________________
सम्मत्त
अभिधानराजेन्द्रः। तो नैसर्गिकाधिगमिकभेदतोऽपि च द्विविधमिति । तत्र यहे- निर्मूलोच्छेदेन निवृत्तं क्षायिकम् , अयमर्थः-अनन्तानुबन्धिशकालसंहननानुरूपं यथाशक्ति यथावत्संयमानुष्ठानरूपं मौ- कषायचतुष्टयानन्तरं मिथ्यात्वमिश्रसम्यक्त्वपुञ्जलक्षण त्रिमम्-अविकलं मुनिवृत्तं तन्नैश्चयिकं सम्यक्त्वं,व्यावहारिकंतु विधे दर्शनमोहनीयकर्मणि सर्वथा क्षीणे क्षायिकं सम्यक्त्व सम्यक्त्वं न केवलमुपशमादिलिङ्गगम्यः शुभात्मपरिणामः,
भवतीति, तथा मिथ्यात्वमोहनीयकमैण उदीर्णस्य यादनुकि तु-सम्यक्त्यहेतुरपि । अईच्छासनप्रीत्यादिः कारणे
दीणस्य चोपशमात्सम्यक्त्वरूपतापत्तिलक्षणाद्विपकम्भितोद. कार्योपचारात्सम्यक्त्वं तदपि हि पारंपर्येण शुद्धचेतसा
यस्वरूपाचक्षायोपशमिकसम्यक्त्वं व्यपदिशन्ति-कथयन्ति । अपवर्गप्राप्तिहेतुर्भवतीति. उक्तं च-" जं मोणं तं सम्म, इदमुक्तं भवति-यदुदीर्णमुदयमागतं मिथ्यात्वं तद्विपाकासम्मिह होड मोणं तु । निच्छ्यश्री इयरस्स तु. सम्म सम्म- दयेन वेदितत्वात् क्षीण-निर्जीर्ण. यच्च शेषसत्तायामनुदतहेऊ वि ॥१॥"व्यवहारनयमतमपि च प्रमाण तद्वलेनेव यागतं वर्तते तदुपशान्तम् । उपशान्तं नाम-विष्कम्भितोदतीर्थप्रवृत्तेः,अन्यथा तदुच्छेदप्रसङ्गात् ,तदुक्तम्-'जा जिण- यमपनीतमिध्यास्वभावं च । मिथ्यात्धमिश्रपुञ्जावाश्रित्य वि. मय पवज्जह,ता मा ववहारनिच्छयं मयह । वयहारनयोच्छेप, कम्भितोदयं, शुद्धपुञ्जमाश्रित्य पुनरपनीतमिध्यान्यस्वभावतित्युच्छेत्रो हुनोवस्सं'।। इति तथा अपनीतमिथ्यास्वभाव मित्यर्थः । तदेवमुदीर्णस्य मिथ्यात्वस्य क्षयेण, अनुदीर्णस्य सम्यक्त्वपुजगतपुद्रलवेदनस्वरूपं क्षायोपशमिकं पौगलिकं चोपशमेन निवृत्तत्वात् त्रुटितरसं शुद्धपुञ्जलक्षणं मिथ्यात्वसर्वथा मिथ्यात्वमिथसम्यक्त्वपुञ्जपुद्गलानां क्षयोपशमाजातं | मपि क्षायोपशमिकं सम्यक्त्वमुच्यते । शोधिता हि मिथ्याकेवलजीवपरिणामरूपं क्षायिकमौपशमिकं चापाद्गलिक, नै- त्वपुद्गला अतिस्वच्छवस्त्रमिव दृष्टयथावस्थिततस्वरुच्यसर्गिकाधिगमिके पुनरग्रे वक्ष्येते, तथा त्रिविधं कारकादि भ्यवसायरूपस्य सम्यक्त्वस्यावारका न भवन्ति अतस्ते:कारकरोचकदीपकभेदतः उवसमभेपहिं व' ति-बाशब्दः प्युपचारतः सम्यक्त्वमुच्यन्ते इति । प्रध० १४६ द्वार । श्रा०। त्रैविध्यस्यैव प्रकारान्तरप्रदर्शनार्थः बहुवचनं च गुणार्थ, (२) अथ तत्सम्यग्दर्शन कतिविधमत पाहसतत्रिविधं चतुर्विध दशविधं सम्यक्त्यमुपशमादभदै
उबसामग सासायण, खोवसमियं च वेदगं खइयं । भवतीति,पदमुक्तं भवति-औपशमिकक्षायिकक्षायोपशमिक |
सम्मत्तं पंचविहं, जह लब्भइ तं तहा वोच्छं।। ६४॥ भेदात् त्रिविधम् ,औपशमिकक्षायिकक्षायोपशमिकसास्वादनभेदाचतुर्विधम् , औपशमिकक्षायिकक्षायोपशमिकसावा
सम्यक्त्वं पञ्चविधम् , तद्यथा-श्रीपशमिकं सासादनं दनवदकभेदारपञ्चविधम् , एतदेव प्रत्येक निसर्गाधिगमभे
क्षायोपशमिकं बेदकं क्षायिकं च । एतत्पश्चप्रकारमपि यथा पाहशविधमिति । कथं पुनर्द्विविधादिभेदं सम्यक्त्वमित्याह
लभ्यते तथा वक्ष्यामि । ०१ उ०१प्रक०। सम्यग्-अवैपरीत्येन भागमोक्लमकारेण न तु खमतिपरिक
(३) संप्रति पञ्चविधं सम्यक्त्वमाहल्पितभेदैरिति भावः।
वेययसम्मत्तं पुण, एयं चिय पंचहा विणिद्दिटुं । अथैनामेव गाथां स्फुटतरं व्याख्यानयनाह
सम्मत्तचरिमपोग्गल-वेयणकाले तयं होइ ।। ६६२ ॥ एगविहं सम्मरुई, निसग्गभिगमेहि तं भवे दविहं । एतदेव-पूर्वोक्तं चतुर्विधं सम्यक्त्वं वेदकसंयुक्तं पुनः पञ्चतिविहं तं खइयाई, अहवा वि हु कारगाई य ।।९५७॥
धा-पञ्चविधं विनिर्दिष्ट-विशेषतः कथितं वीतरागैः। तच्च
बदकसम्यक्त्वं सम्यक्त्वपुञ्जस्य बहुनरक्षपितस्य चरमपुत्एकविधम्-एकप्रकारमुपाधिभेदाविषक्षया निर्भेदमित्यर्थः,
गलानां घेदनकाले-माससमये भवति । वेदयति-अनुभवति सम्यगुरुचिः सम्यगवानसंशयविपर्यासनिरासेन इदमेव त
सम्यक्त्वपुद्गलानीति वेदकोऽनुभविता तदनर्धान्तभूतत्वास्वमिति निश्चयपूर्विका जिनोदितजीवाविपदार्थेष्वभिप्रीतिः
त्सम्यक्त्वमपि वेदकम् , यथा आहियत इत्याहारकं तथा बजिनोलानुसारितया तस्वार्थभद्धानरूपमेकविधं सम्यक्त्वमिति भावः। तथा निसर्गाधिगमाभ्यां तत्सम्यक्त्वं भवेद
चत इति धेरकम् । इदमत्र तात्पर्य-क्षणकश्रेणि प्रतिपन्नस्या
नन्तानुबन्धिकषायचतुष्टयमपि क्षपयित्वा मिथ्यात्यमिश्रपुछ द्विविधं, तत्र निसर्गः स्वभावो गुरूपदेशादिनिरपेक्षस्तस्मासम्यक्त्यं भवति, यथा नारकादीनामधिगमो गुरूपदेशादि
षु सर्वथा क्षपितेषु सम्यक्यपुञ्जमप्युनीयाँदीर्यानुभवेन निर्ज
रयतो निष्ठितोदीरणीयस्य परमग्रासेऽतिष्टमानेऽद्यापि स. स्तस्मात्सम्यक्त्वं भवतीति प्रतीतमेव । अयमभिप्रायः-तीर्थकराग्रुपवेशवानमन्तरेण स्वत एव जन्तोर्यत्कर्मोपशमादिभ्यो
म्यक्त्वपुअपुद्गलानां कियतामपि वचमानन्धाद्वेदकं सम्य
कत्वमुपजायते इति । अत्राह--नन्धेवं सति क्षायोपशामकन जायते तनिसर्गसम्यक्त्वम् । यत्पुनस्तीर्थकरघुपदेशजिनप्रतिमादर्शनादिवाहपनिमित्तोपष्टम्भतः कर्मोपशमादिना प्रा
सहास्य को विशेषः ? सम्यक्त्वपुञ्जपुरलानुभवस्योभयत्रादुर्भवति तदधिगमसम्यक्त्वमिति,तथा त्रिविधं तत्सम्यक्त्वं
पि समानत्वात् , सत्यं, किंत्वतदशेश्वोदितपुरलानुभूतिमत्प्रो. शायिकादि, अथवा-त्रिविधं कारकादि ।
कम् , इतरे तु उदितानुदिनपुद्रलस्यैनग्मात्रः प्रकृतो विशेषः,
परमार्थतस्तु क्षायोपशमिकमेवेदं. घरमग्रासशेषाणां पुदगतन क्षायिक-क्षायोपशमिके व्याख्यातुमाह
लाना क्षयाच्चरमप्रासवर्तिनां तु मिथ्यास्वभाषापगमलक्षसम्मत्तमीसमिच्छ-त्तकम्मखयो भणंति तं खइयं । णस्योपशमस्य सद्भावादिति । मिच्छत्तखभोवसमा, खाभोवसमं ववइसंति ॥५॥
मथ पशाविधं सम्यकत्वमाहसम्यक्त्वमिश्रमिथ्यात्वकर्मक्षयाङ्गणन्ति तीर्थकरगणधराः। एयं चिय पंचविहं, निस्सग्गाभिगमभयमो दसहा । सायिकं सम्यक्त्वं विविधस्यापि.दर्शनमोहनीयस्य शयेण- महवा निस्सग्गरुई, इचाइ जमागमे भणिभं ॥६६३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org