________________
सम्मत
।
यतेऽस्तीति प्रतिपद्यतेऽनेनेति सम्यक्त्वश्रद्धानं, न बाङ्गारम ईकादेरपि परमार्थसंयादिसम्भवाद्व्यभिचारिता शा नायिकानामेतेषाम् हाधिकृतत्वात् तस्य च तथाविधा नामेषामसंभवादिति । इह प्राकृतत्वाल्लिमतन्त्रमिति स्त्री? मूलद्वारणाथायां च चतुःश्रद्धानादिशब्दानां चतुर्विधं श्र दानं चतुधानं त्रिविक्रम दोनो दशाविनयः, त्रिविधा शुद्धिमिद्धिरित्यादि त्रिलमा शुश्रूषानिबन्धनधर्मशास्त्र अर्थः सा च वेदन्ध्यादिगुरु नरविरमा नश्रवणरागादयधिकतमा सम्यक्त्वे सति भवति । यदाह'यूनो वैदग्ध्यवतः कान्तायुक्तस्य कामिनोऽपि दृढम् । किचरगेयश्रवणा - दधिको धर्मश्रुतौ रागः ॥ १ ॥ " इति १ । तथा धर्मे चारिषल रागः, धर्मरागस्य तु शुश्रूषापदेयात् स च कर्मोपालनकरणेऽपि कान्ताराश्रीदुर्गामकुणियोजनाभिलाषयतिरिक्ो भवति। २ तथा गुरवो धर्मापदेशका देवा अ स्तस्तेषां चैार तत्प्रतिपत्तिविश्रामाभ्यगादी निय मोऽवश्यं कर्त्तव्यताङ्गीकारः स च सम्यक्त्वे सति भव तीति । तानि सम्यग्दृष्टेः धर्मधर्मिणोरभेदोपचारात् सम्यक्त्वस्य लिङ्गानि पभिस्त्रिभिर्लिङ्गैः सम्यक्त्वं समुत्पन्नम
46
"
ति निश्वयत इति मायः देवावृपनियमस्य च तपभेदत्वेन चारित्रांशरूपत्वेऽपि सम्यक्त्वे सत्येवावश्यंभाविस्वप नाविरतसम्यग्दृष्टिगुणस्थानकाऽभावप्रयोजकतोद्राव्या, एतद्रूपचारित्रस्याल्पतमत्वेनाचारित्रतया विवचितत्वात् समूनजानां संशामापि विशिष शाऽभावादसंशित्वव्यपदेशवदिति । उपशान्तमोहादिषु तु [कृतकृत्यत्वादेषां साक्षादमावेऽपि फलतया सद्भावान सेयभिचारः । वैयावृत्यनियमश्चोपरिष्टात् श्रा
विधिपाठेन दर्शयिष्यत इति ततोऽवसेयः । दशविनये चैत्यान्यत्प्रतिमाः, प्रवचनं जीवादितत्त्वं, दर्शनं सम्यक्त्वं तदमेोपचाराद्वानपि दर्शनमुच्यत। एतेषु दशमभ खागमनासनप्रदामपारयन्धाद्या, पूजा-सत्काररूपा वर्ग:- प्रशंसा, तज्जननमुद्भासनम्, श्रवर्णवादस्याश्लाघाया वर्जनं- परिहारः । श्राशातना - प्रतीपवर्त्तनं तस्याः परिहारः । एप दशस्थानविषयत्वादशविध दर्शविनयः सम्य सत्यस्य भावात् सम्यक्त्वविनयः । त्रिशुद्धयां जिन वीतरागं जिनमतं स्यात्पदलाञ्छितं जिनमतस्थितांश्च साध्वादीन् मुपस्या शेषकान्तग्रस्तं जगदपि संसारमध्ये कचयप्रायम्
"
सारमित्यर्थः इति चिन्तया सम्यक्त्वस्य विमान त्वादेतास्तिस्रः शुद्धय इति । पञ्च दोषा श्रग्रे मूल एव वपमायाः अष्प्रभावनायां प्रभवति न शासनं तस्य प्रभवतः प्रयोजकत्व प्रभावना सा चाधा प्रभावकभेदेन । तत्र प्रवचनं द्वादशाङ्गं गणिपिटकं, तदस्यास्तीति प्रायमनी प्रधानागमः १ धर्मकथा प्रशस्तस्यास्तीति प कधी दिवादिन" (शिखादिम) श्री सि ७-२-४२ जनमी निर्वेदी लांजांननमनःप्रमोद धर्मपति सः २ वादिप्रतिवादिमभ्वसभापतिका रिर्वाद प्रतिपक्ष थापना
66
ܐ ܐ ܐ
Jain Education International
ܐ
( ४८५ )
अभिधान राजेन्द्रः ।
,
सम्मत
बानी ३, निमितं कालिमालाभप्रतिपादकं शाखं तस्यधीते वा नैमित्तिकः ४, तपौ-विकृष्टमष्टमाद्यस्यास्तीति तपखी ५, विद्या:- प्रशष्यादयस्तद्वान् विद्यावान् ६, सिद्धयोजनापतिगुटिकाकर्षण वैफियत्वभृतयस्ताभिः । सिद्धयति ७ पते पचादिनिः
प्रभ
ति कविद्यपद्यप्रबन्धरत्रकः । एते प्रवचन्यादयोऽष्टौ वतो भगवच्छासनस्य यथायथं देशकालाद्यौचित्येन साहाव्यकरणात् प्रभावकाः प्रभवन्तं स्वतः प्रकाशकस्वभावमेव प्रे. रयन्तीति व्युत्पत्तेः तेषां कर्म प्रभावना इत्थं च मूलद्वारगाथायाम प्रभावना यत्रेति समासः । भूपणपञ्चके - जिनशासनेउता नेपुण्यं प्रभावना प्रभावनमित्यथे। साग प्रभिहिता पुनरिहोपादानं तदस्याः स्वपरोपकारित्वेन तीर्थ करनामकर्मनिघनत्वेन च प्राधान्यख्यापनार्थम् । ध०१ अधि० १३ गुण ।
(५) अधुना नामनिष्पन्वनिक्षेपायातस्य सम्यक्त्वाभिधानस्य निक्षेपं चिकीर्षुराह
नाम उप सम्मं दब्यसम्मं च भावसम् च । एसो खलु सम्मस्स, निक्खेवो चव्यिहो होइ ॥ २१७|| अक्षरार्थः सुगमः, भावार्थे तु सुगमं नामस्थापनाव्युदासेन द्रव्यभावगतं निर्युक्लिकारः प्रतिपिपादयिषुगह
9
अह दव्यसम्म एच्छा-गुलीभियंतेसु तेसु दध्देसु । कयसंखय संजुतो, पउचजदभिम्मद्धिमं वा ।। २१८ ॥ अथेति श्रनन्त शरीरयतिरिकं सम्य पत्यमित्याह [पेन्द्रानुलोमनःशिरभिमायस्तस्यानुलोमम्- अनुकूलं तत्र भवमेच्छानुलोमकं तच्च तेषु विच्छाभावानुकूल्यताभानु द्रव्येषु कृताद्युपाधिभेदेन सप्तधा भवति, तद्यथा कृतम् पूर्वमेव निर्वर्त्तितं रथादि, तस्य यथाऽव्ययल निष्प से ईव्य सम्यक र्तुस्तन्निमिचित्तस्वास्थ्योपपातस्य शोभनाशुकरणतया समाधानहेतुत्वादा द्रव्यसम्यग १ एवं संस्कृतेउपि योज्यं तस्यैषीसपदापरावयवसंस्का रादिति २ तथा ययोः संयोगा गुणान्तराधानाय नोपमर्दाय उपभोक्क्रुर्धा मनःप्रीत्यै पयः शर्करयोरिव तत्संयुकद्रव्यसम्यकू ३, तथा यत्प्रयुक्तं द्रव्यं लाभहेतुत्वादात्मनः समाधानाय प्रभवति तत्प्रयुक्तद्रव्यसम्यक् ४, पाठान्तरं वा- 'उवउत्त' त्ति यदुपयुक्तम् श्रभ्यवहृतं द्रव्यं मनः समाधानाय प्रभवति तदुपयुक्तद्रव्यसम्यकू ४ तथा जढं परित्यक्तं यद्धारादि तत्यक्तद्रव्यसम्यकू ५ तथा दधिभाजनादि भिनं सत् काकादिसमाधानोत्पत्तेर्मिम्नद्रव्यसम्यक् ६, तथाऽधिकमांसादिच्छेदाच्छिन्न सम्यक् ७, सर्वमप्येतत्समाधानकारत्वाद् द्रव्यसम्यक् विपर्ययादसम्यगिति गाथार्थः ।
(६) भावश्यपतिपादनायाह-
तिविहं तु भावसम्मं, दंसण नागे तहा चरिते य । दंसणचरणे तिविहं, नाणे दुविहं तु नायव्वं ।। २१६ ।। त्रिविधं भावसम्यक दर्शनज्ञानचारित्रभेदात् पुनरप्येकैकं मंडल आय-तत्र दर्शनवर प्रत्येक त्रिविध ता
"
तद्यथा
For Private & Personal Use Only
-
-
www.jainelibrary.org