________________
(४२) सम्मग्ग अभिधानराजेन्द्रः।
मम्मत्त सम्मग्ग-सन्मार्ग-पुं० । सम्यगविपरीत मागें, सूत्र० १ श्रु० (६) गृहिधर्मः सम्यक्त्वमूलक इत्यवसर सम्यक्त्वनिरू२१ अ०।
पणम् । "ब्रह्मा लूनशिरा हरिरंशि सरग व्यालप्तशिश्नो हरः, (१०) सम्यक्त्वफलम् सूर्योऽप्युमिनितोऽनलोऽध्यखिलभुक सोमः कलद्वाङ्कितः। (११) कमैक्षत्रादिप्रपञ्चसारविचारपरित्यागेन सम्यकत्वस्व थोऽपि विसंस्थुनः खलु वपुः संस्थैरुपस्थैः कृतः,
स्वरूपस्यैव प्रकाशने हेतुनिदर्शनम् । सन्मार्गस्खलनाद्भवन्ति विपदः प्रायः प्रभूणामपि ॥१॥" (१२) सम्यक्त्वं मोक्षबीजम् । सूत्र०२ श्रु०६अ।
(१३) सम्यकत्विभिः किं कर्तव्यमिति सूत्रेण निदर्शनम् । सम्मग्गपइदिय-सन्मार्गप्रतिष्ठित-त्रिका प्राप्तक्तिमार्गप्रवृत्ते, (१४) सम्यक्त्वावाप्तौ यद्विधेयं तन्निदर्शनम्।। ग० १ अधिक।
(१५) यस्य चैषा लोकैषणा नास्ति तस्यान्यायप्रशस्ता
मतिर्नास्ति । अन्योऽपि तदनुसारी चतुर्दशपूर्वसम्मचरणादिय-सम्यकचरणास्थित-त्रि०। सम्यकचरणे चा
विदादिः सत्यहिताय परभ्य आवेदयतीति निरित्रे व्यवस्थितः समुद्युक्तः। संयमसमुत्थिते , सत्र० १ श्रु०
रूपणम् । १००
(१६) परमतव्युदासद्वारेण सम्यक्त्वमविचलम् । सम्मइ-मम्मद-पुं०। “सम्मई विताई विच्छ छर्दिकपई
(१७) यदि नामकर्मपरिज्ञामुदाहरन्ति ततः किं कार्यम्। महिते दस्य" ॥ ८। २ ३६ ॥ अनेन दस्य डकारः । (१८) दृष्टान्तदार्शन्तिकगतमर्थनिरूपणम् । सम्मडो । जनसंकुलत्वे' प्रा० २ पाद ।
(१६) किं विगणय्यैतत् कुर्यादिति निरूपणम् । सम्मअि -सम्मर्दित-त्रि० । "सम्मई-विसर्दि०"-८२॥३६॥ (२०) भावतमसि वर्तमानस्य सम्यक्त्वं नासीत् , नाइत्यादिना उकारः । सम्यग् मर्दिते ,प्रा०२ पाद ।
स्ति, न भायीति निरूपणम् । सम्मणोरह-सन्मनोरथ-पुं० । उद्यतविहारविशेषसूत्राध्य
(२१) सर्वेषां तीर्थकराणामयमाशय इति निरूपणम् ।
(२२) श्रावकधर्मस्य मूलं सम्यक्त्वम् । यनाद्यभिलाष, ध०३ अधिक।
(२३) अधुना प्रकृतयोजना। सम्मत्त-सम्यक्त्व-न०। सम्यगित्यस्य भावः सम्यक्त्यम् ।।
(२४) प्रकृतयोजनाव्यतिरेकनिदर्शनम् । सम्यक शब्दः प्रशसार्थोऽविरुद्धार्थो वा । सम्यग्-जीवः त
(२५) सम्यक्त्वातिचागः। दावः सम्यक्त्वम् । कर्म०४कर्म०। विशे० प्राचा। दर्श। (२६) श्रावकधर्मस्य सम्यक्त्वं मूलम् । 'सम्म' त्ति सम्यक् शब्दः प्रशंसार्थोऽविरुद्धार्थो वा । सम्य- (२७) कथं सम्यक्त्वं भवतीति निदर्शनम् । ग्जीवस्तद्भावः सम्यक्त्वं प्रशस्तो मोक्षाविरोधी वा। प्रशम- (२८) क्षीणदर्शनोऽपि सम्यग्दृष्टिः। संवेगादिलक्षण प्रात्मधर्म इति यावत्। यदाहुः श्रीभद्र- (२६) क्षायिकं सम्यक्त्वं विशुद्धतरम् । बाहुस्वामिपादाः-- "सेय सम्मत्ते पसत्थसम्मत्तमोहणीय- (३०) निसर्गादधिगमाद्वा सम्यक्त्वोत्पादः । कम्माणुवयणावसमक्खयसमुत्था (त्थे) पसमसंवेगाइलिंग (३१) सम्यक्त्विनः सप्तमनरकपृथिव्यां गमनागमने निसुहे बायपरिणाम ॥” इत्यादि । कर्म० ४ कर्म० । दर्श।
पिद्धे। सम्यग्भाव, भ० श० ३१ उ० । तस्वार्थश्रद्धान,
(३२) स्वरूपतः फलतश्च सम्यक्त्वनिरूपणम् । साव०६अ। तत्वप्रीती, ध०३ अधि० । सम्यग्दर्शने , (३३) आत्मपरिणामरूपत्वेन छन्मस्थेन दुर्लयामति छमप्रश्न०५ संवद्वार । स्था। मिथ्यात्वमोहनीयक्षयोपशमादि
स्थलक्षणम्। समुत्थे जीवपरिणामे , प्रश्न०४ संबद्वार । स्था० । प्रतिः।
(३४) सम्यक्त्यस्य प्रशमादिलिङ्गत्वम् । उत्तश्रावका अएका शानदर्शनचारित्राणां यापरस्यां प्रयोजनं तदात्मकत्वात् सामयिके, प्रा०म० अ०। प्राचा।
[१] इदानीम् ‘एगविहाइदसविहं सम्मत्तं ' ति "तत्तत्थसहाणं सम्मत्तं" तत्वार्थानां सर्वविदुपदिष्टतया
एकोनपञ्चाशदधिकशततम द्वारमाहपारमार्थिकानां जीवादिपदार्थानां श्रद्धानम् एतदेव सम्य- एकविह दुविह तिविहं, चतुहा पंचविह दसविहं सम्म । वस्वम् । पश्चा०१ विध० ।
दवाइकारगाई, उवसमभेएहि वा सम्मं ॥ ६५६ ।। विषयसूचना
एकविध द्विविधं त्रिविधं चतुर्धा पञ्चविध दशविधं सम्य(१) एकविधादिसम्यक्त्यप्रतिपादकद्वारनिरूपणम् । कत्वं भवतीति शषः । तत्र एकविधं तत्त्वार्थश्रद्धानलक्षणं (२) सम्यक्त्वं कतिविधम् ।
सम्यक्त्वम् , एतश्चानुक्लमप्यविवक्षितोपाधिभेदत्वन सामा(३) पञ्चविधादिसम्यकन्यनिरूपणम् ।
भ्यरूपत्वादवसीयते इत्यस्यां गाथायां न विवृतं, द्विविधादि . (४) क्षायिकसम्यग्दर्शनविषयकसम्यक्त्वानिरूपणम। तु न ज्ञायते इत्युल्लखमाह-' दब्वाइ' इत्यादि , द्विविध (५) नामनिष्पन्न निक्षेपायातस्य सम्यक्त्वाभिधानस्य नि। द्रव्यादिभेदतः, तत्र च 'दव्य'त्ति-सूचामात्रत्वाद् द्रव्यतो
भावतश्च । द्रव्यतो विशोधिर्विशेषेण विशुद्धिकृता मिथ्यात्वपु. (६) भावसम्यक्त्वप्रतिपादनम् ।
द्वला एव,भावतस्तु तदुपएम्भोपनितो जीवस्य जिनाक्लतत्त्व(७) सम्यक्त्वदान्तिकयोजना।
रुचिपरिणामः । श्रादिशब्दःप्रकारान्तरै पद्विविधत्वदर्शना. (0) कर्मानीकं जेतुमनाः सम्यग्दर्शन प्रयततेति निदर्शनम् । यः,तेन नैश्चयिकव्यावहारिकभेदतः पौगालिकाऽपोद्दालकभेद.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org