________________
समोसरण अभिधानराजेन्द्रः।
समोसरण भुवनगुरोश्व-त्रिभुवननायकस्य पुनः स्थापना-मईतः | दिशि । नवरं केवलं निर्दिष्ट अभिहिताः। समयकेतुभिः-प्रब' स्थापनान्यासः कर्तव्य इति शेषः । किंभूतस्य लोके पिता पू. चनचिहभूतैरिति गाथार्थः। ज्यः पितामहस्तु पूज्यसरः पितुरपि पूज्यत्यासतः सक
तथालजगत-समस्तभुषमजनस्य पितामहब पितामहः सक
वेमाणियदेवाणं, णराण णारीगणाण य पसत्था। लजगत्पितामहः । अथवा-सकलजगतो धर्मः पिता पालना.
पुवुत्तरेण ठवणा, सब्वेसि णियगवलेहिं ॥२१॥ भियुक्तत्वात्तस्यापि भगवान पिता भगवत्प्रभवत्वाद्धर्मस्येति, पितुः पिता पितामहः, सकलजगतः पितामहः इति षि
विमानेषु भवा वैमानिकास्ते च ते देवाश्च सुरा इति समाप्रहः, अतस्तस्य 'तो' त्ति-ततश्चैत्यतरुसिंहासनादिन्यासान
सोऽतस्तेषाम् , तथा नराणाम् नृणां, नारीगणानां मनुष्यन्तरं सम्यग्-अवैपरीत्येन, क स्थापना कार्या ?, इत्याह-उ- स्त्रीसमूहानामिद्दच गणशब्दोपादान पुरुषापेक्षया स्त्रीजनस्य स्कृष्टवर्णकस्य प्रधानचन्दनस्योपरि उपरिधात्-उत्कृष्टवर्ण- बहुत्वख्यापनार्थ, चशब्दः समुच्चये, प्रशस्ता-मङ्गल्या पूर्वोकोपरि, किंभूतस्य भुवनगुरोः? समवसरणे जिनधर्मदेशना
त्तरेण-पूर्वोत्तरस्यां दिशि स्थापना-न्यासः कार्येति शेषः । भूमौ यानि देवतानिर्मितानि तस्यैव बिम्बानि-प्रतिकृतयस्ते
स्थापनाया एव विशेषार्थमाह-सर्वेषां समस्ताना मनुष्येषु पामिव रूपं स्वभावो यस्य स समवसरणबिम्बरूपोऽतस्त
वर्णविशेषाभावाद्भवनपत्यादिदेवानां निजवणैः स्वकीय २ स्य चतुर्मुखस्य विशिष्टरूपस्यैवेति गाथार्थः ।
शरीरच्छायाभिः तत्र भवनपतिव्यन्तराः पञ्चवर्णाज्योतिष्कातथा
रक्तवर्णाः, वैमानिकाः पुना रक्तपीतसितवर्णाः, विशेषः एयस्स पुव्वदक्खिण-भागणं मग्गो गणधरस्स ।
पुनः, काला-असुरकुमारा इत्यादेरागमादवसेयम् । इति
गाथार्थः। मुणिवसभाणं वेमा-णिणीण तह साहुणीणं च ॥१८॥
तथापतस्य-भुवनगुरोः पूर्वदक्षिणाया आग्नेयदिशो भागः एकदेशः पूर्वदक्षिणदिग्भागस्तेन करणभूतेन--हेतुभूतेन वा
अहिणउलमयाहिव-पमुहाणं तह य तिरियसत्ताणं । मार्गतः-पृष्ठतो गणधरस्य-गणनायकस्य मुनिवृषभाणां सा
वितियतरम्मि एसा, तइए पुण देवजाणाणं ।।२२।। तिशयादियतिपुयानाम् , तथा विमानिक्रदेवास्तेषामेता अहिनकुलमृगमृगाधिपप्रमुखाणां-भुजगचभ्रुहरिणसिंहप्रवैमानिन्यः अतस्तासां चैमानिनीनां देवीनां, तथेति समु- भृतिकानां, प्रमुखग्रहणादश्वमहिषादिपरिग्रहः 'तहय' ति. चयार्थस्तेन स्थापना कार्येति संबध्यते । साध्वीना-तप-| समुच्चये , अथवा--तथैव तेनैव प्रकारेण देवानामिव नि. स्विनीनां चशब्दः समुपयार्थ इति गाथार्थः।
जवर्णविशिष्टतालक्षणेन, परस्परविरोधलक्षणेन वा तिर्यकसतथा
स्वानां तिर्यग्योनिजन्तूनां द्वितीयान्तरे-द्वितीयप्रकारमध्ये इय अवरदक्खिणेणं, देवीणं ठावणा मुणेयव्वा ।
एषा स्थापना कार्येति शेषः, तृतीय-तृतीयप्राकारान्तरे पुनः
शब्दो विलक्षणताख्यापनार्थः, देवयानानां--देववाहनानां भवणवइवाणमंतर-जोइससंबंधिणीणं ति ॥ १६ ॥
करिमकरकेसरिकलपिकलहंसाद्याकारधारिणामिति गाइति-पवमेव यथा मुनिवृषभादित्रयस्यासंकीर्णतया स्थाप- थार्थः। ना कृता एवं भवनपत्यादिदेवीत्रयस्यागि सा कार्येत्यर्थः, अ.
अथ समवसरणविधि निगमयन् शेषदीक्षाविधि दर्शयत्राहपरदक्षिणेन अपरदक्षिणस्यां दिशि सप्तम्यर्थे ह्ययमेनप्रत्ययः,
रइयम्मि समोसरणे, एवं भत्तिविहवाणुसारेणं । । देवीना-सुरवधूनां स्थापना-न्यासः 'मुणयब्व' त्ति-सातव्या कर्मव्यतयेति शेषः, भवनपतयो-देवालयविशेषनाथा असु
सुइभूमो उ पदोसे, अहिगयजीवो इहं एइ ॥२३॥ रादयः, 'याणमंतर' सि-बनानाम्-उद्यानानामन्तराणि कुहा
रचिते--स्थापिते समवसरणे-समयसिद्धे, पषम्-उक्लनीस्या राणि विशेषा या धनान्तराणि तेषु भया मकारवर्णागमावा- भक्तिविभवानुसारेण-बहुमामख्यानुरूप्येण शुचिभूतस्तु नमस्तरा व्यन्तराः, ज्योतिषि ज्योतिश्चके भषा ज्योतिषा
शीचप्राप्त एष द्रव्यतो भावतश्च, तत्र द्रव्यतः स्वातः श्रीचज्योतींषि षा ज्योतिष्कदेवाः, एतेषां द्वन्द्वोऽतस्तेषां सम्ब- दनानुलिप्तगात्रः सितवसननिवसनः शुचिविद्याक्तृप्तगात्र. निधन्यः सत्कायास्तास्तथा तासाम् , इतिशब्दो द्वितीयपर्षदः
श्व, भगवतस्तु विशुद्धयमानमानसः। प्रदोष-दिवसाऽवसाने समाप्तिप्रदर्शनार्थ इति गाथार्थः ।
उपलक्षणात्वादस्य प्रशस्ततिथिकरणवारनक्षत्रयोगचन्द्रकतथा
ललग्नादौ अधिकृतजावः प्रस्तुतसत्त्वो दीक्षणीय इत्यर्थः, भवणवइवाणमंतर-जोइसियाणं व एत्थ देवाणं । इहाधिकृतसमवसरणदेशे एति-आगच्छतीति गाथार्थः। अवरुत्तरेण णवरं, निद्दिट्ठा समयकेऊहिं ॥ २० ॥
ततश्चभवनपतिवानमन्तरा उक्ननिर्वचना 'जोइसिय' ति-ज्योति
भुवनगुरुगुणक्खाणं, तम्मीसं जायतिव्वसद्धस्स । पि-ज्योतिश्चके जाता ज्योतिषिजा ज्योतिषि वा भषा ज्योति
विहिसासणमोहेणं, तो पवेसो तहिं एवं ॥२४॥ पास्त एव ज्योतिषिकाः एषां द्वन्द्वोऽतस्तेषां भवनपतियानम- भुवनगुरोः-त्रिभुवनबान्धवस्य जिनस्य ये गुणा रागादिवैम्तरज्योतिषिकाणां या, घाशब्दः समुच्चये, तद्भावना चैवम्- रिवारविदारकत्वसमस्तवस्तुस्तीमविषयविज्ञायकत्वनिखिभवनपत्यादिदेवीनां स्थापना मन्तव्या, भवनपतिवानमन्तर- लना किनिकायकाभिनम्यत्वसद्भूतपदार्थप्रकाशकारी वाग्वाज्योतिषिजानां च । अत्र समघसरणे देवाना-सुराणा किं-| दित्वशिवसुखनायकत्वतहानसामर्थ्यादयस्तेषां यदाण्यानम्विशियमुभयघामपात्यत ग्राह--अपरीत्तरंगणापरोत्तरस्यां। अभिधानं तसथा तस्माद्भुवनगुरुगुणास्थानाद्धतोः । तसिन
१२०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org