________________
सम्मत्त
अभिधानराजेन्द्रः। से' इति स्थानातसूत्रस्य स्वारस्येन सरागसम्यक्त्वस्यैव ल- भिरिति देवः,सम्यक्त्यमिति-पूर्वपदस्यह संबन्धादेवकारस्य श्यत्वेन च रागस्याननुगतत्वेन लक्ष्यभेदाबक्षणभेदोऽवश्यमः च पूर्वपदस्थस्य ततश्च भण्यमानविशेषणकदम्बकयुक्त एमुसरणीय इति । वस्तुतो लक्षणमिह लिकं व्यञ्जकमिति यावत् छ सम्यक्त्वं भवतीति गम्यते इत्थंभूतदेवताविशेषप्रतिव्यकस्य च बहिव्याकधूमालोकवदननुगमेऽपि न दोषः। पत्ती च प्रायः सम्यक्त्वमुदत्यतः कारण कार्योपचरादिमत एव च-नाणं च सणं चेव' इत्यादिना शानदर्शनचारित्र. स्थमुपन्यास इत्येवं सर्वपदेष्वपि भावनीयम् । दुर्गतिगर्तादिन तपःप्रभृतीनामननुगतानामेव जीवस्वरूपव्यञ्जकत्वरूपजीव- पतनाद्धारयतीति धर्मः सर्ववित्प्रणीतो हिंसादिलक्षणः लक्षणत्वम् । उक्नलिकं विनाऽपि लैङ्गिकसद्भावेऽप्यविरोध- सोऽपि सम्यक्त्वमिति-मोक्षलक्षणमहानगरस्य मार्ग इव धायदाहुरध्यात्ममतपरीक्षायामुपाध्यायश्रीयशोबिजयगण- पन्था व मार्गः सम्यग्ज्ञानादि, सोऽपि सम्यगमानदयः-'जंच जिअलक्खणं तं, उवाइंट तत्थ लक्खणं लिहं। शनचरित्रैमोक्ष, साधयन्तीति साधवः तेऽपि च सर्वतेण विणा सो जुजर, धूमेण विणा हुासु व्व ॥१॥" दिदुपदिष्टत्वेन यथावस्थितवस्तुस्तोमस्वरूपाविर्भावकानि त्ति । एवं च रुच्यभावेऽपि वीतरागसम्यक्त्यसद्भावान तत्कानि जीवादीनि तानि च सम्यक्त्वं भवतीति योज्यम् । क्षतिः । व्यङ्ग्य त्वेकमनाविलसकलझानादिगुणैकरसस्वभा- सर्वत्र चकारोऽनुनसमुथयार्थः । एवकारोऽवधारणार्थस्ती वं शुद्यात्मपरिणामरूपं परमार्थतोऽनाख्येयमनुभवगम्यमेव च योजितावेव । तद्विपरीतं मिथ्यात्वदर्शनमिति-इत्थंभूतसम्यक्त्वम् । तदुक्तं धर्मबीजमधिकृत्योपदेशपदे-" पायमण- देवधम्ममार्गसाधुतस्वविपरीत-विपर्ययत्वं स चासप्रणीत
नेअमिण, अणुहवगम्मं तु सुद्धभावाणं । भवस्त्रयकर ति त्वेन शिवसौग्यसाधनं प्रत्यनहत्वात् मिथ्यादर्शन-विपरीगरु, बुहेहि सयमेव विराणेयं ॥१॥" ति । स्वयमिति तदर्शनमिति यावदिति, दर्शितं समय-सिद्धान्ते तीर्थकृतनिजोपयोगतः, इतुक्षीरादिरसमाधुर्यविशेषाणामिवानुभवेऽ. णधरादिमिरिति प्रायद्वारगाथासमासार्थः। दर्श०४ तस्व। प्यनाण्येयत्वात् । उक्तं च-" इक्षुक्षीरगुडादीनां, माधुर्यस्या
पं० सं० । कर्म। म्तरं महत् । तथापि न तदाख्यातुं, सरस्वत्याऽपि पार्यते औपशमिकसम्यक्त्वं तपशमश्रेण्या प्रथमसम्यक्त्व लाभे वा ॥१॥” इति । यदि च धर्मबीजस्याप्येवमनुभबैकगम्यत्वं, भवति जीवस्य । उक्तं च-"उघसामगसेढिगय-स्स होइ उपका वार्ता तर्हि भवशतसहस्रदुर्लभस्य साक्षान्मोक्षफलस्य सामियं तु सम्मत्तं । जो वा अकयतिपुंजो, अववियमिच्छो बारित्रैकमाणस्य सम्यक्त्वस्य ? इति शुद्धात्मपरिणतिस्वरू- लहर सम्मं ॥१॥" ननु क्षायोपशमिकौपशमिकसम्यक्त्वयोः पे हि तत्र नातिरिक्रममाणानां प्रवृत्तिः। उक्तं च शुद्धात्मख- कः प्रतिविशेषः?.उच्यते क्षायोपशमिके मिथ्यात्वदलिकयेदन रूपमधिकृल्याचारसूत्रे-"सव्वे सराणि अट्टति, तका जत्थ ण विपाकतो नास्ति प्रदेशतः पुनर्विद्यते, औपशमिके तु प्रदेशबिज्जर, मह तत्थ ण गाहिया" इत्यादि, तदेतद् शा- तोऽपि नास्तीति विशेषः । कर्म० ३ कर्म। सूत्र। ('किमादिगुणसमुदायानेदाभेदादिना विवेचयितुमशक्यमनुभ- रियावाई' शद्रे तृतीयभागे ५५६ पृष्ठे कालादिवादिनां धगम्यमवेति स्थितम् । अत्र पद्ये-" न भिन्न नाभिन्न वक्तव्यता गता।) घभयमपि नो नाप्यनुभयं, न वा शाब्दन्यायाद्भवति भ- (११) कर्मक्षेत्रादिप्रपञ्चसारविचारपरित्यागेन सम्यक्त्वजनाभाजनमपि । गुणासीनं लीनं निरवधिविधिव्यञ्जनपदे, ____ स्वरूपस्यैव प्रकाशने हेतुमाहयदेतत्सम्यक्त्वं तदनुकुरुते पानकरसम् ॥१॥ न के- सुयसायरो अपारो, आउं थोवं जिया य दुम्मेहा । माप्याख्यातं न च परिचितं नाप्यनुमितं, न चार्थादापत्रं तं किं पसिक्खियव्वं, कसकरं व थोवं च ॥३॥ कचिदुपमितं नापि विबुधैः । विशुद्धं सम्यक्त्वं न च
श्रुतमादिभेदभिन्नं जिनागमः तदेव सागरः श्रुतसागरः, इदि न नालिङ्गितमपि, स्फुरत्यन्तज्योतिर्निरुपधिसमाधौ
अपारोऽपर्यन्तोऽतिबहुत्वात् आयुर्जीवितं स्तोकं-स्थल्पम् , समुदितम् ॥२॥” इत्यलं प्रसझेन । प्रकृतमनुसरामः ।
जीवाः-प्राणिनः चशब्दः पुनरर्थस्ततः किमित्याह-तत् किमनिसर्गाधिगमयोरुभयोरप्यकमन्तर कारणमाह-मि
पिशिक्षितव्यमभ्यसनीयं यत् कार्यकरममुष्यवृत्यैव प्रयोजनध्यात्वपरिहाण्यैव-मिथ्यात्वं जिनप्रणीततत्वविपरीत
निष्पादक तत् ,मयमर्थः-श्रुतसागरोऽपारो निःसीमा मायुअद्धानलक्षणं, तस्य परिहाण्यैव सर्वथा स्यागे विविध
रपि तदधिगमहेतुकं स्वल्पं, सांप्रतपुरुषापेक्षया प्रायो वर्षत्रिविधेन प्रत्याख्यानेनेति यावत् । श्राह च-'मिच्छत्त
शतान्तर्गतत्वात् , जीवाश्च पुनस्तदवतारे दुर्मेधसः तदवपडिकमण 'तिविहं तिधिहेण नायव्वं' ति । ध०२ अधिक।
गमहेतुबुद्धिविकलाः पूर्वपुरुषापेक्षयाऽल्पमतित्वादित्यवधार्य देवा दुर्लभः सम्यक्त्वपरिणाम इह इत्युक्तं तद्भायश्च यत्प्र
यदेवाक्रियाकारि मरूपं च तदेवाङ्गीकार्यमिति गाथार्थः । तिपत्त्या मनागसञपि भवति तत्प्रतिपन्नाश्च येषां प्रतिपत्ति.
सम्यक्त्वस्यैव दुर्लभत्ववर्णनद्वारेणैकान्ततः विधेया तद्धि बन्धकवन चावबुध्य हेयास्तानुपविदर्शयिषुः
कार्यकारितामाहसर्वस्यास्य शास्त्रस्य मूलबीजकल्पां देवादिद्वारपञ्चकप्रतिपादिकामिमा गाथामाह
मिच्छत्तमहामोहऽ-न्धयारमबाण एत्थ जीवाणं । देवो धम्मो मग्गो, साहू तत्ताणि चव सम्मत्तं ।।
पुणेहि कह वि जायइ,दुलहँ सम्मत्तपरिणामा।|४||
महांश्चासौ मोहश्च महामोहो मिथ्यात्वमेव महामोहः त. तविपरीयं मिच्छ-त्तदंसणं देसियं समए ॥ ५॥
स्मात्तेन वाऽधकारं सम्यक्त्वस्यावरणं तस्मिन् तेन च मूढाः दीव्यते-स्तूयते च कश्चित्पूर्वभयशुभपरंपरोपासतीर्थकृत्रा- मिथ्यात्वमहामोहान्धकारमूढास्तेषाम्, मनस्यस्मिन् जिनमकर्मोदयतो नमन् । त्रिविष्टपाधिपसुरेश्वरमाधिपति- शासने चतुर्दशरज्ज्वात्मके घा लोके जीवानां भव्यप्राणिनां पु
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org