________________
(४८ ) सम्मत अभिधानराजेन्द्रः।
सम्मत्त एयैः सम्यग्दर्शनाचरणक्षयोपशमसमुत्थैः कथमपि महता सुअघमामो सो पुण, पहीणदोसस्स वयणं तु ।१०३०॥ कष्टेन जायते-समुत्पचते दुर्लभी-दुराप एव सम्यक्त्वपरिणामो मिथ्यात्वापगमेन यथावस्थितवस्तुस्वरूपानुष्ठान
भूतार्थश्रज्ञानं च सम्यक्त्वं भवति भूतार्थवाचकात् प्राय लक्षणः, अयमभिप्रायः-अनाद्यनन्तके पर्यटतां भव्यप्राणिना
इति श्रुतधर्माद-आगमात् । स पुनः प्रक्षीणदोषस्य वचनमेवेमपि मिथ्याखमोहमोहितानां सकलमलकलकविकलशिव
ति गाथार्थः। पं०व०४ द्वार। (नयेषु मिथ्यात्वसम्यक्त्वं 'णय' सुखतरुबीजं ततः सम्यक्त्वपरिणाम एव दुर्लभः, यतः-"रा
शब्दे चतुर्थभागे १८६७ पृष्ठे उक्नम्।) अनभिक्राम्तसंयोगस्य जन्ति भूतिविपुलं सुरसंपदश्च, नागेन्द्रचन्द्रपदमुत्तमसौ
भावतमसि धर्तमानस्य सम्यक्त्वलामो नास्तीत्युक्तम् । स्यहेतुः। मातङ्गतुरगारथसन्ततिश्च, नार्यो वराश्च कुचकुम्भ- | (१३) तदेव सूत्रानुगमायातेन सूत्रेण दर्शयतिभरावखिन्नाः ॥६॥ अन्यच चारु यदिहास्ति शुभं शुभानां, संसारपारगमनैककरं विमुच्य । सद्दर्शनं जिनगुरुप्रतिपत्तिह
सब्वे पाणा सव्वे भूया सब्चे जीवा सव्वे सत्ता न तुः, नैवास्ति दुर्लभमहो भुबनेऽखिलेऽपि ॥७॥"दर्श०४ तत्व ।। हंतव्वा न अजावेयच्या न परिधित्तन्वा न परियावयम्वा इदमेव निदर्शनमङ्गीकृत्योपदिशबाह
न उद्दवेयव्वा, एस धम्मे सुद्धे निइए समिञ्च लोयं खेयलेइय सम्वेण वि सम्म, सकं अप्पत्तियं सइ जणस्स।
हिं पवेइए, तं जहा-उद्विएसु वा अणुट्ठिएसु वा उवढिएसुवा नियमा परिहरियवं. इयरम्मि सतत्तचिंता तु ॥ १७॥ अणुवट्ठिएसु वा उवरयदंडेसु वा अणुवरयदंडेसु वा सोवइति-श्रीमद्वीरवईमानस्वामिना चेत्यर्थः सर्वेणापि-सम-|
हिएसु वा अणावहिएसु वा संजोगरएसु वा असंजोगरएसु स्तेनापि जिनभवनानि विधानार्थिना-संयमार्थिना धान | वा, तच्चं चेयं तहा चेयं प्रस्सि चेयं पवुच्चइ। (सू०१२६४) कतरेणैवेत्यर्थः अप्रीतिक परिहर्तव्यमिति योगः , कथं सर्वेऽपि प्राणिनः पर्यायशब्दावेदिता न हन्तव्याः दसम्यग्भावशुद्धया,किंभूतं तदित्याह-शक्यं शक्यपरिहारमेय
राहकशादिभिः नाशापयितव्याः प्रसह्याभियोगदानतः, न नत्वशक्यमपि तस्य परिहर्तुमशक्यत्वादवाशक्यानुष्ठानापदे.
परिग्राह्या भृत्यदासदास्यादिममत्वपरिग्रहतः , न परिताशरूपत्वात् 'अप्पत्तियं'-ति अग्रीतिरेवाभीतिकं सकृत् सदा
पयितव्याः शारीरमानसपीडोत्पादनतः, नापद्रावयितव्याः सर्वकालं जनस्य-लोकस्य नियामाच्च तथा परिहर्तव्यं
प्राणव्यपरोपणतः एषः-अनन्तरोक्को धर्मः, दुर्गवर्जनीयमितरस्मिन्नशक्यपरिहारे प्रीतिके स्वतत्त्वचिन्ता तु
त्यर्गलासुगतिसोपानदेश्यः । श्रस्य च प्रधानपुरुषार्थत्वाखस्वभावपर्यालोचनमेव विधेयम् । दर्श०१ तस्व ।
द्विशेषणं दर्शयति-शुद्ध:--पापानुबन्धरहितः न शाइदानीं सम्यक्त्व एक श्रादराधानाय दृष्टान्तदाटान्तिको- क्यधिगजातीनामिवैकेन्द्रियपश्चेन्द्रियवधानुमति कलकावितः पदर्शनपूर्वकं सम्यक्त्वमाहात्म्यवर्णनद्वारेणोपदिशनिमां गा- तथा नित्यः--अप्रच्युतिरूपः, पञ्चस्वपि विदेहेषु सथामाह
दाभवनात् , तथा शाश्वतः शाश्वतगतिहेतुत्वात् , यकुणमाणो विहिकिरियं, परिचयंतो वि सयणधणभोए। दिवा नित्यत्वाच्छाश्वतो , न तु नित्यं भूत्वा न भवति , दितो वि दुहस्स उरं, न जयइ अंधो परामीयं ॥ १८ ॥ भव्यत्ववत् , अभूत्वा च नित्यं भवति घटाभाववदिति, व्याख्या-कुर्वन्नपि-विधानोऽपि क्रियां-प्राणापहार- अयं तु त्रिकालवस्थायीति, अमुं च लोकं-जन्तुकारिग्रहरणप्रक्षेपादिकां परित्यजन्नपि स्वजनधनभोगान्
लोकं दुःखसागरावगाढं समेत्य--ज्ञात्वा तदुत्तरणाय तत्प्रतिबन्ध हि सम्यग्व्यापारासंभवान्न साध्यसिद्धिः संभ
खेदः--जन्तुदुःखपरिच्छत्तभिः प्रवेदितः--प्रतिपादित इति, घति , ततस्तत्प्रतिहार होच्यते , दददापि दुःखस्योरः न
एतच गौतमस्वामी स्वमनीषिकापरिहारेण शिष्यमतिस्थैजयत्यन्धः परानीकं परसैन्यं परम्पराभवकारि समरमूल
र्यार्थ वभाषे। कारण नयनरहितत्वात्तस्येत्यक्षरार्थः । दर्श०४ तत्व ।
एनमेव सूत्रोक्लमर्थ नियुक्तिकारः सूत्र(१२) सम्यक्त्वं मोक्षबीजम्
संस्पर्शकेन गाथाद्वयेन दर्शयतिसम्म च मोक्खबीअं, तं पुण भूअत्थसदहणरूवं !
जे जिणवरा अईया, जे संपइ प्रणागए काले । पसमाइलिंगगम्मं, सुहाय परिणामरूवं तु ॥१०२८ ॥
सव्वे वि ते अहिंसं,बदिसु वदिहिति वि वदिति ॥२२६।। सम्यक्त्वं च मोक्षबीजं वर्तते , तत्पुनः स्वरूपेण भूतार्थश्रद्धानरूपं तथा प्रशमादिलिङ्गगम्यमेतत् । शुभात्मपरिणा
छप्पिय जीवनिकाए, णो विहणे णोऽविश्रहणाविञ्ज । मरूपं जीयधर्म इति गाथार्थः ।
नोऽवि अ अणुमभिजा, सम्मत्तस्सेस निज्जुत्ती॥२२७।। तम्मि सइ सुहं ने, अकलुसमावस्स हंदि जीवस्स ।
गाथाद्वयमपि कराव्यम् । तीर्थकरोपदेशश्च परोपकारितया अणुबंधो य महो खलु, धम्मपवत्तस्स भावेण ॥१०२६।।
तत्स्वाभाव्यादेव प्रवर्तमानो भास्करोदय इव प्रयोध्य विशेष
निरपेक्षतया प्रयतते,तयथेत्यादिना वर्शयति-तं जहा-उतस्मिन् सति सुखं शेय-सम्यक्त्वे कलुषभावस्य हन्दि
ट्रिपसु था' इत्यादि, धम्मैचरणायोचता उत्थिता-ज्ञानजीपस्य शुद्धाशयस्य, अनुबन्धश्च शुभः खलु तस्मिन् सति
दर्शनचारित्रोद्योगधम्तः , तद्विपर्ययेणानुस्थिताः, तेषु निधर्मप्रवृत्तस्य भावेन-परमार्थेनेति गाथार्थः ।
मित्तभूतेषु तानुद्दिश्य भगवता सर्वदिना त्रिजगत्पतिमा भूभत्थसदहाणं, च होइ भूयत्थवायगा पायं ।
धर्मः प्रवदितः , पवं सर्वत्र लगयितव्यम् , यदिषा-उस्थि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org