________________
समस
( ४६२ ) अभिधानराजेन्द्रः |
पर्याप्तिभिः पर्याप्ताः संचिन इत्यर्थः, नागार्जुनीयास्तु पठन्ति - " आधारधम्मं खलु से जीवा, तं जहा संसारपडियां माणुसमस्याएं आरंभवि
सगा धामणगाणं सुरसुसमासागं पडिपुच्छ माणार्थ विश्णाणपत्तार्थ" एतच प्रायो गतार्थमेव नवरमारम्भविनयनामित्यारम्भविनयः साम्भाभावः सपि द्यते येषामिति मत्वर्थीयस्तेषामिति । यथा च ज्ञानी धमाचष्ट तथा दर्शयति अड्डा यि इत्यादि विज्ञानं प्रासाधम्मं कथ्यमानं कुतनिमित्तादात्त अपि सन्तः चिसातिवाद अथवा प्रमत्ता विषयाभिष्वङ्गादिना - लिभद्रादय इव तथाविधकर्मक्षयोपशमापत्तेर्यथा प्रतिपधन्ते तथा च परिवाऽऽसांः- दुःखिनः प्रमत्ता:- सु खिनः, तेऽपि प्रतिपद्यन्ते धर्मे किं पुनरपरे ?, अथवाती:- रागद्वेषोदयेन प्रमता विषयेः ते तीर्थका - हस्था वा संसारकान्तारं विशन्तः कथं भवतां विज्ञातशेयानां करुणास्पदानां रागद्वेषविषयाभिलाषोन्मूलनाय न प्रभ वन्ति । एतच्चान्यथा मा संस्था इति दर्शयितुमाह-' श्रहा - सच्च 'मित्यादि, इदं यन्मया कथितं कथ्यमानं च तद्यथासत्यं याथातथ्यमित्यर्थः इत्येतदहं ब्रवीमि यथा दुर्लभमयाप्य सम्यक्त्वं चारित्रपरिणामं वा प्रमादो न कार्यः । आचा० १ श्रु० ४ श्र० २ उ० । ( धर्मविषयचकव्यता 'धम्म' शब्दे चतुर्थभागे २६८७ पृष्ठे उक्ता । )
च
,
(१३) परमतयुदासद्वारेण सम्ययमले प्रतिपादयता तत्सहचरितं हा तत्फलभूतादिनिरभिदिता, सत्यपि यास्मियेन पूर्वोपासकम्मणों निरवद्यतपोऽनुष्ठानमन्तरेस क्षयो भवतीत्यतस्तदधुना प्रतिपाद्यत इत्यनेन सम्बन्धेजायतस्यास्पद्देशकस्यादि
उवेहि गं बहिया य लोगं, से सव्वलोगम्मि जे केइ विएणु, अणुत्रीए पास निक्खित्तदंडा, जे केइ सत्ता पलियं चयंति, नरा मुयच्चा धम्मविउ त्ति अंजू, आरंभजं दुक्खमिति गच्चा, एवमाहु सम्मत्तदंसिणो, ते सव्वे पावाइया दुक्खस्स कुसला परिक्षामुदाहरति इय कम्मं परियाय सम्मो (सू० १३४ )
यो यमन्तरं प्रतिपादितः पापरिडलोक एवं धर्म्माइि बस्थिमुपेक्षख तदनुष्ठानं मा अनुमंस्थाः चशब्दोऽनुक्तसमुच्चयार्थः, तदुपदेशमभिगमनपर्युपासनदान संस्तवादिकं च मा कृथा इति । यः पापरिडलो कोपेक्षकः स कं गुणमवाप्नुयादित्याह से सम्बलो इत्यादि. य. पापरिडलोकमनार्थवचनमवगम्य तदुपेक्षां विधते स सर्वस्मिलोके मनुष्यलोके ये केचिद्विद्वांसस्तेभ्योऽग्रणीविद्वत्तम इति स्यात्, लोके केचन विद्वांसः सन्ति ? येभ्योऽधिकः स्यादित्यत आह-वीइत्यादि ये केचन लोके निक्षिप्तदण्डाः -- निश्चयेन क्षिप्तो निक्षिप्तः - परित्यक्तः कायमनोधाकृमयः प्रायुपधातकारी दल्दो पैलेसो भवस्येय एतदनुचिचिमव-पर्यालोच्य पश्य अवगच्छ । के चोपरतदण्डा इत्यत आह- 'जे केद्र इत्यादि, ये केचनागतधम्मणः सस्याः प्राणिनः पलित मिति कम्मे तस्यजन्ति ये चोपडा भयाकारं कर्म
"
"
--
Jain Education International
,
सम्मत प्रन्ति ते विद्वांस इत्येतदनुयियि अधिनिमीलन प र्यालोच्य पश्य - विवेकिन्या मत्याऽवधारय । के पु नरशेषकम् कुर्वन्ति इत्यत आह-रे इत्यादि, नराः मनुष्यास्त पवाशेषपापा मान्ये, तेऽपि म सर्वे अपि तु मृतार्था मृतेव मृता संस्काराभावादव शरीरं येषां ते तथा निष्यतिकर्म्मशरीरा इत्यर्थः य दिवा-अ-तेजः, स च को सपाचणार्थः, ततश्वायमच मृता-विनष्टा च कपावरूपा येषां ते मृताः, श्रकषायिण इत्यर्थः, किं च-धमम् - श्रुतचारित्राण्यं विदन्तीति धर्म्मविदः, इति हेती, यत एव धर्म्मविदोऽत एवं ऋजवः- कौटिल्यरहिताः । स्यादेतत् किमाम्येतद्विषनिश्वत ब्राह प्रारंभज मिस्वादि, सावधकियानुष्ठान मारम्भस्तस्माज्जातमारम्भजे, किं तद् - दुःखमिदमिति सकलप्राप्रित्यक्षं तथाहि-सिवायायाचारम्भप्रवृत्ती बच्छारीरमानसं दुःखमनुभवति तद्वाचामगोचरमित्यतः प्रत्यक्षाभिधायिनेदमुक्तम् । इति उपप्रदर्शने, इत्येतदनुभवसि दुःसहाया मृताच्च धर्म्मविद ऋजवश्च भवन्तीति । एतच्च समस्तवेदिनो भाषन्त इति दर्शयति-' एवं ' मित्यादि, एवम्पूर्वोक्तप्रकारेण श्राहुः उक्तवन्तः, के एवमाहुः ?-समत्वदर्शिनः सम्यक्त्वदर्शिनः समस्तदर्शन या देशकादेरारम्योकं तदेवमूचुरित्यर्थः कस्मात ऊचुरित्याह-' ते सध्येइत्यादि यस्माते सर्वेऽपि सर्वविदः प्रावादिकाः प्रकर्षेण मर्यादा येषां ते मावादिनः तरच प्राचादिकाः- बधावस्थितार्थस्य प्रतिपादनाय यावदूकाः, दुःखस्य - शारीरमानसलक्षणस्य तदुपादानस्य वा कर्मणः कुशला - निपुणास्तदपनोदोपायवेदिनः सन्तः ते सर्वेऽपि क्षपरिज्ञया परिज्ञाय हेयार्थस्य प्रत्याख्यानपरिक्षामुदाहरन्ति, इति उपदर्शन इत्येवं पूर्वोक्कनीत्या कर्मबन्धोदय सत्कर्मताविधानतः परिशाय सर्वशः प्रकारः कुशलाः प्रायायानपरिक्षामु सर्वैः दाहरन्ति यदिवा मूलोतरकृतिकारैः सर्वैः परिक्षायेति नकारा अष्टी उत्तरप्रकृतिप्रकारा अष्टपञ्च
"
तम् अथवा प्रकृतिस्थित्यनुभावप्रदेश का दिया उ प्रकारबन्धकताकार्यभूतेरागामिन्धकताका रश्च कर्म्म परिज्ञायति, ते चामी उदयप्रकाराः, त यथा मूलप्रकृतीनां श्रदानानि सप्तविधं चतुर्विधमिति तत्राष्ठापि कस्कृती यगपद्येन येदष्टविधं तच काला नादिकमपर्ययसितमभय्यान भय्यानां यनादिस पर्यवसितं सादिसप्रति बेति मीहनीयोपशमेश या सप्तविधं घातिशये चतुर्विधमिति ॥ साम्प्रतमुतरप्रकृतीनामुदयस्थानाम्युच्यते तत्रज्ञानावरणीयान्तराययोः पञ्चप्रकारं एकमुदयस्थानं, दर्शनावरणीयस्य द्वे, दर्शनचतुष्कस्योदयाच्चत्वारि अन्यतरनिद्रया सह पञ्च वेदनीयस्य सामान्यनेकमुदयस्थानं सातमसात बेति, विरोधाचीगपद्योदयाभावः मोहनीयस्य सामान्येन नवोदयस्थानानि तद्यथा-दश नव श्रष्टौ सप्त बद् पञ्च चत्वारि द्वे एकं चेति, तत्र दश मिथ्यात्वं १ अनन्तानुबन्धी क्रोधोऽप्रत्याख्यानः प्रत्याख्यानावरणः संजय
----
--
---
For Private & Personal Use Only
6
www.jainelibrary.org