________________
समरेसरण
पुग्दाहदारवाला, संबरुदेवो म पडिहारो ॥ २१ ॥ साममसमोसरणे, एस विही एइ जइ महिड्डिसुरो ।
।
मि एगोऽवि.स कृणइ भयोयरसुरेषु ||२२|| अवचूरि:- गाथाद्वयं स्पष्टम् 'सामग्रसमोसरणे 'ति-एविधिः सामान्य समवसरणे ज्ञेयः ॥ यदि महर्दिकः कि देव पति-प्रगति तदा स एकोऽपि सर्वमिदं करोति ग्रीन्द्रा नागच्छन्ति तदा भवनपत्यादयः समवसरणं कुति वा न वा ? इत्याह- 'भयोयरसुरेस ' ति- इतरसुरेषु भजना, कोऽर्थः ? कुर्वन्त्यपि न कुर्वन्त्यपीत्यर्थः ॥ २०/२११२२|| पुव्वमजायं जस्थ उ, जत्थे सूरो महिड्डिमघवाई | तत्थोसरणं नियमा, सययं पुरा पाडिहेराई ॥ २३ ॥ अवचूरि-पत्र व तत्तीर्थङ्करापेक्षपाऽभूतपूर्व समय सरसं यमको देव इन्द्रादिव समेति समागतत्र समवसरण रचना नियमानिश्चयाद्भवति । अमहाप्रातिहार्यादिकं पुनः सततं भवत्येवेत्यर्थः तथा येन च श्रमणेन समदरमपूर्व तेन तत्र द्वादशयोजनेभ्य श्रागन्तव्यं स्यात् । अनागमने तु तस्य चतुर्तघवः प्रायश्चित्तं भवति । तदुक्तम्- " जत्थ अपुष्व्रोसरणं, अधिट्ठपुवं च जेण समरों । बारसहि जो रोहिं, स पर अणागए लघुना ॥ १ ॥ " तथा प्रभुः प्रथमपौरुषी संपूर्ण यावदमाहे अत्रान्तरेति प्रि शति, तं च बलिं प्रक्षिप्यमाणं देवादयः सर्वेऽपि यथोचितं गृह्णन्ति, सर्वामयप्रशमनश्च सः, तेन च परमासान्तरे नान्यः प्रकुप्यति रोगः । बलिक्षेपादनु प्रभुराद्यवप्रादुत्तरेण निर्गलेशादिशि देवमेति, गणधर द्वितीयां धर्म मार्चष्टेऽसंख्येयमयतइत्यादिविस्तरः श्रीश्यका दौ प्रोक्तोऽस्तीति ॥ २३ ॥ दुत्थियसमत्थयस्थि- जनपरिषत्थसत्य सुन मत्यो । इत्थं राहु जणं, तित्थयरो कुरा सुपयत्थं ॥ २४ ॥ अतिदुःखिता] ये समस्त अर्थिकजना याच लोका ये प्रार्थिता अर्थास्तेषां साथी समूहास्तेषु समर्थः सर्वमनोरथपूरकत्वात् । इत्थं स्तुतो लघु-शीघ्रं जन मध्यलोक मोक्षदा करोत्वत्यर्थः ॥२४॥ इति श्री समवसरणतपस्यावसूरिः समाप्तः॥
"
८
"
(२३) श्री तीर्यकृतां समवसरणाभावे व्याख्यानावसरे चतुमुखत्वं स्यातिप्रीत आयतनुसारेण समवसरणे देशनासरे तु मुखत्वं संभाव्यत इति ॥ ५६ ॥ सेन० २ उल्ला० । वारस ओणसं इथेापानुसारेण श्रीवृषभादित समानस्यापियो अरुच्यते ऽन्यथाये इस प्रक्षः प्रमोसरम्बारस' इत्यमयागाथयोत्सेधाङ्गुलयो जनैर्ऋषभादितीर्थकृतां समवसरणभानं मतान्तरेणाकं दृश्यते परमस्या गाथायाः पारम्पर्य न ज्ञायते इति समयसरायचूर्णाचिति ॥ ५६ ॥ सेन० २ उल्ला० । श्रीमानजिनस्य प्रथमसमवसरणे सालवृक्ष ऊर्ध्वमभूकिया सदाऽपि साऽसति प्रश्नः रम्यत्र भगवन्तस्तिष्ठन्ति यत्र व निषीदन्ति तत्र देवा अशोकवृक्षं विकुर्वन्तीति समयायाङ्गादावभिप्रायोऽस्ति तेन
"
-
१२९
अभिधामराजेन्द्रः ।
Jain Education International
"
सह
परिवर्तिकस्यापि तथैव सम्भावना सार्द्ध चलनं प्रथम समवसरण एव वा तद्विधानमिति ॥ १७६॥ सेम० ३ उझा० तीर्थहत समयसरणाभावेचतुरा भावे च कथं द्वारा व्यवस्थितिरिति क्षत्र तरम् - समवसरणाभावेऽपि कृतां द्वादशपदामवस्थितिर्यथा समसरतचैत्यवसीयते ॥ १८९॥ सेव० ३ उजा० । समोसरणतव समवसरण तपस् न० भाद्रपदांडकाशनिर्विकृतिकायाम्पस समस जादिपञ्चा० १६०
समोसवेत्ता समवसृत्य अ०] [रा हरयेत्यर्थे सूत्र० १ श्रु० ५ श्र० २३० । समोहय समवहत ० कृतसमुद्धते, २०१७००६३०. खान
- स्था०
-
,
( अविशुद्धलश्यः समवहतो देवो विशुद्धलेश्यं जानाति न वाइसिस' शब्दे पांग उम्
,
सम्पक्खालिसप्रचालिन
संज्ञापति कर्मा शोधयति इत्येवं शीलः संप्रक्षाली कर्ममलशोधके, पा० । सम्म शर्मन् - न० । क्षेमे, नि० १३०१ वर्ग १ अ० श्रमदामशिरो नमः ॥ | १ |३२|| इति पुंस्त्वं बाहुलकादत्र न । प्रा० सम्यच् - त्रि० । समञ्चतीति सम्यक् । श्रविपरीते, स्था० ३ ठा० ४ उ० । सुसाधुनि, सूत्र० २ ० २ श्र० । उत्त० । शोभने, युक्तिसंगते, सूत्र० २ ० ४ ० । श्राचा० । उत्त० । विपर्यासे, श्राचा० १ ० ४ श्र० २ उ० । प्रशंसायाम्, प्रव० ६ द्वार विशे० नं० । श्राव० । श्रा० म० । औचित्ये, स्था० ५ ठा० १ उ० । यथावस्थिते, कल्प० ३ अधि० ६ क्षण ।
1
For Private & Personal Use Only
तिविहे सम्मे परागने जहासम्मे दंससम्मे चरितम्मे (६० १६४४)
33
9
। ।
-
स्त्री० । पोषधमतस्य
रुभ्यम् - अविपरीत मोक्षसिद्धिप्रानुगुणमित्यर्थः । स्था० ३ ठा०४ उन रा० अ० जे० । ( जं सम्मं ति पासह तं मोति पासहति मुणि' शब्दे षष्ठभागे व्याख्यातम् । ) साम्य- न० । समस्य भावः साम्यम् । समतायाम्, अतु० । प्रा० म० । इष्टानिष्टतारहिते तुल्यत्वे, अ० २१ अष्ट० । साम्य १० ।" [पानाहारायो यस्थाविष्कृतेर सुखित्याय च कल्पन्ते तत्साम्यमिति गीयते ॥१॥ - लक्षणे भोजनाौ, ध० १ अधि० । सम्म सम्मत ५० एस० सम्म यसपाला सम्यगननुपालनासम्यगनासेधने, श्राव० ६ श्र० । सम्मइ सम्मति पुं० स्वनामध्या सिद्धसेनदिवाकररचिते श्रभयदेवसूरिकृतवृत्तिसंवलिते प्रकरणग्रन्थे, आचा० । " स्फुरद्वा गंशुचिध्वस्त - मोहान्धतमसोदयम् । वर्द्धमानाकमभ्यर्च्य येते सम्मतिवृत्तये ॥ १ ॥ " सम्म० १ काएड । मिथ्यात्व कलङ्करहितायां शोभनायां मत्याम्, स्त्री० । श्राचा० । प्रश्न० । विशिष्टाभिनिवोधिकज्ञाने, थुज्ञाने अवधिज्ञाने वा । सूत्र० १ ० ८ ० । 'पामिच्च'शब्द पश्चममांगता देवरा दारिकायाम्, पिं० ।
www.jainelibrary.org