावीति यो मम ॥३॥" स्योरन्यतर १२ दिति । तत्रैवापर्याप्तकापनयने पार्याप्तकपरा
तथाघाताभ्यां प्रक्षिप्ताभ्यां पञ्चविंशतिः २५, पडिशतिस्तु याऽसौ
"एकः प्रकुरुते कर्म , भुनकत्येकश्च तत्फलम् । केवलिनो विशतिरभिहिता सैयौदारिकशरीराङ्गोपाङ्गद्वथा- जायते म्रियते चैक , एको याति भवान्तरम् ॥१॥" . भ्यतरसंस्थानाद्यसंहननोपघातप्रत्येकसहिता वेदितव्या मि- इत्यादि , किं च- 'कसेहि अप्पाणं जरेहि अप्पाणं' अकाययोगे वर्तमानस्य २६, सैव तीर्थकरनामसहिता केव- परव्यतिरिक्त आत्मा शरीरं तत् कष्टतपश्चरणादिना लिसमुद्घातवतो मिश्रकाययोगिन एव सप्तविंशतिः २७, | कृशं कुरु , यदिवा-कष-कस्मै कर्मणेऽलमित्येवं पर्यासैव प्रशस्तविहायोगतिसमन्विताऽष्टाविंशतिः २८ तत्र ती- लोच्य यच्छनोपि तत्र नियोजयदित्यर्थः , तथा जरर्थकरनामापनयने उच्छास १ सुस्वर २ पराघात ३ प्रक्षेपे शरीरकं जरीकुरु , तपसा तथा कुरु यथा जराजीर्णमिव सति त्रिंशद्भवति ३० तत्र सुस्वरे निरुद्ध एकोनत्रिंशत् २६ प्रतिभासते , विकृतिपरित्यागद्वारेणात्मानं निःसारतामापासैव त्रिंशत्तीर्थकरनामसहिता एकत्रिंशत् ३१, नवोदयस्तु दयेदित्यर्थः, किमर्थमित्येतदिति । चेदाह-'जहा' इत्यादि, मनुष्यगतिः१ पञ्चेन्द्रियजातिः २ असं ३ बादरं ४ पर्याप्तकं ५ यथा जीर्णानि-निःसाराणि काष्ठानि हव्यवाहो हुतसुभगम् ६ प्रादेयं ७ यशाकीर्ति स्तीर्थकरमिति ६, एता
भुक्तमध्नाति-शीघं भस्मसात् करोति , रान्तं प्रदर्श्य अयोगितीर्थकरकेलिनः, एता एव तीर्थकरनामरहिता
दान्तिकमाह-एवं अत्तसमाहिए' एवम्-अनन्तरोअष्टाविति ८, गोत्रस्यैकमेव सामान्यनोदयस्थानम् , उच्चनी
क्लदृष्टान्तप्रकारेणात्मना समाहितः आत्मसमाहितः, शानदर्श चयोरन्यतरद योगपनोदयाभावो विरोधादिति । तंदव
नचारित्रोपयोगेन सदोपयुक्त इत्यर्थः, प्रात्मा वा समाहितोमुदयभेदैरनकप्रकारतां कर्मणः परिक्षाय प्रत्याख्यानपरि -
ऽस्यत्यास्मसमाहितः, सदा शुभव्यापारबानित्यर्थः, आहिहामुदाहरन्तीति ।
ताग्न्यादिदर्शनादार्षत्वाद्वा निष्ठान्तस्य परनिपातः, यदिवा(१७)यदिनाम कर्मपरिशामुदाहरन्ति ततः किं कार्यमित्याह- |
प्राकृते पूर्वोत्तरनिपातोऽतन्त्रः, समाहितात्मेत्यर्थः । अस्त्रिहःइह भाणाकंखी पंडिए अणिहे, एगमप्पाणं संपहाए धुणे | सहरहितः संस्तपोऽमिना कर्मकाष्ठं दहतीति भावार्थः ।
१२४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org