________________
सम्मत्त अभिधानराजेन्द्रः।
सम्मत्त तीत्यत आश्रवनिर्जरे संसारमोक्षकारणभूते सम्यक्त्ववि- पद्यते-गम्यते येभ्योऽर्थस्तानि पदानि, तद्यथा-ये पानचारायाते दर्शयितुमाह
वा इत्यादीनि, परस्य चार्थावगत्यर्थ शब्दप्रयोगादेतत्पदयाजे भासवा ते परिस्सवा जे परिस्सवा ते भासवा,जे अ- व्यानर्थाश्च सम्यग्-अविपर्यासेन बुध्यमानस्तथा लाकवासवा ते अपरिस्सवा जे अपरिस्सवा ते प्रणासवा ,
जन्तुगणमानवद्वारायातेन कर्मणा बध्यमान तपश्चरणादि
ना च मुख्यमानमाशया-तीर्थकरप्रणीतागमानुसारेणाभिपए पए संबुज्झमाणे लोयं यमाणाए भभिसमिचा पु.
समेत्य-माभिमुण्येन सम्यक परिच्छिच चशम्ना भिन्नक्रमः डो पवेइयं । (सू० १३०)
पृथक प्रवेवितं चाभिसमेत्य पृथगानयोपादानं निर्जरोपादानं 'य' इति सामान्यनिर्देशः, आश्रयस्यष्टप्रकारं कर्म यैरा- चेत्येतषशात्वा को नाम धर्माचरणं प्रति नोचच्छेदिति ?, रम्भस्ते मात्रयाः, परिः-समन्तात्पति-गलति यैरनुष्ठा- कथं प्रवेदितमिति चेत् ?, तदुच्यते, मात्रयस्ताववानप्रस्यमषिशेषस्ते परिसबाः, य एवानवाः-कर्मबन्धस्थानानि नीकतया ज्ञाननिहवेन ज्ञानान्तरायेण मानप्रवेषण शानात्यात एष परिया:-कर्मनिर्जरास्पदानि । इदमुक्तं भवति-या
शातनया ज्ञानविसंबादेन ज्ञानाबरणीयं कर्म बध्यते, एवं नि इतरजनाचरितानि लगानादीनि सुखकारणतया तानि दर्शनप्रत्यनीकतया याबहर्शनाघसंघावन दर्शनाबरणीयं ककर्मबन्धहेतुत्वादानवाः, पुनस्ताम्येष तस्वविा विषयसुख- ने बध्यते, तथा प्राणिनामनुकम्पनतया भूतानुकम्पननया पराक्मुखानां निःसारतया संसारसरणिदेश्यानीति कृत्वा बै जीवानुकम्पनतया सत्वानुकम्पनत्वेन बहूनां प्राणिनामदुःखोराग्यजनकानि प्रतः परिस्रवाः-निर्जरास्थानानि । सर्ववस्तू- स्पास्मतया प्रशोचनतया अजूरणतया अपीडनतया अपनामनैकान्तिकतां वर्शयितुमतदेव विपर्ययेणाह-जे परिस्स- रितापनतया सातावेदनीय कर्म बध्यो. एतद्विपर्ययाचावा' इत्यादि, य एष परिश्रयाः-निर्जरास्थानानि-अर्हत्सा- साताबेदनीयमिति । तथाऽनन्तानुबन्ध्युत्कटतया तीवदर्शधुतपश्चरणवशधिधचक्रवालसामाचार्यनुष्ठानादीनि तान्येव नमोहनीयतया प्रबलचारित्रमोहनीयसद्भावान्मोहनीयं ककर्मोदयाषष्टब्धशुभाध्यवसायस्य दुर्गतिमार्गप्रवृत्तसार्थया- मै बध्यते, महारम्भतया महापरिग्रहतया पश्चेन्द्रियवधात् हस्य जन्तोर्महाशातनावतः सातर्विरसगारषप्रवणस्यास्रया कुणिमाहारेण नरकायुष्कं बध्यते, मायावितया अनुतबादेन भवन्ति-पापोपानानकारणानि जायन्ते । इवमुक्नं भवति- कूटतुलाकूटमानव्यवहारात्तिर्यगायुध्यते, प्रकृतिधिनीततयावम्ति कर्मनिर्जराथै संयमस्थानामि तद्वन्धनायासंयम- या सानुकोशतया अमात्सर्याम्मनुष्यायुष्कं. सरागर्सयस्थानाम्यपि तावन्स्येब, उक्तं च-"यथामकारा यावन्तः,संसा. मेन देशविरत्या बालतपमा कामनिर्जरया देयायुष्कमिति, रावेशहेतवः । तावन्तस्तद्विपर्यासा-निर्वाणसुखहेतवः ॥१॥" कायर्जुतया भावर्जुतया भागजुसया अविसंपादनयांगन शुतथाहि-रागद्वेषवासिताम्तःकरणस्य विषयसुखोन्मुखस्य तु. भनाम बध्यते, विपर्ययाच विपर्यय इति , जातिकुलपलघाशयरवात्सर्वं संसाराय, पिचुमन्दरसवासितास्यस्य दुग्ध रुपतपःश्रुतलाभैश्वर्यमवाभायादुर्गोत्रं, जात्यादिमदात् पशर्करादिकटुकत्यापत्तियदिति । सम्यग्रष्टेस्तु विदितसंसारो. रपरिवादाचनीचैर्गोत्रं, दानलाभभोगापभोगवीयन्तिरायवि. बम्वतःम्यकृतविषयाभिलाषस्य सर्वमशुचि दुःखकारणमिति धानावान्तरायिकं कर्म बध्यते । एतेषाम्रधाः॥साम्प्रतं प. स्वभावयतः सजातसंवेगस्येतरजनसंसारकारणमपि मोक्षा- रिश्रवाः प्रतिपाद्यन्ते-अनशनादि सबाह्याभ्यम्तरं तप इयेति भाषार्थः । पुनरेतदेव गतप्रत्यागतसूत्र सप्रतिषेधमाह- स्यावि, एबमानयकनिर्जरकाः समभेदा जम्तयो पाच्याः, 'जमणासषा' इत्यादि, प्रसज्यप्रतिषेधस्य क्रियाप्रतिषेधप- सर्वेऽपि च जीवादयः पदार्था मोक्षायसाना बाध्याः । एर्यवसानतया परिस्रया इत्यनेन सह सम्बन्धाभाषात् पर्यु- तानि च पदानि सम्बुध्यमानस्तीर्थकरगणधरैलोकमभिसदासोऽयम् , पानवेभ्योऽन्येऽनानवाः-प्रतविशेषाः, तेऽ- मेत्य पृथक पृथक्क प्रवेदितम् ।। पि कर्मोदयावशुभाध्यवसायिनोऽपरिवाः कर्मणः, कोङ्क: (१५)अन्योऽपि तदाशानुसारी चतुर्दशपूर्वविदादिः सत्वहिणार्यप्रभृतीनामिवेति, तथाऽपरिनवाः-पापोपादानकारणा. ताय परेभ्य आवेदयतीत्येतदर्शयितुमाहनि केनचिदुपाधिना प्रवचनोपकारादिना क्रियमाणाः कण- आघाइ नाणी इह माणवाणं संसारपडिवण्णाणं संबुवीरलताभ्रामक पुलकस्येवानानवाः-कर्मबन्धनानि न भ- ज्झमाणाणं विभाणपत्ताणं, अट्टावि संता अदुवा पमचन्ति, यदिवा-पानवन्तील्यानवाः, पचायच् एवं परिन- त्ता अहा सच्चमिणं ति बेमि । (सू० १३१) बन्तीति परिनवाल, अत्र चतुर्भलिका-तत्र मिथ्यात्वाविर
झानं सकलपदार्थाविर्भावकं विद्यते यस्यासी ज्ञानी स तिप्रमादकपाययोगैर्य एवं कर्मणामानवाः-बन्धकाः त आख्याति-आचष्टे रहेति प्रवचने केषां ?-मानवानां , सएवापरेषां परिस्रवाः-निर्जरकाः, पते च प्रथमभापतिताः
संवरचारित्राईत्वात्तेषाम् , अथवोपलक्षणं चैतदेवादीनां , सर्वेऽपि संसारिणश्चतुर्गतिकाः, सर्वेषां प्रतिक्षणमुभयसना- तत्रापि केवल्यादिव्युदासाय विशेषणमाह-संसार' इत्यावात् , तथा ये पानवास्तेऽपरिनवा इति शून्योऽयं द्वितीय.
दि, संसार-चतुर्गतिलक्षणं प्रतिपन्नाः संसारप्रतिपन्नाः, तभाको, बन्धस्य शाटाविनाभाविवाद , एवं येऽनानयास्ते
त्रापि ये धर्म भोत्स्यन्ते प्रहीष्यन्ते च मुनिसुव्रतस्वामिपरिसावाः पते चायोगिकेवलिनस्तृतीयभापतिताः, चतुर्थ घोटकहपान्तेन तेषामेवाण्यातीत्येतदर्शयति-' सम्बुध्यमाभापतितास्तु सिद्धाः, तेषामनास्रवत्वादपरिस्रवत्वाति,
नानां' यथोपदिष्टं धर्मे सम्यगवबुध्यमानानां , छमस्थेभत्र चाचम्तभाको सूत्रोपासौ, तदुपादाने च मध्योपादान
न त्वशातबुध्यमानेतरविशेषेण याहगभूतानां कथयितव्य स्यावश्यंभावित्वात् मध्यभरकद्वयग्रहणे द्रष्टव्यमिति । यद्ययं तान् सूत्रेणेव दर्शयति- विज्ञानप्राप्तानां' हिताहितप्राप्तिपततः किमित्याह-'पए पप' इत्यादि, पतानि-अनन्तरोक्कानि रिहाराध्यवसायो-विज्ञानं तत्प्राप्ता विज्ञानप्राप्ताः, समस्त
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org