________________
अभिधानराजेन्द्रः । पतवेवानन्तरादित पनि सम्यक्त्वं निसर्गाधिगमभे- चउसहरतिलिंग, वसविणयतिजिपंचगपदो। दाभ्यां दशधा भवति । क्षायिकक्षायोपशमिकौपशमिकसा- भट्टपभायणभूसण-लकखणपंचबिदसंजुस ॥१॥ चादमबेदकामा प्रत्येक निसर्गतोऽधिगमतच जायमानत्वा- विहजयणाऽऽगारं, छम्भावणभाविच छट्ठाणं। दशावधवमित्यर्थः । अथवेति प्रकारान्तरोपदर्शनार्थः। निस- इयसत्तसटिदसण-भेमविसुखं तु सम्मत्तं ॥२॥ गेरुचिरुपदशरुचिरित्याविरूपतया पदागमे प्रकापनादौ प्र
"चउसहहण" त्तितिपादितं तेन च दशविधत्वमबगन्तब्यम्।
परमत्थसंथवो खल,सुमुणिपरमत्थजइजणनिसेवा । तदेवाह
बावनकुट्ठिीण य, बजणों सम्पत्तसद्दहणा । ३॥ निस्सग्गुबएस6ई, प्राणारुइसुत्त-चीय-रुइमेव ।
'तिलिंग'त्ति-- अहिगमवित्थाररुई, किरियासंखेवधम्मरुई ॥ १६४ ॥
सुस्सूसधम्मराश्रो, गुरुदेवाणं जहा समाहीए ।
वेयावच्चे नियमो, सम्मबिटिस्स लिंगाई ॥४॥ अत्र रुचिशब्दः प्रत्येक योज्यते , ततो निसर्गरुचिरुपदेश
'दसविणयं' तिकचिरिति द्रष्टव्यम् । अत्र निसर्गः-स्वभावस्तेन रुचिर्जिनप्र
अरिहंतरसिद्ध चेअ३, सुए अध्धम्म अ५साहबम्गे अक्ष गीततत्त्वाभिलाषरूपा यस्य स निसर्गरुचिः, उपदेशो-गुरु
आयरिअरउवज्झाएम,पवयणेहदसणे१०विणो दिभिर्वस्तुतस्वकथनं , तेन रुचिरक्तस्वरूपा यस्य स उपदे
॥१॥
भत्तीपूत्रावन, (स्स) जणणं नासणमवन्नवायस्स । शरुचिः, आमा-सर्चरचनात्मिका, तस्यां रुचिरभिलाषो
श्रासायणपरिहारो, दसणविणश्रो समासेणं ॥६॥ यस्य स आज्ञारुचिः, 'सुत्तचीयरुइमेव' ति-अत्रापि रुचिश
_ 'तिसुद्धि' ति-- कदः प्रत्येकमभिसंबध्यत, सूत्रमाचाराद्यङ्गप्रविष्टम् , अङ्गयाह्य
मुत्तण जिण मुत्तूण, जिणमयं जिणमयट्रिए मुत्तु । मावश्यकदशवकालिकादि, तेन रुचिर्यस्य स सूत्ररुचिः ,
संसारकत्तवारं, चिंतिजतं जग सेसं ॥ ७ ॥ बीजमिव बीज-यदेकमप्यनेकार्थप्रबोधोत्पादकं वचः, तेन
पंचगयदोस' ति-- रुचिर्यस्य स बीजरुचिः, अनयोश्च पदयोः समाहारद्वन्द्वः, तेन नपुंसकनिर्देशः । एवेति समुच्चये । 'अहिगमवित्थाररु
संका१कंखरविगिच्छा ३, पसंस४ तहसंथयोकुलिंगीसं । इ'त्ति अत्रापि रुचिशब्दस्य प्रत्यकममिसंबन्धः, ततोऽधि
सम्मत्तस्सइयारा, परिहरिपब्वा पयते ॥८॥ गमरुचिविस्ताररुचिश्च । तत्राधिगमो-विशिष्टं परिज्ञानं
'अपभावण' त्ति-- तेन रुचिर्यस्यासावधिगमरूचिः, विस्तारो-व्यासः सक
पावयणी धम्मकही २. बाई नेमित्तियो ४ तबस्सी श्र.५। लद्वादशस्य मयैः पर्यालोचनमिति भावः, तेनापबृंहिता
विज्जा ६ सिद्धो भ७ कई ८.अट्टेव पभावगा भणिमा ।।। रुचिर्यस्थ स बिस्ताररुचिः, किरियासंखेवधम्मरुइ'त्ति-रु
_ 'भूसण' त्तिचिशब्दस्यावापि प्रत्येकमभिसंबन्धात् क्रियारुचिः, संक्षेपरु
जिणसासणे कुसलयार, पभावणारतित्थसेवणाधिरया। चिमरुरिति द्रष्टव्यम् । तत्र क्रिया-सम्यक्सयमानुष्ठान,
भत्तीअ५ गुणा सम्म-त्तदीवया उत्तमा पंच ॥ १०॥ तत्र चर्यस्य स क्रियारूचिः, संक्षेपः-संग्रहस्तत्र रुचिर्य
'लक्खणपंचविहसंजुत्तत्ति-लक्षणान्युक्लान्येवात्र गाथापि । स्य , विस्तरार्थापरिज्ञानात् संक्षेपरुचिः, धर्मेऽस्तिकायधमें
संगो चिन उक्सम २, निब्बे मो३तह यहोरमाकपा४। श्रुतधर्मादौ वा रुचियस्य स धर्मरुचिः, यदिह सम्यक्त्वस्य
अस्थि चिन पए, सम्मत् लकवाणा पंच॥ १९॥ जीवानन्यत्वेनाभिधानं तद्गुणगुणिनोः कथंचिदनन्यत्वख्या
'छब्बिह जयण' त्तिपनानिति गाथासंक्षपार्क । प्रय ६३ द्वार। संघा० सम्म।
नो अन्नतिथिए अ-मतिथिदये २ य तह सदेवाई। (वेदकसम्यक्त्वं 'वेदग' शब्दे षष्ठभागे ऽस्ति।)
गहिए कुतित्थिरहिं , वंदामि १ न वा नमसामि २ ॥ १२ ॥
मेव श्रणालतो त्रा-लवेमि ३मो सलवेमि ४ तह तेसिं। (४) सम्प्रति क्षायिकदर्शनमाह
देमिन असणाईनं ५, पेसमि न गंधपुप्फाई ६॥ १३॥ दसणमोहे खीणे, खयदिट्टी होइ निरक्सेसम्मि ।
'छ श्रागारं' तिकेण उ सम्मो मोहो, पडुच्च पुव्वं परमवणं ।।१२।। रायाभियो य गणाभियोगों,बलाभियोगो असुराभियोगो। दर्शनमोहे निरबशेषे विप्रकारेऽपि क्षीणे क्षयदृष्टिः क्षा- कंतारवित्तोगुरुनिग्गहो अछ छिडिआऊ जिणसासणम्मि॥ यः सम्यग्दर्शनं भवति, आह-यन्मिथ्यान्वदर्शनं तन्मोहः
'छुम्मायणभाविअंतिस्यासस्य सम्यग्दर्शनमोहकत्वात् , यत्सम्यग्दर्शन तत्कन मूलं १ दारं२ पाटाणं३, आहारो ४मायणं ५निही ६। कारणेम मोहः ?, सूरिराह-पूर्वी प्रज्ञापनां प्रतीत्य । किमुक्तं
दुछसाविधम्मस्स, सम्मत्तं परिकित्तिअं ॥ १५ ॥ भवति-यथा मदनकागवाणां निर्मदनीकृतानामप्योदनः स
छट्ठाणं' तिएष मदनकोद्रवौदन इति व्यपदिश्यते तेष। पूर्व समदनत्या
अस्थिर णिच्चोरकुणई, कयंच बेएइअस्थि णिवाणं । दवं तेऽपि सम्यक्त्यपुद्गलाः, पूर्य मिथ्यात्यपुद्गला आसीपन्
अस्थिप अमुक्खो वाओ३,छस्सम्मत्तस्स ठाणई ॥ १६ ॥ से च दर्शममोहकाः , अतः पूर्यभावप्रज्ञापनामधिकृत्य ते
अथैतासां विषमपदार्थों यथापि दर्शनमोह इति व्यपदिश्यन्ते । वृ० १ उ. १ प्रक० । परमार्था जीवादयस्तेषां संस्सवः-परिचयः १, सुमुनिसम्यग्दर्शनयुक्तोऽयमिति । अथ च पश्चलक्षणप्रदर्शनेन तपरमार्था यतिजना प्राचार्यादयः , तेमा सेयने २, ज्यापतत्सहचताः सप्तषष्टिरपि भेदाः सूचिताः, सम्य- प्रदर्शना-निहवादयः ६ कुदर्शना:-शाक्यादयः ४ तेषां वमत्वं च तर्विशुद्धं स्याद् , यदाहुः
| जनं-त्यागः 'सम्मत्तसदहणा" इति-सम्यक्त्वं श्रद्वी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org